Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 204 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
āyayū rādhike muktāḥ paramākṣaradhāminaḥ |
muktānyaścāyayustatra divyavimānasaṃsthitāḥ || 1 ||
[Analyze grammar]

kṛtaṃ śrīhariṇā teṣāṃ svāgataṃ bahuśobhanam |
dhāmeśvarā avatārāścāyayuḥ śaktiśobhitāḥ || 2 ||
[Analyze grammar]

ahaṃ rādhe tvayā sākaṃ gopagopīgaṇānvitaḥ |
agamaṃ divyapatnībhiḥ sākaṃ vimānamāśritaḥ || 3 ||
[Analyze grammar]

vaikuṇṭhācchrīpatirnārāyaṇo'pi tatra cāyayau |
sarvapārṣadayuktaśca ramābhiḥ sahitastadā || 4 ||
[Analyze grammar]

vāsudevādayo vyūhāścāyayustatra cādhvare |
avatārāstathā sarve'pyāyuḥ śaktisevitāḥ || 5 ||
[Analyze grammar]

sanmānaṃ svāgataṃ śrīmadbālakṛṣṇaḥ svayaṃ vyadhāt |
mahāviṣṇustathā bhūmā virāḍapi hiraṇmayaḥ || 6 ||
[Analyze grammar]

aṣṭāvaraṇasaṃsthāśceśvarā māyāgatā api |
śivalokagatāścāpi tatrāyayustadaṃśakāḥ || 7 ||
[Analyze grammar]

śrīhariḥ svayamevaiṣāṃ svāgataṃ mānamācarat |
īśasṛṣṭisamastānāṃ brahmasṛṣṭinivāsinām || 8 ||
[Analyze grammar]

cidānandāmbare klṛpte nagare ca nivāsanam |
pradadau śrībālakṛṣṇo'vatārī puruṣottamaḥ || 9 ||
[Analyze grammar]

brahmaṇaḥ satyalokasthāstathānyalokavāsinaḥ |
ṛṣayaḥ pitaraḥ siddhāścāyayustatra vai makhe || 10 ||
[Analyze grammar]

devā deveśvarāścāśāpālā lokaprapālinaḥ |
āyayuśca vimānairadhvare bhuvarnivāsinaḥ || 11 ||
[Analyze grammar]

meroḥ samāyayuścāpyantarīkṣād grahatārakāḥ |
nakṣatrāṇi surādyāśca vasavo rudrakoṭayaḥ || 12 ||
[Analyze grammar]

ādityā aśvinau dharmarājastathā'pare surāḥ |
āyayuścādhvare naijakuṭumbapariśobhitaḥ || 13 ||
[Analyze grammar]

kailāsasya gaṇā gaṇyo yoginyaścaṇḍikāstathā |
bhairavā bhūtadehāśca śāṃkarāste samāyayuḥ || 14 ||
[Analyze grammar]

etebhyo devakoṭibhyo yogyā''vāsān dadau hariḥ |
susvāgataṃ susammānaṃ cakrurbrahmā'javiṣṇavaḥ || 15 ||
[Analyze grammar]

lomaśādyāḥ ṛṣayaśca cakruḥ sammānanaṃ bahu |
vālakhilyamaharṣīṇāṃ munīnāṃ cordhvaretasām || 16 ||
[Analyze grammar]

sādhvīnāṃ ca satāṃ sāṃkhyayoginīnāṃ sumānanam |
lakṣmyādyāścakruratyarthaṃ nivāsān pradaduḥ sukhān || 17 ||
[Analyze grammar]

sūtamāgadhabandyādyā vidyādhrāḥ kinnarādayaḥ |
kimpuṃsaścāpi gandharvāścāraṇā bhāṭajātayaḥ || 18 ||
[Analyze grammar]

āyayuḥ kathakāścāpi rañjakā mallayodhinaḥ |
rūpakāścāyayuścāpi narā nṛtyakarāstathā || 19 ||
[Analyze grammar]

sarvavarṇāḥ sarvadeśanivāsāstatra cāyayuḥ |
saurāṣṭrīyā mānavāśca dakṣiṇāpathavartinaḥ || 20 ||
[Analyze grammar]

uṣṭrālayajanāścāpi brahmabhūmijanā api |
śivarājyasthitāścāpi prācīnarājyavāsinaḥ || 21 ||
[Analyze grammar]

rāśiyānanivāsāśca ketumālanivāsinaḥ |
abriktasthāstathā lokā āraktadeśavāsinaḥ || 22 ||
[Analyze grammar]

ārārtrikaguhāvāsāścāmarīdeśavāsinaḥ |
hāritāśca tathā''raṇyavāsāḥ parvatavāsinaḥ || 23 ||
[Analyze grammar]

jalasthāśca sthalasthāśca vyomasthāḥ prasamāyayuḥ |
tebhyo dadurnivāsāṃścā'kurvan mānaṃ harādayaḥ || 24 ||
[Analyze grammar]

vṛkṣā vallyastṛṇastambāḥ kandamūlādayastathā |
āyayuḥ kaṇajātāścodbhijjā divyaśarīriṇaḥ || 25 ||
[Analyze grammar]

paśavaḥ pakṣiṇaścāpi haṃsagaruḍajātikāḥ |
anye'pi jantavastatrāyayurdivyaśarīriṇaḥ || 26 ||
[Analyze grammar]

teṣāṃ nivāsān pradaduścakrurmānaṃ harādayaḥ |
kāśyapyaśca prajāḥ sarvāḥ sarvā'talādivāsinaḥ || 27 ||
[Analyze grammar]

sarpāśca nāgā nāgendrā vāhanāni samāyayuḥ |
daityāśca dānavā raudrā rākṣasāśca samāyayuḥ || 28 ||
[Analyze grammar]

teṣāṃ dadunivāsāṃśca dakṣiṇe sarasastathā |
sammānaṃ śaṃkaraścakre yathāyogyaṃ satī tathā || 29 ||
[Analyze grammar]

naranārāyaṇādyāśca śeṣanārāyaṇādayaḥ |
avatārāstathā cānye tatrāyayurmahādhvare || 30 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasteṣāṃ samutsukaḥ |
sammānaṃ svāgataṃ cakre nivāsān pradadau śubhān || 31 ||
[Analyze grammar]

nadyo nadāḥ samudrāśca tattvāni tvāyayustadā |
tīrthāni vipravaryāśca divyadehāḥ maharṣayaḥ || 32 ||
[Analyze grammar]

meghā vidyudvilasitāścāyayustatra cādhvare |
yathāyogyaṃ svāgataṃ ca teṣāṃ brahmā tadā'karot || 33 ||
[Analyze grammar]

kālaḥ kṣaṇā muhūrtāni divasāḥ pakṣavatsarāḥ |
yugā māsāścāyayuśca svāgataṃ śaṃkaro vyadhāt || 34 ||
[Analyze grammar]

śilpinaḥ koṭilokasthāścāyayustatra cādhvare |
viśvakarmā susammānaṃ vyadhād vāsān dadau tadā || 35 ||
[Analyze grammar]

sarveṣāṃ bahudhāmānaṃ vāsudevo narāyaṇaḥ |
yathāyogyaṃ pracakre vai sarvadānādibhistadā || 36 ||
[Analyze grammar]

rādhike tatra vāseṣu sarvaṃ sampūrṇamasti vai |
pradīpāḥ pānapātrāṇi bhakṣyabhojyāni yāni ca || 37 ||
[Analyze grammar]

miṣṭānnāni ca peyāni lehyāni santi tatra ca |
coṣyāṇi cāsanādīni śayyā yogyāḥ sukomalāḥ || 38 ||
[Analyze grammar]

dāsā dāsyo dugdhakuṇḍā amṛtānāṃ saridvarāḥ |
udyānānāṃ sudṛśyāni bhṛtyā dāsyaśca sevakāḥ || 39 ||
[Analyze grammar]

karmacārā nideśasthāḥ sarvāvāseṣu nirmitāḥ |
bālakṛṣṇena saṃkalpāt koṭiśo'nantasevakāḥ || 40 ||
[Analyze grammar]

dūraśravaṇayantrāṇi dūradarśanakāni ca |
vaihāyasāni yānāni sarvasparśādisiddhikāḥ || 41 ||
[Analyze grammar]

ghṛtakulyāḥ payaḥkulyāḥ śarkarāparvatāstathā |
tatrā''san sarvataḥ klṛtā mahīmānādituṣṭaye || 42 ||
[Analyze grammar]

rādhike kiṃ varṇaye'haṃ svarṇabhūṣādiparvatāḥ |
ambarāṇāṃ tathā śailāḥ kṛtāḥ śrīparamātmanā || 42 ||
[Analyze grammar]

alaktānāṃ sugandhānāṃ droṇyastatra tadā kṛtāḥ |
sarvaśṛṃgāravastūnāṃ tatrā''san parvatāḥ parāḥ || 44 ||
[Analyze grammar]

dīrghikāśca tathā''saṃśca rasānāṃ ca sarāṃsi vai |
dravāṇāṃ tu nadāścāsan bhuktaye tu makhārthinām || 45 ||
[Analyze grammar]

yādṛśyaścā'kṣare santi goloke ca vikuṇṭhake |
kailāsake śvetabhūmau tādṛśyaḥ smṛddhayo'bhavan || 46 ||
[Analyze grammar]

visasmarurmahīmānāḥ sarvasṛṣṭinivāsinaḥ |
nijāṃ nijāṃ samṛddhiṃ cādhikāṃ prāpya harermakhe || 47 ||
[Analyze grammar]

āprātaścaivamevaivaṃ svāgataṃ samabhūt khalu |
bhojanaṃ sevanaṃ pānaṃ śayyādānaṃ nivāsanam || 48 ||
[Analyze grammar]

dāsadāsīpradānaṃ ca sarvaṃ pūrṇamabhūt tadā |
mahīmānāḥ prasannāśca jahuḥ pariśramaṃ tadā || 49 ||
[Analyze grammar]

sukhāvāsān parān prāpyā''dhikyena sukhino'bhavan |
rātrau sthale sthale tatra manorañjanaśālikāḥ || 50 ||
[Analyze grammar]

abhavannartanādīnāṃ kathānāṃ yodhināṃ tathā |
rūpapradarśanānāṃ ca hāsyānāṃ gītikāriṇām || 51 ||
[Analyze grammar]

ākhyānānāṃ ca nāṭyānāṃ rañjanānyabhavanniśi |
prātarjātaṃ tvevameva saptamyāḥ śobhanaṃ priyam || 52 ||
[Analyze grammar]

rādhike śrībālakṛṣṇaḥ snānaṃ cakre prabodhitaḥ |
kṛtapūjāvandanaścā''juhāva lomaśaṃ munim || 53 ||
[Analyze grammar]

ṛṣiṃ cājñāpayāmāsa kṛtābhivandanaṃ gurum |
yajñakārye samādhehi sarvadraṣṭāramuttamam || 54 ||
[Analyze grammar]

lomaśaścāha kṛṣṇaṃ taṃ tava śiṣyaṃ mahāmunim |
vedaśāstranidhānaṃ ca karmakāṇḍātigocaram || 55 ||
[Analyze grammar]

trikālajñaṃ ca mantrajñaṃ samādhisiddhiśālinam |
sarvaiśvaryayutaṃ kṛṣṇāṃśaṃ pareśvarayoginam || 56 ||
[Analyze grammar]

samarthaṃ naiṣṭhikavaryaṃ naikabhavanaśaktikam |
svayaṃprakāśanāmānaṃ sarvadraṣṭāramuttamam || 57 ||
[Analyze grammar]

vidhehi tvadhvare cātra sarvatragatiśālinam |
śāntaṃ guṇanidhiṃ yogyaṃ draṣṭāraṃ taṃ suyojaya || 58 ||
[Analyze grammar]

viṣṇurbrahmā haraścāpi bṛhaspatiḥ kumārakaḥ |
gaṇeśaścāpi yogyaṃ taṃ cānvamodanta vaiṃ tadā || 59 ||
[Analyze grammar]

bhāradvājo vaśiṣṭhaśca bhṛgurvaiśvānarastathā |
viśvedevā marutaścā'pyanvamodanta taṃ tathā || 60 ||
[Analyze grammar]

svayaṃprakāśo bhagavān sārvajñyasya mahānidhiḥ |
gurorvākyaṃ harervākyaṃ sarvadraṣṭṛtvadhāyakam || 61 ||
[Analyze grammar]

svīcakāra vinītaḥ saṃstataḥ śrīkṛṣṇavallabhaḥ |
kaṇṭhahāraṃ dadau tasmai śirastrāṇaṃ tadarthakam || 62 ||
[Analyze grammar]

kañcukaṃ svarṇatārāḍhyaṃ vastraṃ kauśeyakaṃ dadau |
dhautraṃ tathāvidhaṃ cāpi sarvadraṣṭṛtvabodhakam || 63 ||
[Analyze grammar]

āsanaṃ cottamaṃ tatra maṇḍape tatkṛte mahat |
nyadhāpayattatastaṃ cāpreṣayad yajñamaṇḍapam || 64 ||
[Analyze grammar]

gurvāsanaṃ lomaśāya dattavān bhagavān svayam |
saccidānandarūpāya lālāyanāya mādhavaḥ || 65 ||
[Analyze grammar]

bālakṛṣṇo dadau pratinidhitvaṃ svasya vai tadā |
yajamānastadā rājā rāyakinnarako mataḥ || 66 ||
[Analyze grammar]

satīdevīmahārājñīyuto maṇḍapamāyayau |
avādyanta samastāni tūryāṇi maṃgalakṣaṇe || 67 ||
[Analyze grammar]

āyayuḥ sarvato yajñabhūmau tadadhikāriṇaḥ |
bhūdevāḥ svargadevāśca satyadevāḥ samāyayuḥ || 68 ||
[Analyze grammar]

īśadevā devadevā devāḥ sarve samāyayuḥ |
muktāstathā'vatārāśceśvarāḥ patnīsamāyutāḥ || 69 ||
[Analyze grammar]

ṛṣayaḥ pitaro devā mānavāḥ strīsamāyutāḥ |
guravaḥ sarvalokānāṃ vyāsā vyāsatarāstathā || 70 ||
[Analyze grammar]

vedāḥ ṛcaśca sāmāni pūjyātmānaḥ samāyayuḥ |
vayovṛddhā jñānavṛddhāḥ karmaṭhāśca samāyayuḥ || 71 ||
[Analyze grammar]

svaravṛddhā bhūtivṛddhā guṇavṛddhāḥ samāyayuḥ |
dhanavṛddhā dharmavṛddhā lokavṛddhāḥ samāyayuḥ || 72 ||
[Analyze grammar]

yogavṛddhāstapovṛddhāḥ sthānavṛddhāḥ samāyayuḥ |
gītivṛddhā vedavṛddhā vṛddhavṛddhāḥ samāyayuḥ || 73 ||
[Analyze grammar]

sattāvṛddhāścāyayuśca rājāno'pi samāyayuḥ |
jāpakāḥ karmacārāśca homakā dānakāstathā || 74 ||
[Analyze grammar]

dvārapā maṇḍaparakṣā mukhyā gauṇāḥ samāyayuḥ |
dravyahārā havyahārā samiddhā्rāḥ samāyayuḥ || 75 ||
[Analyze grammar]

niśānirmitakuṇḍāśca raṅgavallīprapūrakāḥ |
dhvajāpatākādhartārastatra sarve samāyayuḥ || 76 ||
[Analyze grammar]

jalādānaprakartāraḥ pātrasaṃcayakāriṇaḥ |
vastuhārāḥ phalapuṣpahārāstatra samāyayuḥ || 77 ||
[Analyze grammar]

rasahārā gavyahārā miṣṭahārāḥ samāyayuḥ |
vāditreṣvatigarjatsu ninādite digambare || 78 ||
[Analyze grammar]

sarve maṇḍapabhūmiṃ vai draṣṭuṃ cāyayurutsukāḥ |
vyomni vyomavihartāro'ntarīkṣe'ntarayoginaḥ || 79 ||
[Analyze grammar]

vāyustare bhuvarvāsaḥ samāgatya sthitāstadā |
dyuvāsāśca prakāśeṣu vaimānikā vimānake || 80 ||
[Analyze grammar]

āgatya tu sthitāḥ sarve maṇḍapābhimukhāstadā |
satyaḥ sādhvyaśca gauryaśca brahmapriyāśca hāritāḥ || 81 ||
[Analyze grammar]

amaryaḥ kanyakāścāpi devyaḥ sarvāḥ samāgatāḥ |
devapatnyaḥ kṛtaveṣāścitraśṛṃgāraśobhitāḥ || 82 ||
[Analyze grammar]

pūrṇānandabharāḥ sarvā yajñamaṇḍapamāyayuḥ |
īśvarāṇyaśca muktānyaḥ sāṃkhyayoginya ityapi || 83 ||
[Analyze grammar]

mānavyo mātaraścāpi yoginyaśca samāyayuḥ |
yatinyaśca brahmapatnyo brāhmaṇyaśca samāyayuḥ || 84 ||
[Analyze grammar]

vāstudevāḥ kuṇḍadevāḥ śākhādevāḥ samāyayuḥ |
dvāradevāstoraṇādisurā maṇḍapadevatāḥ || 85 ||
[Analyze grammar]

staṃbhadevā dhvajadevā yūpadevāḥ samāyayuḥ |
trayastriṃśatpradevāśca pañcāyatanadevatāḥ || 86 ||
[Analyze grammar]

śrutvā vāditraninadān yajñamaṇḍapamāyayuḥ |
nṛpā daśa sayoṣāśca bahuratnasamanvitāḥ || 87 ||
[Analyze grammar]

yajamānasvarūpāste yajñamaṇḍapamāyayuḥ |
pṛthvyādibhūtatattvāni śabdādyā viṣayāstathā || 88 ||
[Analyze grammar]

vahnayo mūrtimantaśca yajñamaṇḍapamāyayuḥ |
kuṇḍā bahuvidhāścāpi vedikā mukhyavedikāḥ || 89 ||
[Analyze grammar]

sthaṇḍilāḥ pālikāścāpi mūrtimantaḥ samāyayuḥ |
sruksruvādyāni pātrāṇi patrāṇi kuśadevatāḥ || 90 ||
[Analyze grammar]

samidhaḥ kaṇajātāni havyānyapi samāyayuḥ |
caravaśca pavitrāṇi mūrtāni tatra cāyayuḥ || 91 ||
[Analyze grammar]

śuddhayaścāpi gavyāni saptamṛdaḥ samāyayuḥ |
āsanānyupakaraṇānyapi mūrtāni cāyayuḥ || 92 ||
[Analyze grammar]

atha jyotiḥpūruṣaśca mūrtimān divyarūpadhṛk |
paṭahena diśaḥ sarvā nādayan samupāyayau || 93 ||
[Analyze grammar]

svarṇayūpapūruṣaśca mūrtimāṃstatra cāyayau |
tīrthāni sarvarūpāṇi mūrtimanti samāyayuḥ || 94 ||
[Analyze grammar]

svastayaḥ śrāddhapuruṣāstṛptayastatra cāyayuḥ |
apūrvāṇi samastāni paramāpūrvalabdhaye || 95 ||
[Analyze grammar]

madhyāpūrvatrikāpūrvāyutāni tatra cāyayuḥ |
kāṇḍikā vidhayaḥ sarve kramāstatra samāyayuḥ || 96 ||
[Analyze grammar]

hotavyāni samastāni mūrtimanti samāyayuḥ |
prajāḥ prajeśvarāścāpyābālavṛddhayuvādikāḥ || 97 ||
[Analyze grammar]

narā nāryaścāyayurvai vādyaghoṣaiḥ kratusthalīm |
saṃskṛtāṃ śobhayā yuktāṃ dyubhāsāṃ tvakṣarīkṛtām || 98 ||
[Analyze grammar]

yugalaiścāyugalaiśca saṃbhṛtāṃ navajīvanīm |
maṇḍapai rājitāṃ yajñapattanairatigarvitām || 99 ||
[Analyze grammar]

sarvasṛṣṭyādhivāsaiścāśritāṃ śreṣṭatamāṃ mahīm |
sārvabhaumīṃ dhāmatulyāṃ dhāminīṃ pārameśvarīm || 100 ||
[Analyze grammar]

rādhike karmaṇāṃ prāraṃbhasyottamaṃ muhūrtakam |
upasthitaṃ tadā nādāḥ śaṃkhānāmabhavan śubhāḥ || 101 ||
[Analyze grammar]

tūpaśabdā abhavaṃśca vidyudvaṃśaninādakāḥ |
sūcakāḥ karmakāṇḍasyārambhasyaiva tadā'bhavan || 102 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
āyayau maṇḍapaṃ śīghraṃ jayanādapravardhitaḥ || 103 ||
[Analyze grammar]

niṣasādā''sane divye maṇḍape kuṇḍasannidhau |
nṛpāścāgatya kuṇḍānāṃ nyaṣīdan sannidhau tadā || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne sarveṣāmāgantukānāṃ svāgatamāvāsanaṃ copakaraṇasaṃklṛptiḥ svayaṃprakāśasya haryavatārasya makhe sarvadraṣṭṛtvavidhānaṃ maṃgalavādyaghoṣāḥ sarveṣāṃ devīdevādīnāṃ yajñamaṇḍapāgamanaṃ cetyādinirūpaṇanāmā caturadhikadviśatatamo'dhyāyaḥ || 204 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 204

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: