Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 202 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike rāyakinnāraḥ śīghraṃ sainyamasajjayat |
hastyaśvarathasaṃśobhadvādyamānavavāhanam || 1 ||
[Analyze grammar]

śvetahastī caturdantaḥ parvataśṛṃgakocchrayaḥ |
sā'mbāliko'ticitrāḍhyaḥ svarṇakūthasuśobhitaḥ || 2 ||
[Analyze grammar]

rājā''jñayā harerarthe hastipakena noditaḥ |
āyayau śīghramevā'gre cāruroha gajaṃ hariḥ || 3 ||
[Analyze grammar]

anye gajāstathordhvā vai ṣaṭ tatraivopatasthire |
pitarau bhrātaraścāpi svasā bhrātṛpriyā hyapi || 4 ||
[Analyze grammar]

āruruhurgajān tāṃśca lomaśastuṣitastathā |
lālāyanastathā ceśānaḥ svayaṃ gajamuttamam || 5 ||
[Analyze grammar]

āruruhurnarayāneṣvapi brahmapriyāḥ striyaḥ |
sāvaraṇeṣu yāneṣu raṃginyo navayauvanāḥ || 6 ||
[Analyze grammar]

kanyakā gaurikāścāpi piśaṃgyo hāritāstathā |
ratheṣvapi ca gāṃgeyā maharṣayastathā'pare || 7 ||
[Analyze grammar]

niṣeduḥ sukhasampannā bhramituṃ maṇipattanam |
mahīmāneṣu sarveṣu tūpaviṣṭeṣu tattathā || 8 ||
[Analyze grammar]

vāhṛneṣu tato lokajanānāṃ sainyakāni hi |
agre vādyasuyuktāni dhvajāpatākikādibhiḥ || 9 ||
[Analyze grammar]

celurgāyanta evā''dyanārāyaṇamahadyaśaḥ |
tato hastī mahān yātīśānadevasya śobhanaḥ || 10 ||
[Analyze grammar]

kuṭumbināṃ gajāḥ paścāttato maharṣivāraṇāḥ |
brahmapriyādīnāṃ narayānāni yānti hi || 11 ||
[Analyze grammar]

rathāḥ prayānti śobhāḍhyāḥ sauvarṇakalaśānvitāḥ |
citrapaṭṭāvṛtāścāpi śubhāḥ śvetāśvavāhitāḥ || 12 ||
[Analyze grammar]

tato hastī mahān yāti śrīpatikṛṣṇaśobhitaḥ |
rājā kinnārako yatra chatraṃ dadhāra pṛṣṭhake || 13 ||
[Analyze grammar]

pārśve kumārakau dhṛtvā cāmarau samatiṣṭhataḥ |
tato rājñāṃ vāhanāni niryayuḥ śobhanāni vai || 14 ||
[Analyze grammar]

amaryaḥ kanyakāḥ paścādgītanārāyaṇābhidhāḥ |
kṛtakautukaveṣāśca śṛṃgārabhāvamaṃgalāḥ || 15 ||
[Analyze grammar]

mauktikāsanakalaśāḥ saphalāḥ śubhapallavāḥ |
sarvaśobhāmbarabhūṣā yānti gāyantya aiśvaram || 16 ||
[Analyze grammar]

kīrtanaṃ kāṃbhareyasya śrīpateḥ kamalāpateḥ |
narayāneṣu tanmadhye rādhā lakṣmīḥ prabhā satī || 17 ||
[Analyze grammar]

pārvatī māṇikī haṃsā maṃjulā saguṇā'mbikā |
santoṣā cā'mṛtā muktirdevī ca lalitā jayā || 18 ||
[Analyze grammar]

etā anyāśca rājante bhūṣitāścāparāḥ striyaḥ |
prayānti rājamārge'nyā aśvavārāśca rakṣakāḥ || 19 ||
[Analyze grammar]

rājājñākṛjjanādiṣṭamahāmārgeṇa saṃcaran |
śrīhariḥ śobhate'rkadyutistadā janatārcitaḥ || 20 ||
[Analyze grammar]

evaṃ sainyaṃ cacālaitan maṇipuryāṃ harestadā |
prathamaṃ rājaśobhāḍhyaṃ yayau tadrājamandiram || 21 ||
[Analyze grammar]

rājyā''sane'tisauvarṇe maṇiratnasamujjvale |
rājā vāhādavatīrya hariṃ nyaṣādayannaraḥ || 22 ||
[Analyze grammar]

jayaśabdāścābhavaṃśca puṣpavṛṣṭirabhūttathā |
pradhānādyaiḥ kumārādyai rājñībhiśca kṛtottamā || 23 ||
[Analyze grammar]

rājñī mukhyā satī devī pupūja parameśvaram |
tilakaṃ kukumenā'pi candanenā'kṣataistathā || 24 ||
[Analyze grammar]

akarocchrīharerbhāle duḥkhahāñjalimācarat |
puṣpairvikīrya kṛṣṇasya mastake namanaṃ vyadhāt || 25 ||
[Analyze grammar]

pādau prakṣālya dugdhena sthālyāṃ dugdhaṃ samānayat |
papau prāsādikaṃ śīghraṃ rājakuṭumbameva tat || 26 ||
[Analyze grammar]

vāriṇā caraṇau paścātprakṣālya paramātmanaḥ |
sannidhau hārabhūṣādirdravyaṃ koṭimitaṃ nyadhāt || 27 ||
[Analyze grammar]

yajñe'rpitaṃ mayā kṛṣṇa nṛpājñayā tavā'sti tat |
ityuktvā pārśvamāgatya sthirekṣaṇā dadarśa tam || 28 ||
[Analyze grammar]

rādhike ca tadā rājā nanāma haripādayoḥ |
kuṭumbaṃ maṇiratnādi pradadau pūjane tadā || 29 ||
[Analyze grammar]

bālakṛṣṇo dadau tebhyastadā netre sudivyake |
pararūpagrāhiṇī ca tato naijaṃ tvalaukikam || 30 ||
[Analyze grammar]

darśanaṃ pradadau kṛṣṇaḥ sudivyaṃ sumanoharam |
rūpānurūpāvayavaṃ koṭimanmathasundaram || 31 ||
[Analyze grammar]

koṭimuktaiḥ koṭiśaktibhiśca saṃsevitaṃ param |
anantānantamuktaiśceśvarādyairjuṣṭamuttamam || 32 ||
[Analyze grammar]

brahmādyairvanditaṃ divyāmbarabhūṣāvirājitam |
rādhāramādisaṃjuṣṭaṃ kāntakāntātikāntikam || 33 ||
[Analyze grammar]

avatāraistathā vyūhairdeveścaraiḥ prasevitam |
vilokya rājakulino mumuhustatra mādhave || 34 ||
[Analyze grammar]

āścaryaṃ paramaṃ vīkṣya kṣaṇaṃ stabdhā ivā'bhavan |
tato rājā stutiṃ cakre divyabhāvena noditaḥ || 35 ||
[Analyze grammar]

mahātejaḥpuñjātmakaparamadhāmastharuciro |
mahāmuktaiḥ sevāparicaraṇatuṣṭo vijayate |
anādiśrīkṛṣṇo'navadhiguṇadhārī parataro |
'kṣareśaḥ śaktyādyairadhigatapadaḥ saṃvijayate || 36 ||
[Analyze grammar]

tvamevā''sse divye'kṣaraparamadhāmni svanilaye |
sa evāsse kṛśā dvibhujavararūpo'tisukhakṛt |
gavāṃ loke gopīgaṇasuracitārghyaḥ svabhavane |
sa evāste lakṣmīparicaritavaikuṇṭhabhavane || 37 ||
[Analyze grammar]

tvamevāsse bhūmannamṛtaparipūrteśvarapade |
sa evāste vyūhātmakatanumayo'vyākṛtabhuvi |
virāja tvaṃ cāsse bhavasi ca hiraṇyarbha puruṣa |
strideva tvaṃ viṣṇo bhavasi manujānāṃ hitakaraḥ || 38 ||
[Analyze grammar]

surā daityāścānye pitara iha viprāḥ ṛṣigaṇā |
nṛpāḥ pātālasthā jaḍacidabhidhaṃ sā tava tanūḥ |
naro nārādyā ye munaya iha badrīśatanugaṃ |
bhajantyevātmajñā yugalatanugaṃ muktilaṣiṇaḥ || 39 ||
[Analyze grammar]

tathā śvete loke dhavalarucidehāstava janāḥ |
prasevante lakṣmīkṛtacaraṇasevaṃ phaṇiśayam |
tvameva tvaṃ candre raviparidhiga tvaṃ hṛdayago |
'nale tvaṃ śrīkṛṣṇo bhavasi tamasāṃ lopakṛtimān || 40 ||
[Analyze grammar]

idaṃ divyaṃ rūpaṃ tava jaḍacitisthaṃ nijadṛśā |
prapaśye'haṃ viṣṇo bhavadatikṛpāleśabalataḥ |
tvamevādau cābhūḥ saparikaratattvādisṛjikṛt |
praviṣṭastvaṃ poṣṭā bhavasi parihāre'pi layakṛt || 41 ||
[Analyze grammar]

tvamevāsse'saṃkhya'vataraṇasumūrtidhragapi yaḥ |
paraṃśreyaḥkartā bhavajaladhimagnasya kṛpayā |
sa evātra prāpto bhavasi bhagavan yajñatanumān |
prabhoktā tvaṃ yajñe kuru nijajanānāṃ sukhamayam || 42 ||
[Analyze grammar]

mayā dattaṃ dravyaṃ tava bhavati bhogyaṃ nanu purā |
samastaṃ rājyādyaṃ tava caraṇayorāhitamidam |
ahaṃ varte rājye nanu satatamāgantuka iti |
mahārāja tvaṃ vai gṛhapatirasi svīyaviṣayaḥ || 42 ||
[Analyze grammar]

ityabhīṣṭūya rājā sa bālakṛṣṇaṃ tu rādhike |
maunaṃ jagrāha ca tato bhagavān divyadarśanam || 44 ||
[Analyze grammar]

tirobhāvayadatha te dadṛśuḥ svarṇakāsane |
nemuḥ praṇemuḥ sahasā sāśrunetrāḥ sahṛdgadāḥ || 45 ||
[Analyze grammar]

rājñyaḥ sarvāśca caraṇau dhṛtvā tadā tu śārṅgiṇaḥ |
alihan dve tale premṇā jñātvā śrīparameśvaram || 46 ||
[Analyze grammar]

kanyakāstatra ca rājñastvekapañcāśaduttamāḥ |
āsan darśanakartryastā mumuhuḥ puruṣottame || 47 ||
[Analyze grammar]

varamālāṃ karayośca dhṛtvā kaṇṭhe harerernyadhuḥ |
bālakṛṣṇo nṛpādiṣṭaḥ karān jagrāha vai tadā || 48 ||
[Analyze grammar]

prāpya kṛṣṇaṃ kāntamīśaṃ tā āsan kṛtakāryikāḥ |
rājānaṃ śrīharistatrāśīrvacāṃsi pradāya tu || 49 ||
[Analyze grammar]

yajñadravyaṃ dinamānarṣaye'dhīnaṃ vidhāya ha |
uttasthau tvāsanād rājā kṛtakṛtyo babhūva ha || 50 ||
[Analyze grammar]

mandire tvālaye rājñaḥ sarvatra bhagavāṃstadā |
vicacāra bahubhaume śatabhūmyādisaṃyute || 51 ||
[Analyze grammar]

rājodyānaṃ vicacāra pādapūtaṃ vidhāya ca |
rājamandiramevādau tataḥ pradhānamandiram || 52 ||
[Analyze grammar]

śreṣṭhiṇāmālayāṃścāpi tato nagaravāsinām |
gṛheṣu caraṇau nyasyā''dāya pūjāṃ kratoḥ kṛte || 53 ||
[Analyze grammar]

rājamārge cāpaṇeṣu catvareṣu sthale sthale |
pūjāṃ prāpya hariḥ sarvaṃ yajñārthaṃ tat samārpayat || 54 ||
[Analyze grammar]

evaṃ nagaryāmabhito bahumānapuraḥsaram |
vicacāra janānāṃ tu manāṃsi sve jahāra ca || 55 ||
[Analyze grammar]

rājamārge bhramantaṃ taṃ mahāhastisthitaṃ prabhum |
vilokya pramadāḥ sarvā amaryaḥ sañjaguryaśaḥ || 56 ||
[Analyze grammar]

dhanyāstā rājakanyā yā vavruḥ śrīpatimīśvaram |
kṛtapūrvatapaḥpūjāphalamāpuḥ kuto'nyathā || 57 ||
[Analyze grammar]

nārāyaṇaḥ patiḥ kānto gṛhe milet striyastviha |
yaṃ rādhā kamalā padmā lakṣmīḥ prabhā ca pārvatī || 58 ||
[Analyze grammar]

māṇikyādyāḥ prasevante taṃ prāptā bhāgyagauravāt |
yaṃ sevante brahmapriyā yaṃ sevante'nyakanyakāḥ || 59 ||
[Analyze grammar]

yaṃ sevante gaurikāśca taṃ prāptā bhāgyagauravāt |
yaṃ sevante hāritāśca devyo'saṃkhyaguṇāśrayam || 60 ||
[Analyze grammar]

prapaśyantu mukhaṃ tvasya candrabimbojjvalaṃ param |
bhrūkuṭyāṃ vartate bāṇaḥ kāmadevasya saṃsthitaḥ || 61 ||
[Analyze grammar]

dhanurbhruvorvartate'sya dehe'sya rāmaṇīyakam |
hāsye mahāṃścamatkāraḥ samākarṣaṇamohanaḥ || 62 ||
[Analyze grammar]

netrakoṇe'sya rucirā camatkāntirvirājate |
oṣṭhamadhye'tisaundaryaṃ samākarṣaṇakārakam || 63 ||
[Analyze grammar]

paśyantu cālayastvasya viśālaṃ samuraḥsthalam |
kaustubhaśrīsamādhāraṃ sabalaṃ mohakaṃ vapuḥ || 64 ||
[Analyze grammar]

alaktātigaśobhāḍhye paśyantu karapattale |
kadalīstaṃbhaśobhāḍhyau paśyantūrū hareḥ striyaḥ || 65 ||
[Analyze grammar]

pūrtistvasyā'titejo'bhivyāptā pāradṛśiśrayā |
mūrtistvasyā'titejo'bhivyāptā pāradṛśiśrayā |
nā'yaṃ mānuṣadeho'sti divyo'sti parameśvaraḥ || 66 ||
[Analyze grammar]

nāsya mūrtāvavayavā dṛśyante sandhiyojitāḥ |
sakhyaḥ paśyantu saundaryaṃ bahiścāntaḥ samantataḥ || 67 ||
[Analyze grammar]

amalaṃ cāsthināḍyādiklṛptighaṭanāvarjitam |
ekatattvaṃ vibhātyeṣo'vaśyaṃ śrīpuruṣottamaḥ || 68 ||
[Analyze grammar]

saccidānandarūpo'sti parātparaḥ pareśvara |
śruto yaḥ śāstrakathane sa evāyaṃ vitarkyate || 69 ||
[Analyze grammar]

asya darśanamātrādvai sukhānantyaṃ samarjyate |
ānandaghana evā'yaṃ sarvagandharasāśrayaḥ || 70 ||
[Analyze grammar]

ātmajyotiḥpradaścāyaṃ haratyantarmano hi naḥ |
prāptavyaḥ sarvathā cāyaṃ maraṇānte pare'kṣare || 71 ||
[Analyze grammar]

mantraṃ tasya grahīṣyāmo yajñe'vaśyaṃ hi yoṣitaḥ |
prāpsyāmastaṃ paraṃ kāntaṃ bālakṛṣṇaṃ janārdanam || 72 ||
[Analyze grammar]

tejaḥpuñjo'sya tanuto niryāti kīdṛśo'tigaḥ |
sukho nimeṣahṛtsaumyaḥ śīlaśāntiprado'vyayaḥ || 73 ||
[Analyze grammar]

evaṃ parasparaṃ rādhe maṇipuryāṃ tu yoṣitaḥ |
amarījātīyanāryo vadanti smātimohitāḥ || 74 ||
[Analyze grammar]

mārge mārge gṛhāgre ca catvare saudhasannidhau |
lājā'kṣataiḥ sumairvardhayanti sma parameśvaram || 75 ||
[Analyze grammar]

jayaśabdān samuccārya rañjayanti satāṃ patim |
namanti tu gavākṣebhyaḥ paśyantyaḥ kāntamīśvaram || 76 ||
[Analyze grammar]

bhuktidaṃ muktidaṃ deveśvareśvaraṃ guhāśrayam |
evaṃ bhramitvā nagarīṃ maṇipūryabhidhāṃ hariḥ || 77 ||
[Analyze grammar]

yajñapattanamutkṛṣṭaṃ vīkṣituṃ saṃyayau tataḥ |
mahīmānā narā nāryo dṛṣṭvā deveśvareśvaram || 78 ||
[Analyze grammar]

vardhayāmāsuriṣṭābhirdattābhiścopadādibhiḥ |
pūjayāmāsuratyarthaṃ cakruḥ svāgatamuttamam || 79 ||
[Analyze grammar]

dhanairdravyai rasaiḥ kṣārairveṣavāraiḥ kaṇādibhiḥ |
gavyairhavyaiḥ śālibhiścā'kṣatādyairārcayan prabhum || 80 ||
[Analyze grammar]

vastraiḥ śubhāsanaiḥ pātraiḥ kambalaiścolakañcukaiḥ |
varmabhiśca vibhūṣābhirmukuṭādyaiśca kuṇḍalaiḥ || 81 ||
[Analyze grammar]

candanairatimiṣṭānnaiḥ phalaiḥ śuṣkaphalādibhiḥ |
mukhasaugandhyavāsaiśca ratnahārālibhistathā || 82 ||
[Analyze grammar]

dakṣiṇābhirvividhābhiḥ suvarṇakūpyatāmrakaiḥ |
bālakṛṣṇaṃ prajāḥ sarvāḥ pūjayāmāsureva ha || 83 ||
[Analyze grammar]

sainyenotsāhitaḥ kṛṣṇo datvaivaṃ darśanaṃ param |
āśīrvādairyojayitvā janān prāpya tathopadāḥ || 84 ||
[Analyze grammar]

āyayau rājavargādyaiḥ sahitau nijasaṃśrayam |
rājasaudhaṃ rumāvāsayogyaṃ svargasamaṃ hariḥ || 85 ||
[Analyze grammar]

dadau sarvaṃ cāgataṃ vai dhanaṃ dhānyādikaṃ makhe |
sāyaṃ vinodakāyeva rājā prākārayan mudā || 869 ||
[Analyze grammar]

niśāyāṃ nartanotsāhaṃ mahotsavamakārayat |
kanyārpaṇanimittaṃ ca dhanārpaṇamathā'karot || 87 ||
[Analyze grammar]

harirbhuktvā bhojayitvā kuṭumbinaḥ samāśritān |
mahīmānān munīn sarvān brahmapriyāśca yoṣitaḥ || 88 ||
[Analyze grammar]

prajājanān sukhaṃ paścāt suṣvāpā'marikāśaye |
amaryastaṃ navaṃ kāntaṃ siṣevire'tisevayā || 89 ||
[Analyze grammar]

prātastūryāṇyavādyanta prabodhayitumīśvaram |
maṃgalāni kīrtanāni gītikāśca striyo vyadhuḥ || 90 ||
[Analyze grammar]

vāditraninadā miṣṭāḥ śravaṇe'pyabhavaṃstadā |
jajāgāra harikṛṣṇaḥ kṛtāhnikaḥ sabhāṃ yayau || 91 ||
[Analyze grammar]

dugdhapānādikaṃ kṛtvā vīkṣituṃ maṇḍapaṃ yayau |
viśvakarmādibhiḥ rātrau racitaṃ śobhanaṃ param || 92 ||
[Analyze grammar]

viśālaṃ tu daśakrośaṃ cāyutāsanaśobhitam |
koṭidevasamāveśaṃ citradhvajasamanvitam || 93 ||
[Analyze grammar]

kuṇḍāni nava tatraiva tathaikaṃ paramaṃ param |
vīkṣya vedīśca pātrāṇi śālāśca havyaśālikāḥ || 94 ||
[Analyze grammar]

homasamidhaḥ saṃvīkṣya kavyāni vīkṣya cāpi vai |
tutoṣa bhagavān cābhūtprasannaścātiharṣitaḥ || 95 ||
[Analyze grammar]

sudivyādivyasiddhīnāṃ yoginīnāṃ gaṇāstathā |
devīnāṃ mātṛkānāṃ ca satīnāṃ maṇḍalāni ca || 96 ||
[Analyze grammar]

maṇḍalāni sāṃkhyayoginīnāmaiśvaryajūṃṣi ca |
mahānasānāṃ rakṣārthaṃ vartante pākasiddhaye || 97 ||
[Analyze grammar]

tadvilokyā'tituṣṭo'bhūd bhagavān kṛṣṇavallabhaḥ |
devīṃ dharaṇiṃ cāhūyā'dhikāriṇīṃ tadā'karot || 98 ||
[Analyze grammar]

annapūrṇāṃ tathā lakṣmīṃ dadau sahāyyadāṃ hariḥ |
dharaṇyai sarvalokānāṃ bhojanādiprapūrtaye || 99 ||
[Analyze grammar]

varuṇāya jalārthaṃ dakṣiṇārthaṃ tu kuberakam |
nyayojayaddharistatrā''rogyārthaṃ cāśvinau sutau || 100 ||
[Analyze grammar]

rakṣārthaṃ dharmarājaṃ ca vighneśaṃ vighnaśāntaye |
akṣayārthaṃ sūryadevaṃ śāsanārthaṃ tu śūlinam || 101 ||
[Analyze grammar]

dānārthaṃ gocaraṃ viṣṇuṃ vyavasthārthaṃ tu vedhasam |
sanmānārthaṃ tvāgatānāṃ mahendraṃ samayojayat || 102 ||
[Analyze grammar]

pācanārthaṃ vahnidevaṃ prakāśārthaṃ tu pārvaṇam |
dhvanyādiparivṛddhyarthaṃ vidyutaḥ samayojayat || 103 ||
[Analyze grammar]

ityevaṃ rādhike śrīmadbālakṛṣṇaḥ prabhātake |
nyayojayat karmacārān ṣaṣṭhyāṃ bhādre site dale || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne maṇisevāpuryāṃ yajñapattane ca harerviharaṇaṃ pūjanaṃ bhojanaṃ rātrau viśramaṇaṃ bhādraśuklaṣaṣṭhyāṃ prātaḥ karmacārayojanetyādi nirūpaṇanāmā dvyadhikadviśatatamo'dhyāyaḥ || 202 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 202

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: