Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 200 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhe hāritadeśeṣu bahvaraṇyā'tiśītiṣu |
svalpaprajāśriteṣveṣaḥ kṛṣṇanārāyaṇaḥ prabhuḥ || 1 ||
[Analyze grammar]

aparānāvikāpuryāṃ samudrasannidhau nijam |
vimānamambarāttūrṇaṃ dinamānārkabhūbhṛtā || 2 ||
[Analyze grammar]

pradarśitena mārgeṇa garimāpṛthivītale |
hāritarṣiṃ sthitaṃ dṛṣṭvā samavātārayacchanaiḥ || 3 ||
[Analyze grammar]

anyānyapi vimānāni cāvaterustadā'mbarāt |
rājā sainyena sahitaḥ svāgataṃ paramātmanaḥ || 4 ||
[Analyze grammar]

samācarattathā rājñī hāritaśca prajājanaḥ |
rājā śrutaṃ hariṃ śrīmadbālakṛṣṇaṃ vimānagam || 5 ||
[Analyze grammar]

antikaṃ cābhigatvaiva dadarśā''ścaryamāptavān |
adṛṣṭapūrvaṃ śrīkāntaṃ ramaṇīyasuvigraham || 6 ||
[Analyze grammar]

prathamaṃ divyamālokya kṣaṇaṃ tu sthiratāṃ gataḥ |
vimāne śrīharermūrtau līnaḥ samādhimāniva || || 7 ||
[Analyze grammar]

jāta eva tathā rājñī kumārāśca kumārikāḥ |
sarve dṛṣṭvā bālakṛṣṇaṃ samādhiṃ cābhipedire || 8 ||
[Analyze grammar]

koṭividyutsamaṃ tejo dadṛśuḥ sarvatomukham |
tatreśvarān virāḍādyān dadṛśuśca tataḥ parān || 9 ||
[Analyze grammar]

bhūmādyānatha tatpaścād dhāma golokamuttamam |
lokayāmāsurutkṛṣṭaṃ koṭigopagaṇāśritam || 10 ||
[Analyze grammar]

tatra kṛṣṇaṃ bālakṛṣṇaṃ vilokya punareva te |
akṣarākhye pare dhāmni sthitaṃ śrīpuruṣottamam || 11 ||
[Analyze grammar]

vyalokayanmuktamadhye brahmapriyāsamanvitam |
sarveśvareśvaraṃ nārāyaṇaṃ muktādisevitam || 12 ||
[Analyze grammar]

tataḥ samādhirnaṣṭaśca vyutthitāste vimānake |
bālakṛṣṇaṃ nije rāṣṭre dadṛśuste'tibhāvukāḥ || 13 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāptā rājā rājakuṭumbinaḥ |
hāracandanagandhādyairapūjayan vimānake |
tāvaddharirbahiryāto vimānād bhāsvarāmbaraḥ || 14 ||
[Analyze grammar]

sarvalāvaṇyasaundaryaujjvalyahāsyamanoharaḥ |
prajā gauryaśca hārityo vardhayāmāsuracyutam || 15 ||
[Analyze grammar]

lājākṣatādibhiḥ puṣpairgītaiśca namanādibhiḥ |
prajājanāḥ praṇemuśca śrīpatiṃ kṛṣṇavallabham || 16 ||
[Analyze grammar]

rājā hariṃ kareṇaiva karamādāya kānake |
yantrabāhye rathe nyaṣādayat sragādiśobhite || 17 ||
[Analyze grammar]

kuṭumbaṃ ca nṛpasyā'pi rathe'tra niṣasāda ha |
rājā chatraṃ dadhārāpi rājñī dadhre ca vāyudam || 18 ||
[Analyze grammar]

kumāryaścāmare dadhruḥ kumārā vetramāvahan |
ratheṣvanyeṣu pitarau hareḥ kuṭumbameva ca || 19 ||
[Analyze grammar]

niṣādyā'nyarathe śaṃbhuṃ pareṣu munimaṇḍalam |
guptigantrīṣu ca kṛṣṇakāntā nyaṣādayannṛpaḥ || 20 ||
[Analyze grammar]

mahatā svāgatenaivaṃ vādyadhvanipuraḥsaram |
tūpaśabdairnāditā ca purīṃ prāveśayat prabhum || 21 ||
[Analyze grammar]

mahotsāhaḥ prajāyāṃ vai tadā'bhūnnūtanekṣaṇāt |
hṛndi hariḥ prajānāṃ saṃpracakarṣa muhurmuhuḥ || 22 ||
[Analyze grammar]

yatrā'ṅge yasya cakṣurvai tadā lagnaṃ tvabhūddhareḥ |
tatrā''saktaṃ dhruvaṃ cā'bhūnnirnimeṣaṃ sthiraṃ sukhāt || 23 ||
[Analyze grammar]

kecidasyamukhapaṃkajamīkṣyā''purhisādhanamapāsya samādhim |
tatra cātihṛdayaṃgamamīśaṃ vīkṣya śāntimatigāṃ samavāpuḥ || 24 ||
[Analyze grammar]

kāścidasya madanāśritanetraṃ tvāyatāntamatikṛṣṭibharaṃ ca |
vīkṣya mohitadhiyaḥ sthiratāṃ vai prāpya cakruramṛtottamapānam || 25 ||
[Analyze grammar]

yāstadoṣṭhamururaktakabimvābhaṃ vilokya samakarṣitacittāḥ |
yoṣitaḥ samabhavansamalabdhau tāḥ satṛṣṇahṛdayā abhavaṃśca || 26 ||
[Analyze grammar]

kāścidasya purusundaragātrelubdhavṛttaya itīśvarabodhāḥ |
arpaṇaṃ ca paricakruramuṣmai mānasaṃ tanugataṃ ca samastam || 27 ||
[Analyze grammar]

saṃvilokya purubhaktisevikāḥ kāścideṣa parameśvarottamaḥ |
no nayatviti parākṣaraṃ nijaṃ hāritāḥ samavakalpayaṃstadā || 28 ||
[Analyze grammar]

rādhikākamalagāramāsatīmāṇikīprabhṛtayo divāniśam |
yaṃ bhajanti bahudhā tu padmajābrāhmaśaktaya imā hi gaurikāḥ || 29 ||
[Analyze grammar]

taṃ bhajāma idamādhisaṃyutaṃ saṃvihāya tu calaṃ kalevaram |
śāśvataṃ bhavati cātra vai sukhaṃ nvālayo'sya kuruta prapūjanam || 30 ||
[Analyze grammar]

atra śītabhavane samudrage'nugraheṇa bhagavān samāgataḥ |
karmaṇā ca manasā ca kīrtanaiḥ sevayā kuruta naijamīśvaram || 31 ||
[Analyze grammar]

kīdṛśo nu paridhiḥ samantataścānanasya bhavatīha taijasaḥ |
koṭicandraparikāntisaṃsravadvigraho'syahṛdayaṃgamo'sti yat || 32 ||
[Analyze grammar]

naikamuktajanasevitapādaḥ koṭidāsaparimarditagātraḥ |
prāpyate nu bahupuṇyadhanāḍhyairnā'yamāpta iti vismaraṇīyaḥ || 33 ||
[Analyze grammar]

mānavāśca janatā ita ādye nedṛśaṃ hṛdi ca kāmitavantaḥ |
tādṛśo'yamiha cāpta umeśastaṃ śrayanvatisukhaṃ parameśam || 34 ||
[Analyze grammar]

mā tyajantu militaṃ sulabhaṃ ca kāntakāntamurusadguṇabhājam |
vardhayantu hadayaiḥ kusumaiśca pūjayantu nijasarvasudānaiḥ || 35 ||
[Analyze grammar]

ityevaṃ rādhike svāmibālakṛṣṇaṃ vilokya tāḥ |
hāritāḥ pramadāḥ sarvā ūcuḥ papuḥ prabhuṃ sukhaiḥ || 36 ||
[Analyze grammar]

rājā gopurake ghaṇṭāpathe prādhānikāstathā |
haṭṭeṣu haṭṭapāścāpi rathyāmukheṣu yoṣitaḥ || 37 ||
[Analyze grammar]

vallabhīṣu kanyakāśca janatāḥ pārśvabhūstaṭe |
catvareṣu prajāḥ sarvāḥ pupūjuḥ parameśvaram || 38 ||
[Analyze grammar]

lājābhiḥ satphalaiḥ puṣpaiḥ kuṃkumairakṣatairapi |
vastraiścandanapaṃkādyairgandhairānarcuracyutam || 39 ||
[Analyze grammar]

sāmudraratnahārāṃśca dadau te parameṣṭhine |
aparānāvikāpuryāṃ bhrāmayitvā prajājanāḥ || 40 ||
[Analyze grammar]

pūjayitvā gṛhe nītvā sve sve kṛtārthatāmaguḥ |
haristato nijāvāse dinamānārkamandire || 41 ||
[Analyze grammar]

āyayau hāritarṣiśca natvā''ha parameśvaram |
bhojanāni sumṛṣṭāni vidyante bhuṃkṣva tāni vai || 42 ||
[Analyze grammar]

bhojayā'nyān harekṛṣṇa pāyasādīn pratarpaya |
tato vimānamāruhya garimākṣmāṃ vilokitum || 43 ||
[Analyze grammar]

gantavyaṃ dṛṣṭimātreṇa pāvayituṃ samantataḥ |
ityukto bhagavān śīghraṃ jagrāsa pāyasādikam || 44 ||
[Analyze grammar]

mahīmānān samastāṃśca bhojayāmāsa vai drutam |
sarvān rājālaye tyaktvā śaṃkareṇa nṛpeṇa ca || 45 ||
[Analyze grammar]

ṛṣiṇā ca samaṃ kṛṣṇaḥ parimeyapuraḥsaraḥ |
vimānaṃ svaṃ samāruhyāmbare jagāma cottare || 46 ||
[Analyze grammar]

vāśṛṃgatanubhūbhāgaṃ vilokyāpi parīsthalam |
phudriktaṃ vilayaṃ deśaṃ kāñcanaṃ cārṣukaṃ sthalam || 47 ||
[Analyze grammar]

hāyanaṃ ca sthalaṃ vīkṣya hyaparānāvikāṃ yayau |
evaṃ vilokya bhagavānavātatāra cāmbarāt || 48 ||
[Analyze grammar]

rājasaudhe viśaśrāma rājñī pūjārthamāyayau |
pūjayitvā hariṃ tasyāḥ kanyādvayaṃ hariṃ tadā || 49 ||
[Analyze grammar]

apūjayat sukhāsakte kanyake sthiranetrike |
hariṃ dṛṣṭvā cakamāte vavrāte'rpitamālayā || 50 ||
[Analyze grammar]

pāṇī jagrāha bhagavān pratyarpitasumālayā |
tadutsavaṃ nṛpaścakre rātrau bhojanataḥ param || 51 ||
[Analyze grammar]

gaṇeśaṃ pūjayāmāsa dūrvālaḍḍūkakuṃkumaiḥ |
nṛtyaṃ tvakārayad rājā vādyānyavādayattathā || 52 ||
[Analyze grammar]

sindūraiścārcayāmāsa gaṇeśavigrahe śubhe |
agāpayacca padyāni kīrtanāni tadutsave || 53 ||
[Analyze grammar]

hārite kanyake kṛṣṇaṃ siṣevāte savottaram |
niśā gatā prabhāte'tha kṛtasnānasupūjanaḥ || 54 ||
[Analyze grammar]

bālakṛṣṇo'bhavat sajjo dugdhapānottaraṃ tadā |
gantuṃ kenāṭakadeśānamarīṇāṃ pradeśakān || 55 ||
[Analyze grammar]

pañcamyāṃ saṃgave kāle bhādre śukle'tiśobhane |
rājā vidāyaṃ pradadau bahuratnādikaṃ tadā || 56 ||
[Analyze grammar]

harirhāritamunaye'rpayāmāsa dhanādi tat |
rājā sainyena sahito mānaṃ tatra dadau bahu || 57 ||
[Analyze grammar]

jayaśabdā yaśaḥśabdā gītayaścābhavaṃstadā |
gaurībhirhāritābhiśca kṛtā mādhuryasaṃbhṛtāḥ || 58 ||
[Analyze grammar]

harirhāraṃ dadau rājñe rājñyai putrebhya ityapi |
prajānatiṃ samāgṛhya samāruroha śobhanam || 59 ||
[Analyze grammar]

āsanaṃ cānyavargāścāruruhuścāsanāni hi |
upādideśa rājānaṃ prajājanāśca saddhitam || 60 ||
[Analyze grammar]

uṣṭraḥ purā tapaścakre prajāpatiḥ samāyayau |
varadānaṃ tadā vavre grīvā'stu yojanā''yatā || 61 ||
[Analyze grammar]

brahmā tathā'stvitiprāhā'raṇye tūṣṭraḥ sadā sthitaḥ |
mahālaso niṣadyaikasthale cakhāda pādapān || 62 ||
[Analyze grammar]

parito yojanāvarte rātrau svapiti saukhyabhāk |
madhye śṛgālaḥ samprāpto vavalge tadgale dṛḍham || 63 ||
[Analyze grammar]

mamāroṣṭro madhyakaṇṭhe bhedanāllambakaṇṭhavān |
tathā loke lambatṛṣṇo mriyeta māyayā hataḥ || 64 ||
[Analyze grammar]

tasmāt tṛṣṇāṃ na kurvīta kurvīta bhajanaṃ hareḥ |
mamāśrayaṃ prakurvīta tāraye'haṃ na saṃśayaḥ || 65 ||
[Analyze grammar]

siṃhasyā''sītpradhāno vai haṃsaḥ kaścid vanāntare |
daridro brāhmaṇo nāmnā sattvavṛttiryayau vanam || 66 ||
[Analyze grammar]

haṃsastaṃ milito mārge papraccha kutra gamyate |
sa prāha dhanalābhārthaṃ yāmi deśāntaraṃ nvitaḥ || 67 ||
[Analyze grammar]

haṃsaḥ prāha bhavān vipro mama pūjyo'sti cānagha |
dāsye ratnāni te tvatra siṃhārjitāni hastitaḥ || 68 ||
[Analyze grammar]

mārayitvā gajān kuṃbhasthalamauktikajātikān |
ityuktvā saha nītvainaṃ vipraṃ haṃso hyaraṇyake || 69 ||
[Analyze grammar]

yayau yatrāsti siṃhaḥ saḥ siṃhaṃ prāha sa haṃsakaḥ |
atithirbrāhmaṇaścāyaṃ pūjanīyaḥ samāgataḥ || 70 ||
[Analyze grammar]

hiṃsājanyaṃ mahatpāpaṃ naśyedasmai pradānataḥ |
ityuktaḥ śārdūlavaryaḥ prakṣālya caraṇau tataḥ || 71 ||
[Analyze grammar]

viprapādāmṛtaṃ pītvā pupūja ratnadānakaiḥ |
vipro gṛhaṃ prayātyeva haṃsastadāha taṃ dvijam || 72 ||
[Analyze grammar]

āyāhi mā punastvatra mām ṛte duḥkhamudbhavet |
ityuktvā prayayau haṃsastataḥ kālāntare dvijaḥ || 73 ||
[Analyze grammar]

punarlobhena saṃprāptastadvanaṃ saṃsmaran harim |
haṃso mantrī tadā nā'bhūt kāko mantrī tadā hyabhūt || 74 ||
[Analyze grammar]

dvijaṃ pravīkṣya kākastu siṃhaṃ prāha prakhādaya |
siṃhaḥ prāha na caivaṃ syād vipro'yaṃ pāvanaḥ sadā || 75 ||
[Analyze grammar]

pādavāri papau dhūlīṃ mastake sa nyadhāttadā |
kākaḥ prāha pavitraṃ vai pādavāri tu yasya hi || 76 ||
[Analyze grammar]

sa tu pūrṇaḥ pavitro'sti bhakṣitavyaḥ sa sarvaśaḥ |
tena pūtā vayaṃ syāmaḥ pāpaṃ naśyettathā''ntaram || 77 ||
[Analyze grammar]

ityuktaḥ siṃharājastu bhakṣayāmāsa taṃ dvijam |
tasmāllobhaṃ na kurvīta mṛtyurlobhagṛhe sthitaḥ || 78 ||
[Analyze grammar]

lobhaṃ yaktvā hariṃ smṛtvā santoṣeṇa hi vartayet |
sukhī sa syādatra loke dhāmni paratra me sukhī || 79 ||
[Analyze grammar]

santuṣṭasya paraṃ dhāma niścitaṃ bhaktisañjuṣaḥ |
ekadā sāgaraḥ prāha saritaḥ kimu śākhinaḥ || 80 ||
[Analyze grammar]

āyāntyeva jalohyā vai nāyānti vaitasāni tu |
nadyaḥ prāhurdrumāścaite kūlasthā api sarvadā || 81 ||
[Analyze grammar]

asmadabhyudaye cāpi na namanti kadācana |
tān vayaṃ mūlato hṛtvā nayāmaḥ sāgarodare || 82 ||
[Analyze grammar]

vaitasīnālikāḥ pūre patitāstu namantyapi |
vigate pūravege tu śanairyānti samutthitim || 83 ||
[Analyze grammar]

na tān vayaṃ nayāmo vai namato nālapatrakān |
ye namanti janāḥ kāle mahāntaṃ veginaṃ tu te || 84 ||
[Analyze grammar]

nāpnuvanti mūlanāśaṃ sthitimanto bhavanti te |
evaṃ kālaṃ tathā māyāṃ vegakāle namanti ye || 85 ||
[Analyze grammar]

śanairutthānamāsādya jīvanti dehinastviha |
te na duḥkhaṃ prapaśyanti tadvad vṛtyaṃ janairiha || 86 ||
[Analyze grammar]

māmāśritya śanairmāyāṃ tyaktvā gantavyameva me |
dhāma divyaṃ sukhāvāsaṃ susthirāśrayameva ha || 87 ||
[Analyze grammar]

deśakālau vicāryaiva vartitavyaṃ sukhārthinā |
ahaṃ nārāyaṇaḥ svāmī bhajanīyaḥ sadā prabhuḥ || 88 ||
[Analyze grammar]

tārayāmi na sandeho bhajantaṃ māṃ padāgatam |
mūrkhaḥ kroḍo'bhavatpṛṣṭhe śṛgālaṃ dhartumeva ha || 89 ||
[Analyze grammar]

adhāvad bahuvegena śṛgālo'vasare tadā |
kūpamutplutya cākrāmat paratīraṃ gato'bhavat || 90 ||
[Analyze grammar]

kroḍaḥ sthūlavapurdhāvan vegataḥ kūpago'bhavat |
apatajjalamadhye ca mamārā'jñānasaṃhataḥ || 91 ||
[Analyze grammar]

tasmānnaiva kvacidbhāvyaṃ vegena karmaṇā janaiḥ |
śanaistareddhi saṃsāraṃ madāśrayeṇa mānavaḥ || 92 ||
[Analyze grammar]

śṛgālābhaṃ lobhavegaṃ nāśrayenmānavastviha |
doṣātmakaṃ mahādhūrtaṃ pātayantaṃ tu gartake || 93 ||
[Analyze grammar]

kāmaṃ krodhaṃ madaṃ lobhaṃ mānaṃ tyaktvā sukhī bhavet |
māmīśaṃ sādhupuruṣaṃ sādhvīṃ śritvā sukhī bhavet || 94 ||
[Analyze grammar]

evamuktvā dadau mantraṃ hariḥ rājñe kuṭumbine |
prajābhyaśca dadau mantraṃ lomaśastu nideśitaḥ || 95 ||
[Analyze grammar]

hāritābhyaḥ prajābhyaśca mantraṃ dadau maheśvaraḥ |
tato jalaṃ prapītvaiva bhagavān cāmbare'bhavat || 96 ||
[Analyze grammar]

gajādibhiḥ puṣpahāraiḥ pūjitaḥ parameśvaraḥ |
āśīrvādān muhurdatvā nijaṃ vimānamāsthitaḥ || 97 ||
[Analyze grammar]

anye sarve'bhavan vyomni vimāneṣu sthitāstadā |
vādyānyatīva vegenā'vādyanta mānanāya vai || 98 ||
[Analyze grammar]

jayaśabdā yaśaḥśabdā yantrāṇāṃ dhvanayastathā |
abhavaṃstatra deśe vai hariḥ śīghraṃ vimānakam || 99 ||
[Analyze grammar]

prairayad vyomamārgeṇa kenāṭakabhuvaṃ prati |
samullaṃghya samudraṃ vai kenāṭakapradeśakān || 100 ||
[Analyze grammar]

āyayuśca vimānāni madhyāhne vegavanti vai |
deśān jale vikīrṇāṃśca dṛṣṭvā'vicārayaddharim || 101 ||
[Analyze grammar]

yajñasthānaṃ prathamaṃ vai gantavyaṃ yatra vartate |
lālāyano maharṣiśca tato'nyatkāryameva ha || 102 ||
[Analyze grammar]

atha lālāyanaścāpi smṛtvā vimānamaṇḍalam |
tūrṇaṃ svāgatanādāṃśca rājasainyairakārayat || 103 ||
[Analyze grammar]

hariścāpi dviphenābdhiṃ dviphenadvīpameva ca |
haḍḍikāsanamullaṃghya vinipārasaro yayau || 104 ||
[Analyze grammar]

yatra vādyāni vādyante svāgatārthaṃ harestadā |
asaṃkhyamānavā yatra pratīkṣante pareśvaram || 105 ||
[Analyze grammar]

rādhike harṣanādāścābhavan digantagāminaḥ |
dūradarśādibhirlokā vyapaśyannambare tadā || 106 ||
[Analyze grammar]

tūpaśabdāḥ karkaśāśca vāyukampanakāriṇaḥ |
tūryasaṃgītaghoṣāścā'bhavan sammānane hareḥ || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne dinamānārkanṛpasya garimākhaṇḍe hareraparānāvikāpuryāmavataraṇaṃ bhrāmaṇaṃ pūjanaṃ bhojanaṃ viśramaṇaṃ samantato deśe vimānena gamanaṃ rātrau viśrāntyuttaraṃ prātarbhojanaṃ prasthānaṃ kenāṭakapradeśeṣu vinipārasarovaraṃ pratyāgamanaṃ ceti nirūpaṇanāmā dviśatatamo'dhyāyaḥ || 200 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 200

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: