Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 205 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 205
śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike prātarmaṇḍape kuṇḍasannidhau |
rāyakinnaranṛpatirditrimānāyanarṣiṇā || 1 ||
[Analyze grammar]
samaṃ samāyayau patnyā sahito yajamānakaḥ |
rāyarokīśvaro rājā mahākāñcanakarṣiṇā || 2 ||
[Analyze grammar]
tathā svapatnyā sahitaḥ kuṇḍasannidhimāyayau |
rāyaraṇajidbhūpaśca ālrāyasarṣiṇā samam || 3 ||
[Analyze grammar]
patnyā yutastathā kuṇḍasannidhau maṇḍape yayau |
rāyavākakṣako rājā cārulāṣarṣiṇā samam || 4 ||
[Analyze grammar]
patnyā yutastathā kuṇḍasannidhau maṇḍape yayau |
rāyamārīśabhūpaśca dānavarṣiyuto makhe || 5 ||
[Analyze grammar]
patnyā sākaṃ tathā kuṇḍasannidhau maṇḍape yayau |
rāyabāleśvaro rājā mālāvanarṣisaṃyutaḥ || 6 ||
[Analyze grammar]
rājñyā sākaṃ yayau kuṇḍasannidhau maṇḍape tadā |
rāyalambārabhūpaśca rūpartuṛṣiṇā saha || 7 ||
[Analyze grammar]
patnyā yuto yayau yajñe kuṇḍasya sannidhau tadā |
rāyanavārkabhūpaśca vāśṛṃgatanukarṣiṇā || 8 ||
[Analyze grammar]
patnyā sākaṃ yayau yajñamaṇḍape kuṇḍasannidhau |
rāyahuṇḍeśanṛpatirvīrākajanakarṣiṇā || 9 ||
[Analyze grammar]
samaṃ patnyā tvāyayau ca maṇḍape kuṇḍasannidhau |
rāyakūpeśabhūpaśca heyatānarṣiṇā saha || 10 ||
[Analyze grammar]
patnyā sākaṃ yayau yajñamaṇḍape kuṇḍasannidhau |
ityevaṃ daśa rājānau daśakuṇḍān nijīkṛtān || 11 ||
[Analyze grammar]
pratyekasyaiva kuṇḍasya niṣeduḥ sannidhau tadā |
ācāryasya tadā kuṇḍe śrīharirbālanaiṣṭhikaḥ || 12 ||
[Analyze grammar]
lomaśena tu sahito rāyakinnarabhūbhṛtā |
sapatnīkena sākaṃ vai nyaṣīdatparamāsane || 13 ||
[Analyze grammar]
anyakuṇḍarṣisahitā vedaprādhānikā nṛpāḥ |
yathāyogyaṃ lomaśoktā niṣeduryugalātmakāḥ || 14 ||
[Analyze grammar]
rādhike devaviprāśca bhūviprāḥ satyabhūsurāḥ |
prārabhanta tatastatra maṃgalāni śubhasvaraiḥ || 15 ||
[Analyze grammar]
anādiśrīkṛṣṇanārāyaṇaḥ śreṣṭhāsane sthitaḥ |
lakṣmīnārāyaṇaṃ devaṃ sarvatobhadramaṇḍale || 16 ||
[Analyze grammar]
asthāpayaddhariścaivaṃ sarvā mūrtīrnyadhāpayat |
svarṇamayaṃ ca garuḍaṃ dvārapālāṃśca pārṣadān || 17 ||
[Analyze grammar]
asthāpayacchaktiyuktān harirviṣṇostu sannidhau |
gaṇeśasthāpanaṃ caiśānyāṃ tu rudrasya pīṭhakam || 18 ||
[Analyze grammar]
pūrve kṣetrapīṭhaṃ cāgneyyāṃ śaktiprapīṭhakam |
dakṣe gaṇeśapīṭhaṃ nairṛtyāṃ ca vāstupīṭhakam || 19 ||
[Analyze grammar]
vāyavyāṃ yoginīpīṭhaṃ snānapīṭhaṃ tathottare |
grahapīṭhāni sarvāṇi koṇamadhyagagarbhake || 20 ||
[Analyze grammar]
nyasya tatra ca devāṃstānasthāpayat pareśvara |
kuṇḍamaṇḍapavedīśca prokṣyadravyāṇi maṇḍape || 21 ||
[Analyze grammar]
asthāpayacca mukhyāni kaṇāṃśca samidhastathā |
yavavrīhikuśān dūrvādadhicandanasarṣapān || 22 ||
[Analyze grammar]
siddhārtharocanāścāpi phalāni śarkarāstathā |
gandhakusumapūgāni dhūpadīpādikāṃstathā || 23 ||
[Analyze grammar]
ācāryo lomaśastatra cakāra svastikaṃ śubham |
vastrorṇāmudrikāpātramadhuparkādikāṃstathā || 24 ||
[Analyze grammar]
hiraṇyā''rārtrikāsnānapātraśaṃkhadharādikān |
candanāgurukastūrīkarpūrakuṃkumāni ca || 25 ||
[Analyze grammar]
ājyasthālīṃ carusthālīṃ tandūlān bhājanāni ca |
upavītaṃ cāsanāni mudrābhūṣāsumāni ca || 26 ||
[Analyze grammar]
tāmbūlakaṃ tathā tatrā'pekṣitāni nyadhāddhariḥ |
yajamānaḥ sapatnīkaḥ snānaśālāṃ yayau tataḥ || 27 ||
[Analyze grammar]
snānaṃ kṛtvā maṇḍape tvāyayau gaṇapatiṃ tataḥ |
pupūja pracakārāpi mātṛśrāddhaṃ tato nṛpaḥ || 28 ||
[Analyze grammar]
mātṛpūjāṃ vidhāyā'tha dīkṣāṃ jagrāha vaiṣṇavīm |
prāyaścittaṃ cakārā'tha vṛddhiśrāddhaṃ tato'karot || 29 ||
[Analyze grammar]
graharakṣāṃ dhvajāniveśanaṃ śibirabandhanam |
pracakāra tataścācāryādīnāṃ varaṇaṃ nṛpaḥ || 30 ||
[Analyze grammar]
deśakālau samuccārya madhuparkaṃ tato'karot |
ṛtvijāṃ varaṇaṃ cakre brahmaṇo varaṇaṃ tathā || 31 ||
[Analyze grammar]
ācāryavaraṇaṃ cāpi tathā''sanāni sandado |
saṃvaraṇopahārāṃśca niṣkrayaṃ dravyamityapi || 32 ||
[Analyze grammar]
varaṇaṃ jāpakānāṃ ca pāṭhakānāṃ tathāvidham |
sahasrāyutakoṭīnāṃ viprāṇāṃ varaṇaṃ vyadhāt || 33 ||
[Analyze grammar]
cāturvedā brāhmaṇāśca mantrān jepurnijocitān |
puṇyāhavācanaṃ cakrurviprāścāgamavedinaḥ || 34 ||
[Analyze grammar]
svastivāco'vadaṃścāpyāśīrvādāṃśca dadustataḥ |
saptarṣayastathā lakṣamitāḥ sarve maharṣayaḥ || 35 ||
[Analyze grammar]
vardhinīkalaśaṃ tīrthavāribhṛtaṃ nṛpo'mucat |
svarṇa tatra pallavāṃśca ratnānyapi nyadhāttataḥ || 36 ||
[Analyze grammar]
atha śrīlomaśastatrānādikṛṣṇanarāyaṇam |
rādhālakṣmīprabhāśrīmāṇikībhūpārvatīyutam || 37 ||
[Analyze grammar]
sauvarṇa sthāpayāmāsā'pūjayacca vidhānataḥ |
svayaṃ śrīmadvālakṛṣṇaḥ sākṣāttatra vyarājata || 38 ||
[Analyze grammar]
śrīkṛṣṇaṃ rādhikāyuktaṃ nārāyaṇaṃ śriyāyutam |
sauvarṇaṃ sthāpayāmāsa sākṣāt so'pi hyupasthitaḥ || 39 ||
[Analyze grammar]
avatārān śaktiyuktān sthāpayāmāsa vai tadā |
sarve sākṣādatiṣṭhantā'dhvare tatra nijāsane || 40 ||
[Analyze grammar]
vāsudevādikavyūhān sthāpayāmāsa vai tadā |
catvāraste gocarā vai hyupātiṣṭhanta cāpare || 41 ||
[Analyze grammar]
bhūmānaṃ ca hiraṇgarbhaṃ vairājaṃ cāvṛtīśvarān |
sthāpayāmāsa te sarve sākṣāttatrāpyupasthitāḥ || 42 ||
[Analyze grammar]
svasvaśaktiyutāḥ svasvapārṣadādisamanvitāḥ |
īśāno viśvasṛṭ viṣṇuḥ svasvaśaktisamanvitāḥ || 43 ||
[Analyze grammar]
āvāhitāḥ samāgatyā'rājanta gocarāśca te |
mahāmāyā pūruṣaśca tattvānyapi ca tāttvikāḥ || 44 ||
[Analyze grammar]
śaktayaścāpi sākṣādāvāhitāścopatasthire |
brahmapriyāḥ samastāścāvāhitā āyayurmakhe || 45 ||
[Analyze grammar]
sākṣātsarvā vyarājanta maṇḍape tu nijāsane |
brahmā brahmapade'tiṣṭhat sākṣāllokapitāmahaḥ || 46 ||
[Analyze grammar]
rudro rudrapade'tiṣṭhaccaikādaśasvarūpavān |
rudrāṇībhiryuto gaṇairgaṇeśakārtikādibhiḥ || 47 ||
[Analyze grammar]
sākṣānniṣeduḥ sauvarṇā api divyā nijāsane |
āvāhitāśca pitarastathā maharṣayo'pi ca || 48 ||
[Analyze grammar]
sākṣādupasthitāstatra nijāsaneṣu cādhvare |
maruto vasavaḥ sādhyā viśvedevāḥ sureśvarāḥ || 49 ||
[Analyze grammar]
digīśvarā lokapālā āvāhitāśca gocarāḥ |
patnīyutāḥ samāgatya niṣeduścāsaneṣu te || 50 ||
[Analyze grammar]
siddhayo nidhayaścāpi grahāścopagrahādayaḥ |
tārakāścāvāhitāśca sastriyo gocarāstadā || 51 ||
[Analyze grammar]
sākṣānniṣeduḥ sarve te svāsaneṣu samāhitāḥ |
saptarṣayo vālakhilyāḥ kṛttikāśca diśastathā || 52 ||
[Analyze grammar]
ādityāḥ kāmadevaśca manavastithayastathā |
āvāhitāstu sākṣātte hyupātiṣṭhanta cādhvare || 53 ||
[Analyze grammar]
nakṣatrāṇi kalāścāpi trayastriṃśatsurānugāḥ |
guṇā yoginikācakraṃ tīrthāni saritastathā || 54 ||
[Analyze grammar]
sāgarā dīrghikāḥ kūpāḥ sarāṃsi parvatādayaḥ |
āvāhitāścāyayuste sākṣātsarve sumūrtayaḥ || 55 ||
[Analyze grammar]
yakṣāśca rākṣasāścāpi bhūtāḥ pretāḥ piśācakāḥ |
vināyakāśca kūṣmāṇḍā vetālādyā mahādhvare || 56 ||
[Analyze grammar]
svasvakuṭumbasahitāḥ sākṣāt tatrāyayurmakhe |
āvāhitā niṣeduśca nirbhayā maṇḍape tadā || 57 ||
[Analyze grammar]
sūtamāgadhabandyādyā bhāṭacāraṇakinnarāḥ |
vidyādharāḥ kiṃpuruṣā gandharvāḥ siddhakoṭayaḥ || 58 ||
[Analyze grammar]
sākṣātsamāvāhitāste cāgatā maṇḍape sthitāḥ |
cāturvarṇā yatayaśca sādhavaḥ sanakādayaḥ || 59 ||
[Analyze grammar]
āvāhitā naiṣṭhikāśca sarve te maṇḍape sthitāḥ |
garuḍaśca tathā haṃso hastī cāśvaśca kesarī || 60 ||
[Analyze grammar]
vṛṣabhaśconduruścaite āvāhitāḥ samāyayuḥ |
dattāsaneṣu sākṣātte vyarājanta sumaṇḍape || 61 ||
[Analyze grammar]
hanumānādayaściraṃjīvāḥ sākṣāttu maṇḍape |
āvāhitā āyayuśca sarve vai brahmavarcasaḥ || 62 ||
[Analyze grammar]
varṇāstathā''śramā dharmā dharmarājo'nugā'nugaḥ |
citraguptādisahitaḥ śrāvaṇādyaiḥ samāyutaḥ || 63 ||
[Analyze grammar]
kālaḥ samvatsarādyāśca yugā mūrtiyutāśca te |
āvāhitā atiṣṭhanta maṇḍape sarvagocarāḥ || 64 ||
[Analyze grammar]
jalasthāśca sthalasthāśca jantavo'pi tṛṇādayaḥ |
vallikāśca drumādyāśca kalpakandāśca mūlikā || 65 ||
[Analyze grammar]
stambādyāścāyayuścāvāhitāḥ sākṣāddhi maṇḍape |
gṛhadevā grāmadevā vanadevāśca sīmagāḥ || 66 ||
[Analyze grammar]
āraṇyakāstathā devāḥ śākhātoraṇadevatāḥ |
staṃbhadevā dvāradevāḥ kuṇḍadevāśca vai tadā || 67 ||
[Analyze grammar]
dehalīdevatāścāpi pālikādevatāstathā |
prākāradevatāḥ sarve sarvā gopuradevatāḥ || 68 ||
[Analyze grammar]
prāṃgaṇadevatāḥ koṇadevatā bhāradevatāḥ |
pāṭadevā dhvajadevā ghaṭadevāstadā makhe || 69 ||
[Analyze grammar]
daṇḍadevāḥ pīṭhadevāḥ svasvadevīsamanvitāḥ |
āvāhitāstu te sākṣānmūrtimanto'bhavan sthitāḥ || 70 ||
[Analyze grammar]
dharmadevo'tha tatpatnyaḥ putrīputrasamanvitāḥ |
mūrtimatyaḥ samāgatyā''vāhitāstatra cāyayuḥ || 71 ||
[Analyze grammar]
dānavā daityavargāśca kaśyapajāḥ prajādayaḥ |
pakṣiṇaḥ paśavaścāpi jantavaśca sarīsṛpāḥ || 72 ||
[Analyze grammar]
sarpā nāgādayaḥ sarve āvāhitāḥ samāyayuḥ |
mūrtimanto maṇḍape te nyaṣīdan vihitāsane || 73 ||
[Analyze grammar]
sarvadhāmanivāsāśca sarvalokanivāsinaḥ |
sarvasṛṣṭinivāsāścāvāhitāstatra maṇḍape || 74 ||
[Analyze grammar]
mūrtimanto hyatiṣṭhanta dattāsaneṣu cetanāḥ |
jaḍāśca jaḍavargāśca dīnānāthāśca dehinaḥ || 75 ||
[Analyze grammar]
dattayogā maṇḍape te cāyayurdhanyavādinaḥ |
kāśāśca kuśāśca patrāṇi śalākāḥ samidhastathā || 76 ||
[Analyze grammar]
havyānyapi ca kavyāni phalapuṣpakaṇādayaḥ |
rasā dravyāṇi miṣṭāni miṣṭānnāni tvacastathā || 77 ||
[Analyze grammar]
gandhasārāṇi sarvāṇi samūrtāni tadā'dhvare |
maṇḍape cāyayuścāvāhitāḥ sākṣāt sthitāśca te || 78 ||
[Analyze grammar]
kāmadhenugaṇāścāpi kalpavallyaśca mūrtayaḥ |
kalpadrumāścāyayurvai cintāmaṇaya ityapi || 79 ||
[Analyze grammar]
mūrtimantaḥ kalpakośā akṣayapātrakoṭayaḥ |
hetayaḥ śaṃkhacakrādyā makhānāṃ hetayastathā || 80 ||
[Analyze grammar]
sādhanāni samastāni pūjāṃgapātrakoṭayaḥ |
āvāhitā mūrtimantaḥ sarve'tiṣṭhanta maṇḍape || 81 ||
[Analyze grammar]
mantrā vedāśca vidhayaḥ karmakāṇḍaprakārakāḥ |
śuddhayo'pūrvadevāśca mūrtimantastu maṇḍape || 82 ||
[Analyze grammar]
āvāhitāścāyayuste'tiṣṭhanta vihitāsane |
svarā vidyāḥ śāradādyā brahmavidyādikāstathā || 83 ||
[Analyze grammar]
gītayaḥ sāmasūktāni svāhāsvadhāvaṣaṭkulam |
agnayaḥ sarvajātīyā ākāritāśca maṇḍape || 84 ||
[Analyze grammar]
mūrtimanto nyaṣīdan vai dattāsaneṣu te tadā |
devadaityaguravaśca vyāsā vyākhyānamūrtayaḥ || 85 ||
[Analyze grammar]
tapāṃsi yogavidhayo jñānaṃ vairāgyamityapi |
bhaktirvibhūtayaḥ sarvā ākāritāḥ samāyayuḥ || 86 ||
[Analyze grammar]
pratyakṣā yoṣitāṃ vargā atiṣṭhanta samūrtayaḥ |
vighnā avighnarūpāste rogā arogarūpiṇaḥ || 87 ||
[Analyze grammar]
duḥkhānyadūḥkharūpāṇi ākāritāni cāyayuḥ |
dharmavaṃśāstathā'dharmastatpatnyaścāpi vai tadā || 88 ||
[Analyze grammar]
tadvaṃśyāśca makhe te'pi saumyā bhūtvā samāyayuḥ |
adharmo dharmarūpo'bhūttadā rūpaṃ vivartayan || 89 ||
[Analyze grammar]
ānandaśca sukhaṃ śāntistṛptiḥ santoṣakādayaḥ |
āvāhitāścāyayuśca mūrtayo maṇḍape tadā || 90 ||
[Analyze grammar]
śabdādyā viṣayāścāpi ṣaṭkośādyāśca dehagāḥ |
samūrtāścāyayuḥ sarve ākāritāstu maṇḍape || 91 ||
[Analyze grammar]
rādhike maṇḍapaścaivaṃ sarvasṛṣṭisamanvitaḥ |
śobhane'nādikṛṣṇasyopasthitau divyadhāmavat || 92 ||
[Analyze grammar]
anādiśrīkṛṣṇanārāyaṇe śrīkṛṣṇavallabhe |
sarvasvāmini yatrasthe tatra kiṃ pakṣapātanam || 93 ||
[Analyze grammar]
jaḍāśca cetanāścāpi jaḍacetanamiśrakāḥ |
sarve vaṃśā hareḥ santi sarveṣu samavartinaḥ || 94 ||
[Analyze grammar]
rājasāstāmasāścāpi sāttvikā dehino'pi ca |
santaścidaśca sarve vai ānandā mūrtiyoginaḥ || 95 ||
[Analyze grammar]
āvāhitāścāyayuste nyaṣīdan vai sumaṇḍape |
dātā hotā svayaṃ kṛṣṇaḥ parameśaḥ sanātanaḥ || 96 ||
[Analyze grammar]
tatra nyūnaṃ na vai cāsti saṃkoco'pi vikāsitaḥ |
dāridryaṃ prāptamevodāratāṃ vivartitaṃ tadā || 97 ||
[Analyze grammar]
nakāro'pi gatastatra hākāratāṃ vivartitaḥ |
saṃśayo'pi gatastatra niścayatāṃ vivartitaḥ || 98 ||
[Analyze grammar]
bhayaṃ vivṛttaṃ sahasā'prāpannirbhayatāṃ tadā |
nyūnatveṃ vivṛtaṃ cāpyadhikatāṃ tu samāsadat || 99 ||
[Analyze grammar]
ityevaṃ rādhike tatra maṇḍape devatādikāḥ |
mūrtimantaḥ samāgatya niṣeduḥ sthāpane nije || 100 ||
[Analyze grammar]
ya evā'dṛśyarūpaiśca grahītārasta eva ha |
sākṣādupasthitāstatra bālakṛṣṇecchayā'khilāḥ || 101 ||
[Analyze grammar]
ityevaṃ sarvadevānāṃ daśakuṇḍeṣu maṇḍape |
yathāpekṣamabhūd rādhe sthāpanā vedikādiṣu || 102 ||
[Analyze grammar]
sarve nṛpāstathā'kurvan karma yajñīyameva tat |
tataḥ pūjā pravṛttā ca tattadṛṣipraṇoditā || 103 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne rājñāmṛṣīṇāṃ maṇḍape samāgamanaṃ devapīṭhānāṃ sthāpanā ṛtvigācāryādivaraṇaṃ pratyakṣadevānāṃ virājamānatā cetyādinirūpaṇanāmā pañcādhikadviśatatamo'dhyāyaḥ || 205 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 205
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!