Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 206 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 206
śrīkṛṣṇa uvāca |
rādhike maṇḍape kṛṣṇaḥ sauvarṇau pitarau tathā |
sūryaṃ candraṃ śaṃkaraṃ ca satīṃ gaṃgāṃ vyatiṣṭhipat || 1 ||
[Analyze grammar]
anādiśrībālakṛṣṇaṃ lomaśoktavidhānataḥ |
rāyakinnararājaḥ saṃpūjayat parameśvaram || 2 ||
[Analyze grammar]
mātaraṃ pitaraṃ cāpi harestatrā'pyapūjayat |
āvāhanaṃ cāsanaṃ ca pādyamarghyaṃ dadau tadā || 3 ||
[Analyze grammar]
dadāvācamanaṃ vāri śaucārthaṃ vāri cetyapi |
śuddhyarthaṃ ca tato dugdhaṃ dadhi ghṛtaṃ ca śarkarām || 4 ||
[Analyze grammar]
madhu dadau tataścābhiṣekārthaṃ tīrthavāri ca |
vastrā''mārjanamevāpi sugandhitailamardanam || 59 ||
[Analyze grammar]
vastrābhūṣāpradānaṃ candanākṣatagulālakam |
puṣpahārān kajjalādi dhūpaṃ dīpaṃ ca kuṃkumam || 6 ||
[Analyze grammar]
tulasīṃ padmahārāṃśca naivedyaṃ copavītakam |
chatraṃ cāmaravyajane naivedyaṃ phalamuttamam || 7 ||
[Analyze grammar]
jalaṃ tāmbūlakaṃ cārārtrikaṃ ca dakṣiṇāṃ dadau |
stutiṃ kṣamāṃ namaskāraṃ daṇḍavat kusumāñjalim || 8 ||
[Analyze grammar]
dadau pūjāprakāraiśca samarcya śrīnarāyaṇam |
tato'vatārān muktāṃśceśvarān devān munīn surān || 9 ||
[Analyze grammar]
pitṝn devīrdevatāśca pūjayāmāsa pārthivaḥ |
cakāra ca tataḥ prāyaścittāṃgaṃ vyāhṛterhavam || 10 ||
[Analyze grammar]
viṣṇuśrāddhaṃ cakārā'tha cakre mukhāvalokanam |
ājyapātrasya dānaṃ cācāryāya pradadau nṛpaḥ || 11 ||
[Analyze grammar]
śuśrāva śāntipāṭhāṃśca viprakṛtān sukhāvahān |
svastipāṭhān māṃgalikān śrutvā vavanda vai gurum || 12 ||
[Analyze grammar]
lomaśarṣistataścakre pradhānaṃ makhakarmaṇaḥ |
saṃkalpaṃ cāṃgasaṃkalpaṃ kārayāmāsa taṃ nṛpam || 13 ||
[Analyze grammar]
bhūmikūrmā'nantapūjāṃ dīpasthānaṃ nṛpo vyadhāt |
cakre digrakṣaṇaṃ vāme kare tvādāya sarṣapān || 14 ||
[Analyze grammar]
vikīrya sarvatobhāge'ghātayadvāmapāṇinā |
bhūmiṃ cātha tataścakre kalaśārādhanaṃ nṛpaḥ || 15 ||
[Analyze grammar]
jale tīrthāni cāvāhya dehe sve prokṣaṇaṃ vyadhāt |
pañcagavyena yajñasya saṃbhāraprokṣaṇaṃ vyadhāt || 16 ||
[Analyze grammar]
gaṇeśapūjanaṃ cakre sākṣād dūrvādibhistathā |
ṣoḍaśabhistūpacārairathā''varaṇapūjanam || 17 ||
[Analyze grammar]
cakre tataśca gauryādimātṛkāpūjanaṃ vyadhāt |
brāhmyādimātṛkāpūjā kṛtvā rājā tato'karot || 18 ||
[Analyze grammar]
nāndīśrāddhaṃ tarpaṇaṃ ca pitṝṇāṃ tṛptikārakam |
athā'rghavandanaṃ cakre kalaśe sūtraveṣṭanam || 19 ||
[Analyze grammar]
oṣadhipuṣpaniḥkṣepaṃ pañcapallavaratnakam |
cikṣepa ca phalaṃ svarṇaṃ mṛttikāṃ dhānyadūrvikām || 20 ||
[Analyze grammar]
tataścācāryavaraṇaṃ brahmādivaraṇaṃ punaḥ |
gaṇeśavaraṇaṃ dvārapālavaraṇamācarat || 21 ||
[Analyze grammar]
ṛtvijāṃ varaṇaṃ cakre madhuparkārhaṇaṃ vyadhāt |
madhuparkaprāśanaṃ ca vyadhādācamanaṃ tataḥ || 22 ||
[Analyze grammar]
goniṣkrayaṃ dhanaṃ rājā dadau viprāya vai tadā |
prārthayacca guruṃ śrīmadbālakṛṣṇaṃ ca lomaśam || 23 ||
[Analyze grammar]
bhūbhṛtastilakaṃ cakrelomaśarṣistadā tataḥ |
rājñyā babandha ca vāme kare rakṣārthasūtrakam || 24 ||
[Analyze grammar]
kaṃkaṇaṃ vā tataścāpi puṇyāhavācanaṃ vyadhāt |
sajalaṃ kalaśaṃ pūrṇapātrayuktaṃ tu dhānyake || 25 ||
[Analyze grammar]
nyadhāt pupūja kalaśaṃ tajjalaistarpaṇaṃ vyadhāt |
yajamānā'bhiṣekaṃ ca lomaśaḥ samavartayat || 26 ||
[Analyze grammar]
vardhanīkalaśasyāpi sthāpanaṃ pracakāra ha |
rājā pradakṣiṇīkṛtya maṇḍape taṃ nyaveśayat || 27 ||
[Analyze grammar]
jalayātrāṃ lomaśaścā'kārayat kalaśānvitām |
saubhāgyābhiśca nārībhirvādyayānasukīrtanaiḥ || 28 ||
[Analyze grammar]
tīrthe sampūjya varuṇaṃ gaṇeśaṃ jalamātaram |
jalaṃ pupūja ca jīvamātaraṃ sthalamātaram || 29 ||
[Analyze grammar]
matsyī kūrmī ca vārāhī dardurī makarī tathā |
jalūkī cāpi tantūkī tṛpyantāṃ jalamātaraḥ || 30 ||
[Analyze grammar]
kumārī dhanadā nandā vimalā maṃgalā calā |
padmā ceti pratṛpyantāṃ saptaitā jīvamātṛkāḥ || 31 ||
[Analyze grammar]
urmīrlakṣmīrmahāmāyā pānadevī ca vāruṇī |
nirmalā ca tathā godhā tṛpyantāṃ sthalamātaraḥ || 32 ||
[Analyze grammar]
tato'rcayaccatuḥṣaṣṭiyoginīcakramityapi |
kṣetrapālaṃ tīrthagaṇaṃ varuṇaṃ samapūjayat || 33 ||
[Analyze grammar]
kalaśasthāpanaṃ cakre kṣetrapālaprapūjanam |
tato maṇḍapamāgatya kalaśena samanvitaḥ || 34 ||
[Analyze grammar]
rājā ca dvāraśākhādhiṣṭhātṛdevānapūjayat |
dehalīṃ māḍalaśobhāṃ kṛtvā vāstuṃ praṇamya ca || 35 ||
[Analyze grammar]
vāstusthāpanamevāpi lomaṣarṣistadā'karot |
vāstupīṭhaṃ vidhāyā'pi gaṇeśaṃ samapūjayat || 36 ||
[Analyze grammar]
vāstudevān catuḥṣaṣṭisaṃkhyākān lomaśo muniḥ |
āvāhya ca samabhyarcya kalaśaṃ samapūjayat || 37 ||
[Analyze grammar]
kalaśe vāstumūrtiṃ cā'pūjayat ṣoḍaśādibhiḥ |
bahirhomaṃ vidhāyā'tha baliṃ tasmai dadāvṛṣiḥ || 38 ||
[Analyze grammar]
maṇḍapasya tataḥ pūjāṃ stambhapūjāṃ samācarat |
sarvakoṇastambhadevān madhyadevānapūjayat || 39 ||
[Analyze grammar]
dvāratoraṇadevāṃścā'pūjayannṛpatistataḥ |
vedapūjāṃ cihnapūjāṃ śākhāpūjāmathā'karot || 40 ||
[Analyze grammar]
kalaśe śākhino devānapūjayadvidhānataḥ |
bhūtādibhyo māṣabalimārpayat sannyavartayat || 41 ||
[Analyze grammar]
sarvatobhadrakaṃ ramyaṃ maṇḍalaṃ devatāyutam |
apūjayat trayastriṃśaddevatāstatra maṇḍale || 42 ||
[Analyze grammar]
madhye'nādikṛṣṇanārāyaṇaṃ tamavatāriṇam |
sarvapatnīyutaṃ rādhākṛṣṇaṃ śrīmannarāyaṇam || 43 ||
[Analyze grammar]
avatārān śaktiyuktānīśvarānapyapūjayat |
īśvarāṇīstathā sarvā anyaśaktīrapūjayat || 44 ||
[Analyze grammar]
muktān muktānikāścāpi dhāmā'kṣaraṃ hyapūjayat |
śrīkṛṣṇaṃ rādhikāyuktaṃ gopagopīgaṇānvitam || 45 ||
[Analyze grammar]
apūjayattadā dāsīpatnīpriyāsamanvitam |
lakṣmīnārāyaṇaṃ devaṃ pārṣadairgaruḍena ca || 46 ||
[Analyze grammar]
ramābhiśca pārṣadānībhiśca pupūja bhūpatiḥ |
gaṇeśapūjanaṃ cakre vāstudevaprapūjanam || 47 ||
[Analyze grammar]
īśvarāṇāṃ pūjanaṃ ca cakāra bhūpatistataḥ |
brahmāṇaṃ ca tathā somamīśānamindramityapi || 48 ||
[Analyze grammar]
agniṃ vaivasvataṃ rakṣo varuṇaṃ samapūjayat |
vāyuṃ kuberaṃ ca vasūn rudrānekādaśāpi ca || 49 ||
[Analyze grammar]
ādityān dvādaśa caivā''śvinau tatrā'pyapūjayat |
pitṝṃśca viśvadevāṃśca saptayajñānapūjayat || 50 ||
[Analyze grammar]
sarpān gandharvakānapsarasaḥ skandamapūjayat |
nandīśvaraṃ mahākālaṃ śūlaṃ dakṣādisaptakam || 51 ||
[Analyze grammar]
apūjayattathā durgāṃ viṣṇuṃ ca vaiṣṇavīṃ tathā |
svadhāṃ svāhāṃ mṛtyurogau gaṇeśaṃ samapūjayat || 52 ||
[Analyze grammar]
varuṇaṃ ca makheśaṃ ca marutaḥ samapūjayat |
pṛthivīṃ ca nadīṃ gaṃgāṃ saritaścā'pyapūjayat || 53 ||
[Analyze grammar]
sāgarān sapta meruṃ ca pārthivaḥ samapūjayat |
āyudhāni samastāni tīrthāni samapūjayat || 54 ||
[Analyze grammar]
vibhūṣaṇāni divyāni mūrtimanti hyapūjayat |
bhāradvājādikān maharṣivaryānapyapūjayat || 55 ||
[Analyze grammar]
arundhatīṃ tathā cānyā devīstatrā'pyapūjayat |
sarvadikpālapatnīśca rājā samyagapūjayat || 56 ||
[Analyze grammar]
īśvarān sarvapitṝṃśca munīn devānṛṣīṃstathā |
sādhūn sādhvīḥ sāṃkhyayoginīśca sarvā hyapūjayat || 57 ||
[Analyze grammar]
bhuvarlokanivāsāṃśca kuṣmāṇḍakān vināyakān |
vetālān rākṣasāṃścāpi pretān sarvānapūjayat || 58 ||
[Analyze grammar]
yamadūtān dharmavaṃśyān adharmavaṃśajānapi |
nārīrnarān nṛpatiḥ saḥ sarvāṃstatra hyapūjayat || 59 ||
[Analyze grammar]
parvatān vanavṛkṣāṃśca vallīśca tṛṇajātikān |
stabakān vaṃśajātīyān rasadānapyapūjayat || 60 ||
[Analyze grammar]
mūlakandān phalivṛkṣān jarāyūjāṃstathā'ṇḍajān |
jantūn sūkṣmān viśālāṃśca yādovāsānapūjayat || 61 ||
[Analyze grammar]
svedajān kāśyapīḥ sarvāḥ prajāścāpyatyapūjayat |
sthalajān vāyujāṃścāpi vahnijān khātajānapi || 62 ||
[Analyze grammar]
pārthivān dehino vārijātān sarvānapūjayat |
sāttvikān malinān rājasāṃśca tāmasadehinaḥ || 63 ||
[Analyze grammar]
apūjayattadā dīnānāthān bhikṣukānapi |
anāśritān parādhīnān parabhāgyopajīvinaḥ || 64 ||
[Analyze grammar]
bhṛtyavargān dūravargān dāsavargānapūjayat |
kalājñān śilpavetṝṃśca nāṭyanartanakārakān || 65 ||
[Analyze grammar]
sūtamāgadhabandyādīn kathākārānapūjayat |
jaḍān tattvaviśeṣāṃśca guṇān svarānapūrvakān || 66 ||
[Analyze grammar]
mantrān sarvān viṣayāṃśca bhūpatiḥ samapūjayat |
gītikā vedamūrtīśca yajñapātrāṇi satkaṇān || 67 ||
[Analyze grammar]
sasyāni samidhaḥ sarvān havyānyapi tvapūjayat |
yāni yāni tadā yajñamaṇḍape hariṇā svayam || 68 ||
[Analyze grammar]
āmantritāni bhūtāni cāgatāni samutsave |
api nikṛṣṭanāmāni nikṛṣṭadehavantyapi || 69 ||
[Analyze grammar]
pareśvaro nijāṃ sṛṣṭiṃ nijāpatyasvarūpiṇīm |
sarvāṃ śrīvaiṣṇave naije yajñe hyapūjayattadā || 70 ||
[Analyze grammar]
pātālasthān daityagaṇān dānavān nāgavigrahān |
dhāmalokanivāsāṃśca maṇḍape vai samāgatān || 71 ||
[Analyze grammar]
sarvānapūjayat kṛṣṇanārāyaṇaḥ sukhapradaḥ |
api kīṭapataṃgādyān pūjayitvā hariḥ svayam || 72 ||
[Analyze grammar]
sarvebhyo'rpya baliṃ cātarpayadvai nijake'dhvare |
saṃkarṣaṇādikāṃścāpi sanakādyāṃśca yoginaḥ || 73 ||
[Analyze grammar]
viśvaksenādikān sarvān pārṣadān yantradevatāḥ |
śukādīn jñānayogāṃśca matsyādīn keśavānapi || 74 ||
[Analyze grammar]
praṇavādīn śāradāṃśca'vatārān ṛṣabhādikān |
viśvāmitrādikān sarvānapūjayattadā nṛpaḥ || 75 ||
[Analyze grammar]
brāhmyādikāḥ śaktirūpā aṇimāsiddhikāstathā |
dikpālān cāyudhānyeva vedān gaṃgādikāstathā || 76 ||
[Analyze grammar]
mantradevān kuṭumbāḍhyān pūjayattadā nṛpaḥ |
tato'gnyuttāraṇa cakre mūrtānāṃ ghṛtalepanam || 77 ||
[Analyze grammar]
jaladhārābhiṣekaṃ ca kṛtvā prāṇān sa bījakān |
iha prāṇāśca āṃ hrīṃ krauṃ yaṃraṃlaṃvaṃśaṃṣaṃsaṃham || 78 ||
[Analyze grammar]
saḥso'hamiti mantrādyairnyāsairbījairayojayat |
evaṃ sauvarṇamūrtīnāṃ sarvāsāṃ tatra maṇḍape || 79 ||
[Analyze grammar]
sthāpitānāṃ hariścāpi pūjāṃ cakāra vai punaḥ |
nijāṃ nijapituścāpi nijamātustathā svasuḥ || 80 ||
[Analyze grammar]
bhrātṝṇāṃ ca gaṇeśasya rādhākṛṣṇasya vai tathā |
lakṣmīnārāyaṇasyāpi padmāyāśca tathā śubhām || 81 ||
[Analyze grammar]
ramāyāśca tathā māṇikyāyāstathā ca kānakīm |
sūryasyāpi ca candrasyeśānasyāpi ca kānakīm || 82 ||
[Analyze grammar]
satyāśca kānakīṃ mūrtiṃ pratiṣṭhārthamapūjayat |
ṣoḍaśaprāṇavāsārthaṃ mūrtīḥ sarvā apūjayat || 83 ||
[Analyze grammar]
brahmasṛṣṭimīśasṛṣṭiṃ jīvasṛṣṭimatho'smarat |
tatrāvatāramūrtīnāṃ tadā kṛṣṇaḥ smṛtiṃ vyadhāt || 84 ||
[Analyze grammar]
sarvāvatārāścāgatya maṇḍape pratimādiṣu |
atiṣṭhanta hi divyāste sarvatattvamayāḥ surāḥ || 85 ||
[Analyze grammar]
evaṃ vai vidhinā mūrtīḥ pratiṣṭhāpya sajīvikāḥ |
cetanāstā vidhāyaiva prāviśad bālakṛṣṇakaḥ || 86 ||
[Analyze grammar]
tataścakre pīṭhapūjāṃ rājā kṛṣṇānumoditaḥ |
paradevatāpūjāṃ ca guroḥ pūjāṃ cakāra saḥ || 87 ||
[Analyze grammar]
vedavyāsaṃ ca garuḍaṃ durgāṃ sarasvatīṃ tathā |
yamaṃ vāyuṃ śivaṃ cendraṃ nirṛtiṃ rudramārcayat || 88 ||
[Analyze grammar]
śaktiṃ kūrmamanantaṃ ca pṛthvīmadrimapūjayat |
kṣīrābdhiṃ śvetadvīpaṃ ca maṇḍapaṃ padmamārcayat || 89 ||
[Analyze grammar]
sūryamaṇḍalamevā'pi hiraṇmayaṃ narāyaṇam |
somamaṇḍalamevāpi viṣṇuṃ divyaṃ narāyaṇam || 90 ||
[Analyze grammar]
hutāśane'gnidevaṃ ca nṛsiṃhaṃ ca narāyaṇam |
sattvaśriyaṃ rajobhūmiṃ tamodurgāmapūjayat || 91 ||
[Analyze grammar]
ātmānaṃ cāntarātmānaṃ parātmānamapūjayat |
jñānātmānaṃ vimalādyāḥ pīṭhaśaktīrapūjayat || 92 ||
[Analyze grammar]
pradhānapuruṣaṃ prakṛtipūruṣamapūjayat |
kuṇḍasya pūjanaṃ cāpi viśvakarmaprapūjanam || 93 ||
[Analyze grammar]
mekhalādevatā viṣṇubrahmarudrānapūjayat |
yonipūjāṃ kaṇṭhapūjāṃ nābhipūjāmathā'karot || 94 ||
[Analyze grammar]
vāstudevāṃstathā brahmādīn vedān kacchapādikān |
apūjayattadā rājā rāyakinnarasaṃjñakaḥ || 95 ||
[Analyze grammar]
dharmādikān pūjayitvā cakre'gnisthāpanaṃ tataḥ |
sampuṭe'gniṃ samāhṛtya bhrāmayitvā trireva tam || 96 ||
[Analyze grammar]
agnimasthāpayat kuṇḍe dakṣe svāhāṃ svadhāṃ pare |
samārcayacca vidhinā praṇītānayanaṃ tataḥ || 97 ||
[Analyze grammar]
paristaraṇamevā'pi pātrāsādanamityapi |
pavitrīkaraṇaṃ cāpi tathā vāryabhiṣecanam || 98 ||
[Analyze grammar]
uttānaṃ coddiganaṃ ca prokṣaṇaṃ kṣālanaṃ tathā |
sekaścarvadhiśrayaṇaṃ paryagnikaraṇaṃ tathā || 99 ||
[Analyze grammar]
cakāra lomaśo devo grahasthāpanamācarat |
navagrahānārcayaccā'dhidevānārcayattathā || 100 ||
[Analyze grammar]
pratyadhidevatārhāṃ ca lokapālārhaṇāṃ tataḥ |
kṣetrapālasthāpanaṃ ca dikpālasthāpanaṃ tathā || 101 ||
[Analyze grammar]
mahārudrasthāpanaṃ ca teṣāṃ pūjanamācarat |
catuḥṣaṣṭiyoginīnāṃ pūjanaṃ cākarottataḥ || 102 ||
[Analyze grammar]
pañcāśatkṣetrapālānāṃ pūjanaṃ ca tato'karot |
parameśaṃ cāvatārānīśvarān devatāstathā || 103 ||
[Analyze grammar]
dadhyau rājā tu tilakaṃ hyakārayaddharestadā |
tulasīmālikāṃ cāpi dadau mālāṃ dadau tataḥ || 104 ||
[Analyze grammar]
śaṃkhaṃ cakrādikaṃ datvā'pūjayannṛpatiśca vai |
matsyacihnaṃ triśūlaṃ ca dhanuṣaṃ bāṇamityapi || 105 ||
[Analyze grammar]
svastikaṃ ca dhvajaṃ cakraṃ vajraṃ cāpūjayattataḥ |
ghaṇṭāpūjāmācaracca kalaśārhāṃ samācarat || 106 ||
[Analyze grammar]
bhūśuddhiṃ lomaśastaṃ cākārayad vai namastathā |
āsanaṃ ca śikhāyā bandhanaṃ digbandhanaṃ tathā || 107 ||
[Analyze grammar]
tālatrayaṃ tathā bhūmitāḍanaṃ triḥ samācarat |
bhūtaśuddhiṃ prācaracca kuṇḍalinīmapūjayat || 108 ||
[Analyze grammar]
ṣaṭcakrāṇi pūjayitvā jīvaṃ brahmā'pyapūjayat |
pāpapuruṣadāhaṃ ca dhyātvā rājā'karottadā || 109 ||
[Analyze grammar]
śarīrā''plavanaṃ cakre tathā''tmaśodhanaṃ nṛpaḥ |
prāṇapratiṣṭhāṃ sanyāsāṃ bījākṣarayutāṃ tathā || 110 ||
[Analyze grammar]
pāṭhaśaktisahitāṃ ca kṛtvā pūjanamācarat |
pañcāvaraṇadevārhāṃ prāṇasthāpanamityapi || 111 ||
[Analyze grammar]
athā'ntarmātṛkānyāsān bahirmātṛkanyāsanam |
ekādaśa tathā nyāsān śrīhareśca samācarat || 112 ||
[Analyze grammar]
pātrāsādanamevāpi dīpadānamathācarat |
kalārhaṇāṃ tathā'rghaṃ ca kṛtvā datvā viśeṣataḥ || 113 ||
[Analyze grammar]
pādyā'rghyācamanaprokṣaṇīmadhuparkapātrakam |
vidhinā'pūjayad rājā rādhike maṇḍape makhe || 114 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne sauvarṇīmūrtipūjā gaṇeśapūjā kalaśasthāpanaṃ maṇḍalaṃ vāstusthāpanaṃ sarveśvareśvaradevādipūjā kuṇḍamaṇḍapaśākhādidevadevīyoginīkṣetrapālātmādipūjā dehaśuddhyādibrahmapūjā'gnisthāpanaṃ cetyādinirūpaṇanāmā ṣaḍadhikadviśatatamo'dhyāyaḥ || 206 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 206
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!