Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 201 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīrādhikovāca |
kānta kānta kṛpāsindho rādhāpate ramāpate |
amarīṇāṃ pradeśeṣu kiṃ kiṃ cakāra mādhavaḥ || 1 ||
[Analyze grammar]

kva kva kutra yayau tasthau kaiḥ kaiḥ saṃsevito hareḥ |
camatkārāśca ke tatra darśitāḥ paramātmanā || 2 ||
[Analyze grammar]

prajābhiḥ kiṃ kṛtaṃ tatra prāpte pareśvare prabhau |
kāṃskān deśān jagāmā'yaṃ bhagavān bhūtabhāvanaḥ || 3 ||
[Analyze grammar]

vadā'marīpradeśānāṃ bhagavaccaritāni me |
yāni yānyabhavaṃstatra brahmapriyāniṣevituḥ || 4 ||
[Analyze grammar]

bahutṛptā bhavāmyasya bhūtvā nāthasya satkathāḥ |
punastṛṣā bhavatyeva śrotuṃ taccaritāni me || 5 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike yāvaccaritrāṇi vadāmi te |
yajñaḥ pūjā svāgatādi samarpaṇaṃ nideśanam || 6 ||
[Analyze grammar]

bhramaṇaṃ mantradānaṃ ca divyadarśanakāni ca |
mokṣaṇaṃ dehināṃ tīrthīkaraṇaṃ saritāṃ tathā || 7 ||
[Analyze grammar]

sarasāṃ sāgarāṇāṃ ca pāvanīkaraṇaṃ śubham |
kathayāmi samāsena camatkāramayāni te || 8 ||
[Analyze grammar]

yajñaṃ cakāra bhagavān vinipārasarastaṭe |
śeṣakāṣṭhavanāsaṃge viśāle bhūtale śubhe || 9 ||
[Analyze grammar]

vaiṣṇavaṃ sarvadevānāṃ tṛptidaṃ prāṇināmiha |
sṛṣṭitrayasthadehyādyā jaḍāśca cetanāstathā || 10 ||
[Analyze grammar]

bālakṛṣṇasya hastābhyāṃ tṛptiṃ te śāśvatīṃ yayuḥ |
kenāṭakapradeśānāṃ khaṇḍānāṃ sārvabhaumakaḥ || 11 ||
[Analyze grammar]

rājā paṃcasarasāṃ vai rāyakinnaranāmakaḥ |
divimānāyanarṣiśca sāhāyyaṃ cakratuḥ kratau || 12 ||
[Analyze grammar]

vaiṣṇavau paramau tau dvau lālāyanasya saṃgamāt |
tuṣitasya pratāpena bhaktottamau babhūvatuḥ || 13 ||
[Analyze grammar]

lālāyanasya śiṣyo vai rājā ṛṣernideśataḥ |
maṃgalapatrikāḥ sampreṣayāmāsa makhārthinīḥ || 14 ||
[Analyze grammar]

lālāyanasya yogena cāmarīṇāṃ pradeśakāḥ |
vaiṣṇavībhiḥ prajābhiśca vāsitāḥ santi dharmiṇaḥ || 15 ||
[Analyze grammar]

khaṇḍe khaṇḍe ca rājāno bhavantaśca prajājanāḥ |
vaiṣṇavatvaṃ copagatā ahobhāgyāni tāni naḥ || 16 ||
[Analyze grammar]

yo vai nārāyaṇānāṃ śrīnārāyaṇaḥ pareśvaraḥ |
yadbhaktāśca vayaṃ smo'tra sa śrīkṛṣṇanarāyaṇaḥ || 17 ||
[Analyze grammar]

mama rājye samāgatya yajñaṃ vai vaiṣṇavaṃ śubham |
kariṣyatīti sarvairāgantavyaṃ tanmakhotsave || 18 ||
[Analyze grammar]

bhādraśuklasya saptamyāṃ kratvāraṃbho bhaviṣyati |
pañcamyāṃ paramātmā sa vimānādāgamiṣyati || 19 ||
[Analyze grammar]

khaṇḍagaiḥ rājabhiścātra saṃhitavyaṃ purā dine |
svāgatārthaṃ hareḥ sarvaiḥ prajājanaiśca sāttvataiḥ || 20 ||
[Analyze grammar]

sainyaśobhāsusahitaiḥ kartavyaṃ harimānanam |
ekādaśyāṃ samāptiśca kratorasya bhaviṣyati || 21 ||
[Analyze grammar]

lālāyanā''jñayā rāyakinnaro'haṃ likhāmi ca |
uktairanuktaiḥ sarvairāgantavyaṃ strīnarairiha || 22 ||
[Analyze grammar]

ityevaṃ cāmarīṇāṃ vai pradeśeṣu supatrikāḥ |
preṣayāmāsa dūtaiḥ sa rāyakinnarabhūpatiḥ || 23 ||
[Analyze grammar]

prāpyā''mantraṇapatrāṇi tvāyayustvaritaṃ janāḥ |
utsukā naranāryādyā darśanārthaṃ kuṭumbinaḥ || 24 ||
[Analyze grammar]

vimānairvāhanairyānairājagmuścopadāyutāḥ |
svarṇarūpyakadhānyādyai ratnahīrakasadrasaiḥ || 25 ||
[Analyze grammar]

yajñīyavastubhiryogyairdeyaiḥ saha samāyayuḥ |
koṭiśo mānavāḥ śeṣakāṣṭhāvanānadītaṭe || 26 ||
[Analyze grammar]

vinipārasaroyoge rājāno'pi tadā'bhavan |
sainyāni bahuraṃgāni samāyātāni bhūbhṛtām || 27 ||
[Analyze grammar]

svāgatārthaṃ hareścāsannupasthitāḥ suveṣiṇaḥ |
vādyayuktā dhvajāpatākikāvāvaṭaśobhitāḥ || 28 ||
[Analyze grammar]

hetihastā gajavāhā aśvavāhoṣṭravāhinaḥ |
daśayojanavistāre klṛptanūtanapattane || 29 ||
[Analyze grammar]

sammardo'bhūttadā śeṣakāṣṭhavanānadītaṭe |
sarastīre'nuśayināṃ koṭyabjanarayoṣitām || 30 ||
[Analyze grammar]

svargavadbhrājate yajñapattanaṃ nūtanaṃ tadā |
pattanaṃ taddharikṛṣṇo'lokayattvambarānmuhuḥ || 31 ||
[Analyze grammar]

maṇḍapārthaṃ samālokya bhūmiṃ sarasorāntare |
divimānāyanarṣyuktadiśāṃ vīkṣya samasthalīm || 32 ||
[Analyze grammar]

cakraṃ vidhāya sarvordhve'vātārayadvimānakam |
vāditraninadāścāsannamarīṇāṃ ca gītikāḥ || 33 ||
[Analyze grammar]

jayadhvānāḥ prajānāṃ ca tadā''san vyomayoginaḥ |
tūpaśabdā yantraravā mānane tvabhavan hareḥ || 34 ||
[Analyze grammar]

śreṣṭhā daśa nṛpastatra sārvabhaumā hyupasthitāḥ |
gṛhītvā copadāḥ svarṇapātreṣu sapradhānakāḥ || 35 ||
[Analyze grammar]

rāyakinnaranṛpatiḥ rāyarokīśvaro nṛpaḥ |
rāyaraṇajidbhūpaśca rāyavākakṣako nṛpaḥ || 36 ||
[Analyze grammar]

rāyamārīśabhūpaśca rāyabāleśvaro nṛpaḥ |
rāyalambārabhūpaśca rāyanavārkabhūpatiḥ || 37 ||
[Analyze grammar]

rāyahaṇḍeśabhūpaśca rāyakūpeśabhūpatiḥ |
ete sainyaiḥ suyuktāśca svāgatārthaṃ harestadā || 38 ||
[Analyze grammar]

vimānaistatra cāgatya prāgeva samupasthitāḥ |
hastyaśvarathavāhādyaiḥ śṛṃgāritasuvigrahaiḥ |
sainyaṃ svāgatakāryārthaṃ tadā'bhūttu vyavasthitam || 39 ||
[Analyze grammar]

vādakā nītikartāraścāgnirañjanaveṣiṇaḥ |
jalavādyavidhartāro nṛtyavādyapraśabdinaḥ || 40 ||
[Analyze grammar]

galavādyaprabhāvajñā mayūravaṃśivādyakāḥ |
tāravādyātikuśalāḥ paṭahadhvānakāriṇaḥ || 41 ||
[Analyze grammar]

sahaśārīraceṣṭākāḥ saśastrā namanārthinaḥ |
vetradharā gaṇaveṣā vyāghraveṣāśca bhāllukāḥ || 42 ||
[Analyze grammar]

piṃgaveṣāḥ parīveṣā avadhūtasvarūpiṇaḥ |
śūlacakradharāścāpi carmakhaḍgadharāstathā || 73 ||
[Analyze grammar]

tāṃsakaiḥ karatālaiśca vigulairlakṣitā api |
śaṃkhino vajriṇaścāpi sukanyāveṣiṇastathā || 44 ||
[Analyze grammar]

jaṭāveṣadharāścāpi yoddhṛveṣātiśobhanāḥ |
arjunāmbarayuktāśca raktāmbarāḥ pracitriṇaḥ || 45 ||
[Analyze grammar]

suchatrairvyajanaiścāpi cāmarairgucchakaistathā |
vardhayitvā darpaṇaiśca svāgatārthaṃ hyupasthitāḥ || 46 ||
[Analyze grammar]

amaryo yoṣitastatra pāṇḍurābhāḥ suyauvanāḥ |
kanyakā raktakādharāḥ pūravegātisaṃbhṛtāḥ || 47 ||
[Analyze grammar]

nīlapītaharidvarṇaveṣāḥ svarṇavibhūṣaṇāḥ |
kiṃkiṇījālamālādyairambarairatiśobhitāḥ || 48 ||
[Analyze grammar]

dhṛtasthālā harerarcanārthaṃ lājākṣatānvitāḥ |
kalhārapadmakumudaiḥ kādambapārijātakaiḥ || 49 ||
[Analyze grammar]

kundasāhasrapatraiśca sthalapadmaiḥ sukesaraiḥ |
cāmpakaiḥ kāmalairhāraiḥ śekharaiḥ sragbhiranvitāḥ || 50 ||
[Analyze grammar]

kuṃkumavāṭikāyuktāḥ pūjārhacandanānvitāḥ |
amaryastatra cāyātā lakṣaśo divyayoṣitaḥ || 51 ||
[Analyze grammar]

sahasraśo rājayoṣā asaṃkhyātāḥ prajāstriyaḥ |
kenāṭakāḥ sarvadeśā maṃgalāmantraṇaistadā || 52 ||
[Analyze grammar]

samrājo mandire rāyakinnarasya makhottame |
āyāsyato bālakṛṣṇaharerdarśanalabdhaye || 53 ||
[Analyze grammar]

ābālavṛddhā manujāḥ koṭyarbudābjasaṃkhyakāḥ |
āyayuste svāgatārtha hareḥ samupatasthire || 54 ||
[Analyze grammar]

śeṣakāṣṭhavanānadyā vinipārasarovare |
saṃgamasyā'tidīrgha bhūtale samupatasthire || 55 ||
[Analyze grammar]

āgantukānāṃ vāsārhaṃ nagaraṃ bahuyojanam |
makhasevābhidhaṃ vyadyotata svargamivā'param || 56 ||
[Analyze grammar]

maṇisevānagaryāḥ sannidhau pūrvaṃ sarovarāt |
rājadarśitamārgeṇa bhagavān kṛṣṇavallabhaḥ || 57 ||
[Analyze grammar]

vimānaṃ sūryasadṛśaṃ cāvātārayadambarāt |
dyotayattu diśaḥ sarvāḥ svarṇavarṇamaśobhata || 58 ||
[Analyze grammar]

bhūmau sthairya samavāpya candratulyaṃ vyadṛśyata |
anyānyapi vimānāni cāvaterustato'mbarāt || 59 ||
[Analyze grammar]

ākṛtigrāhakayantraiḥ kuśalā jagṛhuḥ kṛtim |
rājānastaṃ tvekasūtre tiṣṭhantaścakrurānatim || 60 ||
[Analyze grammar]

sainyāni nemire dehairvādyairnṛtyakalādibhiḥ |
samrājā sahitāḥ sarve nṛpāstannikaṭaṃ yayuḥ || 61 ||
[Analyze grammar]

īśāno lomaśaścobhau vimānāgraṃ prajagmatuḥ |
vṛkāyano nīlakarṇaścobhau paścāt samāgatau || 62 ||
[Analyze grammar]

dvārapālāḥ pārṣadāścāṃ'gaṇe tasthuḥ savetrakāḥ |
niḥśreṇī samadhiprāpya rājānastasthurīkṣakāḥ || 63 ||
[Analyze grammar]

tāvaddharirbālakṛṣṇaḥ pitṛbhyāṃ sahito bahiḥ |
vimāne tvāyayau cāgre subhāsvare tu gopure || 64 ||
[Analyze grammar]

koṭikoṭyarkacandrāgnividyudbhāsvaravigrahaḥ |
toraṇā'dhaḥsthitaṃ cañcadvidyudābhāṃ tu vallabhīm || 65 ||
[Analyze grammar]

kareṇa ca manāk spṛṣṭvā mandahāsyaṃ manoharam |
śrīkṛṣṇaṃ taṃ bālakṛṣṇaṃ rāyakinnarabhūpatiḥ || 66 ||
[Analyze grammar]

praṇamya gandhavipulāṃ mālatīpuṣpamālikām |
citraraṃgāṃ dadau kaṇṭhe ratnahāraṃ dadau tataḥ || 67 ||
[Analyze grammar]

gucchaṃ pauṣpaṃ dadau haste candanārka tu bhālake |
dadau sugandhasārāṇi pātreṇa sandhṛtāmbare || 68 ||
[Analyze grammar]

pādayoścākṣatān svarṇamayān mūrdhni sutandulān |
puṣpāṇi vigrahe rājā cikṣepārhaṇakarmaṇā || 69 ||
[Analyze grammar]

jalaṃ dugdhaṃ dadau tāmbūlakaṃ phalaṃ ca sannidhau |
kṛtāñjaliḥ prārthayacca makhārthakṣmāṃ vilokitum || 70 ||
[Analyze grammar]

hariḥ śanaiḥ svarṇasopānakairavātatāra ha |
tato dattāsane saiṃhe kṣaṇaṃ vā niṣasāda ha || 71 ||
[Analyze grammar]

rāyarokīśvaraḥ puṣpahārai ratnairapūjayat |
rāyaraṇajidbhūpaśca maṇyādyaistamapūjayat || 72 ||
[Analyze grammar]

rāyavākakṣako rājā svarṇādyaistamapūjayat |
rāyamārīśabhūpo'pi ratnādyaistamapūjayat || 73 ||
[Analyze grammar]

rāyabāleśvaro rājā hīrakaistamapūjayat |
rāyalambārabhūpaśca dhanādyaistamapūjayat || 74 ||
[Analyze grammar]

rāyanavārkabhūpaśca māṇikyaistamapūjayat |
rāyahaṇḍeśabhūpaśca muktābhistamapūjayat || 75 ||
[Analyze grammar]

rāyakūpeśabhūpaśca rājataistamapūjayat |
atha pradhānāḥ sarve'pi pupūjurbhūṣaṇādibhiḥ || 76 ||
[Analyze grammar]

śreṣṭhino'pi prabhumānarcuśca dhanānnasadrasaiḥ |
havyakavyādibhiścāpi samidbhirbahuvastubhiḥ || 77 ||
[Analyze grammar]

pupūjuśca prajāvargāḥ śrīpatiṃ puruṣottamam |
pūjāsvāgatamātaḥ śrīhariḥ papraccha tāṃstadā || 78 ||
[Analyze grammar]

anāmayaṃ sukuśalaṃ kṣemaṃ yogaṃ sukhādikam |
rājādyāḥ sampraṇamyaiva prāhuste kṛpayā sukham || 79 ||
[Analyze grammar]

sarvavidhaṃ vidyate'tra dine'dya tu mahatsukham |
svarṇasūryodayastvadya jāto naste kṛpā yataḥ || 80 ||
[Analyze grammar]

prāpto'dya śāśvato lābho yadbhavaddarśanaṃ tviha |
siddhāścādya caturvagāścatvāraśca pumarthakāḥ || 81 ||
[Analyze grammar]

rājyabhāraphalaṃ tvadya labdhaṃ labdhavyalābhataḥ |
śrīḥ sarvā cendrapadavīpradātrī no gṛhe'dya vai || 82 ||
[Analyze grammar]

puṇyaṃ tvakṣayamadyaivā''sādita tava darśanāt |
pāvanā no'dya deśā vai bhavadāgamanāt prabho || 83 ||
[Analyze grammar]

sampadaḥ sārthakāstvadya bhavatā viniyojitāḥ |
satkārye saphalāḥ sarvā lakṣmambo'pi vividhā dhruvāḥ || 84 ||
[Analyze grammar]

mānavāḥ kṛtakṛtyāśca vaya mādhavadarśanāt |
narā nāryo bālabālā vṛddhāḥ puṇyatamā nanu || 89 ||
[Analyze grammar]

paśavo vṛkṣavallyādyā bahupuṇyā dine'dya vai |
pakṣiṇo jalagāścāpi bhūmigā vanino'pi ca || 86 ||
[Analyze grammar]

yadatra bhavatāṃ pādau spṛśato bhūtalādikam |
bhūriyaṃ bahubhāgyā ca dhāmatulyā hi modate || 87 ||
[Analyze grammar]

jātā'dya pulakāḍhyā sā gandhadānairviśeṣataḥ |
kṣā drrumāstṛgastambā dhanyabhāgyā dine'dya vai || 88 ||
[Analyze grammar]

yadatra bhavatāṃ pādarajaḥpūtā bhavanti te |
dhanyāḥ pipīlikādyāśca bhavatprasādabhāginaḥ || 89 ||
[Analyze grammar]

dhanyā janapadāstvete yatra nārāyaṇāgamaḥ |
prākaṭyaṃ mokṣadaṃ tvadya prāvartata harestava || 90 ||
[Analyze grammar]

dhanaṃ dhānyaṃ rājyamṛddhiḥ putrāḥ puro gajādayaḥ |
yānavāhanasamṛddhiḥ sarvaṃ saphalameva yat || 91 ||
[Analyze grammar]

tavāgamena bhagavan kiṃ kiṃ nyūnaṃ bhavennanu |
sarvaṃ naḥ pūrṇamevā'sti harerlābho hi durlabhaḥ || 92 ||
[Analyze grammar]

yajñaṃ kṛtvā pāvayā'smān kalyāṇaṃ kuru śāśvatam |
sadā deśe'tra vasatiṃ tavecchāmo'nugāstava || 93 ||
[Analyze grammar]

ityuktvā tu namaskāraṃ cakre rājā tu kinnaṭaḥ |
anye nṛpāḥ praṇemuśca tato vai bhagavān svayam || 94 ||
[Analyze grammar]

samutthāya kṣitiṃ yogyāṃ draṣṭuṃ cacāra cābhitaḥ |
śeṣakāṣṭhavanānadyāḥ saṃgamād dakṣiṇe sthale || 95 ||
[Analyze grammar]

bahuyojanavistāre maṇḍapārhāṃ kṣitiṃ śubhām |
vīkṣya cājñāpayāmāsa rājānaṃ maṇḍapāya vai || 96 ||
[Analyze grammar]

rājadūtā viṣṇudūtāḥ śivadūtāstathā'pare |
smṛtāstatrā''yayuḥ śīghraṃ viśvakarmā samāyayau || 97 ||
[Analyze grammar]

tānājñāpya navakuṇḍān kartuṃ śreṣṭhaṃ ca maṇḍapam |
āprātaḥ sarvamevaitad yathā syāt samupasthitam || 98 ||
[Analyze grammar]

harirnivāsasaudhaṃ ca yayau madhyāhnake tataḥ |
bhojanādi cakārā'tha viśaśrāma sasārthakaḥ || 99 ||
[Analyze grammar]

sarve te maṇḍapaṃ cakruḥ rātrāveva suśobhanam |
kuṇḍavedīmahāvedīśobhitaṃ kalaśagṛhaiḥ || 100 ||
[Analyze grammar]

vastugṛhairvahniśālābhiśca yuktaṃ manoharam |
maṇisevānagaryantaṃ maṇḍapaṃ saṃvidhāya ca || 101 ||
[Analyze grammar]

pārṣadā yajñasamidhaścāhartuṃ parito gatāḥ |
ṛṣayaḥ sarvagāṃgeyāstathā lomaśaśiṣyakāḥ || 102 ||
[Analyze grammar]

yajñasaṃbhārakān cakrurdevā devyaśca tanmayāḥ |
ṣaṣṭhyāṃ kṛtāhnikaḥ kṛṣṇo mahīmānapurīṃ navām || 103 ||
[Analyze grammar]

vīkṣituṃ prayayau hastipṛṣṭhāsano nṛpairyutaḥ |
pākaśālā rasaśālāḥ snānaśālā mahāyatāḥ || 104 ||
[Analyze grammar]

svāpaśālāḥ śāntiśālā havyaśālā vyalokayat |
rājabhiḥ pūritāḥ pātraśālā mahānasāni ca || 105 ||
[Analyze grammar]

vyalokayatsusāmagrīsaṃbhṛtāḥ sarvasaṃvidhāḥ |
hariḥ sasmāra vai prātardevendraṃ cā'mṛtānvitam || 106 ||
[Analyze grammar]

śīghraṃ samāyayau tatra mahendro'mṛtasaṃyutaḥ |
amṛtasya hradastatra parito'kṣayatṛptikṛt || 107 ||
[Analyze grammar]

smṛtāḥ kalpalatāstatra tvāyayuḥ phalasaṃyutāḥ |
phalānāṃ parvatāstābhiḥ kṛtā yajñārthameva ha || 108 ||
[Analyze grammar]

smṛtāḥ puṣpakaṇadāśca vṛkṣasasyadrumādayaḥ |
kalpavṛkṣāḥ kaṇapuṣpādīnāṃ vai parvatān vyadhuḥ || 109 ||
[Analyze grammar]

āgatāḥ kāmadugdhadhrāḥ smṛtā vai nijadhāmataḥ |
ghṛtakulyā dadhikulyāḥ payaḥkulyāśca dhenubhiḥ || 110 ||
[Analyze grammar]

saṃbhṛtā havyaśālāsu tvakṣayā dravyapūritāḥ |
annapūrṇā satī devī śivā lakṣmīstadā smṛtā || 111 ||
[Analyze grammar]

āgatāstāḥ parvatāṃśca cakruḥ pakvānnakalpitān |
pṛthvī mūrtā samāgatya miṣṭaṃ śarkaraparvatam || 112 ||
[Analyze grammar]

vyadhāddharervacanāt sā jaladevo rasān vyadhāt |
oṣadhayaḥ samastāśca veṣavārādikān vyūdhuḥ || 113 ||
[Analyze grammar]

brahmā svayaṃ smṛtastatra samāyātaścaturmukhaḥ |
nirmame yogyasaṃvāsāṃstathopakaraṇāni ca || 114 ||
[Analyze grammar]

kubero dakṣiṇārthaṃ ca svarṇarūpyādikaṃ nyadhāt |
evamanye rāṣṭrapālā lokapālāḥ prajeśvarāḥ || 115 ||
[Analyze grammar]

saṃsmṛtāstvāyayuḥ śīghraṃ pūrtaye havyakavyayoḥ |
ṣaṣṭhyāṃ madhyāhnake jāte sarvaṃ sampūrṇamūrjitam || 116 ||
[Analyze grammar]

susampannaṃ samabhūcca nyūnaṃ kiñcinna vidyate |
koṭiśo mānavān rājā kinnaro miṣṭabhojanaiḥ || 117 ||
[Analyze grammar]

tarpayāmāsa bahudhā samastāṃstānprajājanān |
hariḥ kuṭumbasahito maharṣimaṇḍalānvitaḥ || 118 ||
[Analyze grammar]

nijasārthayutastatra jagrāha bhojanāni vai |
tato rājā''rthayat kṛṣṇaṃ rāyakinnarabhūpatiḥ || 119 ||
[Analyze grammar]

rādhike svālaye kṛṣṇaṃ tvāgantuṃ sainyasatkṛtam |
nagare bhramituṃ cāpi kṛṣṇa omāha tatkṣaṇam || 120 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kenāṭakeṣu kratormaṃgalapatrikāpreṣaṇam |
samāgataharerdaśabhūpādikṛtaṃ svāgatam kuśalapraśnādikam maṇḍapādinirmāṇājñā bhojanādikaṃ kratupakaraṇasaṃcayādītyādinirūpaṇanāmaikādhikadviśatatamo'dhyāyaḥ || 201 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 201

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: