Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 199 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike śrīmadbālakṛṣṇo hariḥ svayam |
leparāṣṭranṛpaṃ sainyasahitaṃ bhuvyalokayat || 1 ||
[Analyze grammar]

svāgatārthaṃ sthitaṃ naije mahodyāne'tivistṛte |
rājadarśitamārgeṇa bhagavān kṛṣṇavallabhaḥ || 2 ||
[Analyze grammar]

vimānamambarāt pṛthvyāṃ muramāṣāpurītaṭe |
viśāle ramyabhāge cāvātārayat suśobhite || 3 ||
[Analyze grammar]

anyānyapi vimānāni cāvateruḥ samīpataḥ |
tadā vādyānyavādyanta jayanādāstathā'bhavan || 4 ||
[Analyze grammar]

gaurīṇāṃ gītikāścāsan prajānāṃ harṣaghoṣaṇāḥ |
vimānācca hariḥ śīghraṃ bahistatra samāyayau || 5 ||
[Analyze grammar]

rājñā ca prajayā rājñyā maharṣiṇā'rcitaḥ prabhuḥ |
hāraiḥ suśekharaiḥ puṣpaiścandanairakṣatādibhiḥ || 6 ||
[Analyze grammar]

anye'pi pūjitāstatra mahīmānāḥ prajājanaiḥ |
narayāne hariṃ rājā niṣādyā'nyān gajādiṣu || 7 ||
[Analyze grammar]

muramāṣānagaryāṃ cā'bhrāmayad bahumānataḥ |
rājavaṃśaḥ pradhānāśca śreṣṭhinaḥ paṇḍitā api || 8 ||
[Analyze grammar]

narā nāryo gopurādau rājamārge susaṃgame |
catvarādau ca śālāsu pūjayāmāsurādarāt || 9 ||
[Analyze grammar]

bahvībhistūpadābhiśca svarṇaratnavibhūṣaṇaiḥ |
anekadivyabhūṣābhiḥ kambalaiśca dhanaistathā || 10 ||
[Analyze grammar]

sthale sthale pracakruste nīrājanaṃ samarhaṇam |
gauryaḥ puṣpādibhiḥ kṛṣṇaṃ vardhayāmāsurīśvaram || 11 ||
[Analyze grammar]

evaṃ bhramitvā nagarīṃ rājasaudhaṃ sa āyayau |
sabhāṃ kṛtvā janānāha bhagavān hitakārakaḥ || 12 ||
[Analyze grammar]

saccidānandarūpo vai parameśaḥ sanātanaḥ |
pūjanīyo bhajanīyo mānavairmokṣakāṃkṣibhiḥ || 13 ||
[Analyze grammar]

satyaṃ vrataṃ paraṃ sādhu na satyād vidyate param |
hānidaṃ satyamevāpi vaktavyaṃ na kadācana || 14 ||
[Analyze grammar]

ahiṃsārthāya bhūtānāṃ dharmapravacanaṃ kṛtam |
dhāraṇād dharma ityāhurdharmeṇa vidhṛtāḥ prajāḥ || 15 ||
[Analyze grammar]

yaḥ syāddhāraṇasaṃyuktaḥ sa dharma itiniścayaḥ |
yaḥ syādahiṃsāsaṃyuktaḥ sa dharma itiniścayaḥ || 16 ||
[Analyze grammar]

hiṃsāyāṃ satyavacane'nṛtaṃ dharma itisthitiḥ |
anṛte'pi ca hiṃsāyāṃ dharma itisthitiḥ || 17 ||
[Analyze grammar]

satye'nṛte vā hiṃsāyāṃ maunaṃ dharma itisthitiḥ |
jīvarakṣā satyaśiṣṭā satyaṃ brahma yato matam || 18 ||
[Analyze grammar]

caurebhyo na dhanaṃ vācyaṃ satyaṃ tatra na bhūṣaṇam |
tebhyaḥ satyaṃ na cākhyeyaṃ sa dharma itiniścayaḥ || 19 ||
[Analyze grammar]

akūjanena cenmokṣo nā'vakūjet kathaṃcana |
avaśyaṃ kūjitavye vā svalpaṃ cānṛtamiśritam || 20 ||
[Analyze grammar]

dharma eva bhavettatra śreyaskaraṃ tadā'nṛtam |
śapatho'pi pravaktavyo yadi cauraiḥ pramucyate || 21 ||
[Analyze grammar]

prāṇātyaye vivāhe cānṛtaṃ satyaṃ taducyate |
arthasya rakṣaṇārthāya parasya prāṇadhāraṇe || 22 ||
[Analyze grammar]

anṛtaṃ satyamevā'sti dharmatattvaṃ nigūḍhakam |
sādhubhyo nā'nṛtaṃ vācyaṃ tārakāste hi dehinām || 23 ||
[Analyze grammar]

teṣvanṛtaṃ sadā pāpaṃ satyapūtaṃ tato vadet |
satyaṃ brahmasvarūpaṃ vai vrataṃ śreṣṭhatamaṃ matam || 24 ||
[Analyze grammar]

karmaṇā manasā vācā satyaṃ dharmaṃ samācaret |
satyavratasya duḥkhāni nopayānti kadācana || 25 ||
[Analyze grammar]

saṃyatātmā vitṛṣṇaśca duḥkhadurgaṃ taratyapi |
daṃbhācāravihīnaśca viṣayāṇāṃ vinigrahī || 26 ||
[Analyze grammar]

ahiṃsako nātivādī duḥkhadurge taratyapi |
dātā yācakatāhīno'tithisaṃpūjakastathā || 27 ||
[Analyze grammar]

anasūyo'tisevākṛt mātāpitrorguroḥ satām |
pāpahīno nyāyavṛttirduḥkhadurgaṃ taratyapi || 28 ||
[Analyze grammar]

satyavrato'nyakaṣṭasya nivārakaḥ śuciḥ sthiraḥ |
kuhakena vihīnaśca duḥkhadurgaṃ taratyapi || 29 ||
[Analyze grammar]

tāpaso brahmavarcaskaḥ śāntaḥ sattvātivartanaḥ |
trāsaśūnyo'bhayadaśca duḥkhadurgaṃ taratyapi || 30 ||
[Analyze grammar]

samadṛṣṭiśca sarvatra paraśrīvardhakastathā |
grāmyārthavinivṛttaśca duḥkhadurgaṃ taratyapi || 31 ||
[Analyze grammar]

sarvadevanamoyuktaḥ sadā kṛṣṇakathāśravaḥ |
śraddhadhānaḥ śāntacitto duḥkhadurgaṃ taratyapi || 32 ||
[Analyze grammar]

amānī mānado mānyo devarṣipitṛpūjakaḥ |
akrodhaḥ krodhaśamano duḥkhadurgaṃ taratyapi || 33 ||
[Analyze grammar]

jitajihvo jitaśiśno jitanārāyaṇo'pi ca |
jitatṛṣṇo jitavṛttirduḥkhadurgaṃ taratyapi || 34 ||
[Analyze grammar]

yatrā'haṃ padmaraktākṣaḥ pītavāsā janārdanaḥ |
suhṛd bhrātā ca mitraṃ ca sambandhī ca sukhapradaḥ || 35 ||
[Analyze grammar]

kāmbhareyo bālakṛṣṇo gopālabālako'cyutaḥ |
sthito'smi hitakṛd yatra bhaktasya hṛdi sannidhau || 36 ||
[Analyze grammar]

brahmapriyāpriyaḥ kāntaḥ śrīpatiryatra cāsmi tam |
māṃ hariryaścāśrayati duḥkhadurgaṃ taratyasau || 37 ||
[Analyze grammar]

satyo'haṃ satyadharmo'haṃ duḥkhānāṃ nāśako'pyaham |
māṃ viditvā''śrayantaśca duḥkhadurgaṃ tarantyapi || 38 ||
[Analyze grammar]

tasmād bhajata māṃ nityaṃ māmevāpsyatha dhāmni me |
ityuktvā pradadau mantraṃ bhagavān śaraṇārthine || 39 ||
[Analyze grammar]

rājñe cāpi prajābhyaśca tato rājā'rcayaddharim |
rājñī kanyāyutā kṛṣṇaṃ rādhe prāpūjayattadā || 40 ||
[Analyze grammar]

kanyaikā kṛṣṇakāntaṃ taṃ kare jagrāha bhāvataḥ |
vivāhavidhinā prāpya kṛtakṛtyā babhūva ha || 41 ||
[Analyze grammar]

sabhāṃ visarjayitvaiva sa rājā mahīmānakān |
bhojayāmāsa vividhānnāni rasya phalāni ca || 42 ||
[Analyze grammar]

utsavaṃ subhagaṃ cakre rājā bhādrasya cārjune |
tṛtīyāyā niśāyāṃ ca viśaśramustataḥ param || 41 ||
[Analyze grammar]

sarve prātaḥ kṛtasnānāścakruḥ pāyasabhojanam |
tāvad gāṃgeyaputryaścāyayustvarthayituṃ hareḥ || 44 ||
[Analyze grammar]

nārāyaṇaṃ namaskṛtya kanyāstā varadānakam |
vavrire bālakṛṣṇādvai tīrthīkartuṃ saridvarāḥ || 45 ||
[Analyze grammar]

snāhi nārāyaṇa kṛṣṇavallabhaśrīpate jale |
sarvā vayaṃ bhaviṣyāmastīrthātmikāstavāplavāt || 46 ||
[Analyze grammar]

haristathāstviti prāha dhṛtvā rūpāṇyanekaśaḥ |
kṛpayā prayayau śīghraṃ snātuṃ nadīṣu vai tathā || 47 ||
[Analyze grammar]

sarassu ca samudreṣu yayāvanekarūpadhṛk |
tathaikarūpataḥ kṛṣṇo rājate rājasannidhau || 48 ||
[Analyze grammar]

kolakākhyo mahārājo divyadṛṣṭyā pradattayā |
sarvaṃ paśyati tatraiva muramāṣāsthito'pi san || 49 ||
[Analyze grammar]

hariḥ sasnau nīparāyāṃ nistārāyāṃ tathā tadā |
pṛthāyāṃ dinapāyāṃ sevikāyāṃ snānamācarat || 50 ||
[Analyze grammar]

trivarāyāṃ rāhuṇāyāṃ senāyāṃ snānamācarat |
indirāyāṃ gavādakavitāyāṃ snānamācarat || 51 ||
[Analyze grammar]

gavādayānānadyāṃ trigirāyāṃ snānamācarat |
dūrānadyāṃ gurūṇāyāṃ mitrāyāṃ snānamācarat || 52 ||
[Analyze grammar]

senāyāṃ lavavārāyāṃ dvilīnāyāṃ tathā'plavam |
sukautukyāṃ sthāyinadyāṃ cālpāpāyāṃ tathā'karot || 53 ||
[Analyze grammar]

audaryāṃ viṣṇutulyāyāṃ prapīṭhāyāṃ samāplavam |
niyamānājale dūnānadyāṃ ca pāyupaśyake || 54 ||
[Analyze grammar]

sarasyapi leṇḍuge yonige snānaṃ samācarat |
trinayāyāṃ ca hīnāyāṃ paṃcorāyāṃ samāplavam || 55 ||
[Analyze grammar]

kāmāyāṃ cāpi volgāyāṃ donāyāṃ snānamācarat |
ājavābdhau śvetavārdhau kṛṣṇābdhau kāśyapeyake || 56 ||
[Analyze grammar]

bālatrike'bdhau bhagavān sasnau vai yugapattadā |
catvāriṃśadrūpadhartā bhagavān bhūtabhāvanaḥ || 57 ||
[Analyze grammar]

vidhāya tīrtharūpāstāḥ kanyakāśca sarāṃsi ca |
upakanyāśca vai tatrādyātmikāḥ saṃvidhāya ca || 58 ||
[Analyze grammar]

śīghraṃ tiro'bhavat kṛṣṇaḥ kolakālayamāyayau |
kolakastu tadā kṛṣṇamāhātmyaṃ saṃbubodha ha || 59 ||
[Analyze grammar]

avatārāvatāryeva paramātmā parātparaḥ |
so'yaṃ nārāyaṇaḥ sākṣājjāmātā me'bhavat prabhuḥ || 60 ||
[Analyze grammar]

kṛtakṛtyo'hamevā'smi vasā'tra bhagavan sadā |
mamā''vāse tava yogye kṛpāṃ kuru janārdana || 61 ||
[Analyze grammar]

ityevaṃ cārthayattāvanmadhyāhnaḥ samajāyata |
yavakrītādayaḥ sarve gāṃgeyāśca maharṣayaḥ || 62 ||
[Analyze grammar]

āyayurdarśanārthaṃ vai hariṇā saṃsmṛtāstadā |
niṣeduste praṇamyaiva bālakṛṣṇasya sannidhau || 63 ||
[Analyze grammar]

lomaśādyāstathā vṛkāyanāśca nīlakarṇakaḥ |
īśāno'nye gaṇāścāpi pārṣadāḥ saṃsmṛtāstadā || 64 ||
[Analyze grammar]

āyayuḥ sannidhau sarve kolarājasya mandire |
hariḥ prāha kṛtaṃ kāryaṃ ketumālasya sarvataḥ || 65 ||
[Analyze grammar]

deśāḥ sampāvitāḥ sarve rājāno bhaktimāśritāḥ |
prajā bhaktāḥ prajātāśca tīrthānyapi kṛtāni ca || 66 ||
[Analyze grammar]

ṛṣayaścāpi santuṣṭā jātā dānādibhistathā |
brahmapriyāstathā gauryaḥ sukhamayyo mayā kṛtāḥ || 67 ||
[Analyze grammar]

parvatāḥ pāvitāścātra sarvaṃ pūrṇaṃ tato'bhavat |
adhunā tatra gantavyaṃ yatrarṣimaṇḍalaṃ vadet || 68 ||
[Analyze grammar]

bhavanto me pramāṇaṃ vai sādhavaśca maharṣayaḥ |
ityuktvā bālakṛṣṇaśca ṛṣivākyaṃ pratīkṣate || 69 ||
[Analyze grammar]

tāvad vyomnaḥ sakāśādvai puṣpavṛṣṭirvavarṣa vai |
jayaśabdaiḥ saha sādhuḥ saccidānandasaṃjñakaḥ || 70 ||
[Analyze grammar]

lālāyano maharṣiryaḥ pūrvaṃ cottarato hyagāt |
poṣapūrṇātithau paścāt tuṣito'pi suro hyagāt || 71 ||
[Analyze grammar]

tāvubhau suvimānasthau tvāgatau kolakālaye |
bālakṛṣṇaṃ bhajamānau jayaśabdān pracakratuḥ || 72 ||
[Analyze grammar]

tīrthīkurvan ketumālaṃ jayatvakṣaradhāmapaḥ |
harekṛṣṇa bālakṛṣṇasvāmiśrīkṛṣṇavallabha || 73 ||
[Analyze grammar]

kāmbhareya brahmaśaktisvāmingopālanandana |
vardhayā'tra ciraṃ tiṣṭha deśān saṃkuru pāvanān || 74 ||
[Analyze grammar]

ityevaṃ vyāharantau tau vimānaṃ bhāskaropamam |
avatārayatāṃ rājālayodyāne śanaiḥ śanaiḥ || 75 ||
[Analyze grammar]

nirgatau tau vimānācca munī sāttvatapuṃgavau |
puṣpamālānvitau bhaktibharau kṛṣṇe'timānasau || 76 ||
[Analyze grammar]

nematuḥ śrībālakṛṣṇaṃ samāgatya samīpataḥ |
daṇḍavat puṣpahārādyairānarcatuḥ pareśvaram || 77 ||
[Analyze grammar]

sāśrunetrau galatkarṇau jātapulakitāṅgakau |
haryājñayā''sanayośca niṣedatuḥ samīpataḥ || 78 ||
[Analyze grammar]

harirutthāya caraṇau dadau vakṣasi vai tayoḥ |
nyadhāddhastau mastake ca bāhubhyāṃ pariṣasvaje || 79 ||
[Analyze grammar]

papraccha kuśalaṃ tābhyāṃ bhaktikāryaprasāraṇam |
ūcatustau kṛpayā te yogakṣemau pravartataḥ || 80 ||
[Analyze grammar]

kenāṭāścāmarīdeśā bhavataḥ kṛpayā prabho |
mumukṣuvāsitāḥ santi pratīkṣante tavāgamam || 81 ||
[Analyze grammar]

āgatya tatra kartavyo viṣṇukraturhi pāvanaḥ |
tāḥ prajāḥ pāvayitavyā amarīkapradeśajāḥ || 82 ||
[Analyze grammar]

rājānaśca prajāścāpi maharṣayaśca tadgatāḥ |
āgamaṃ te pratīkṣante kṛtārthīkuru tatprajāḥ || 83 ||
[Analyze grammar]

ityarthito hariḥ śrīmallomaśaṃ śaṃkaraṃ tathā |
maharṣīn paripapraccha kiṃ kartavyaṃ vadantu mām || 84 ||
[Analyze grammar]

sarve prāhuryathā lālāyanaḥ prārthayate prabho |
tathā kartavyamevā'tra tārako hi bhavān yataḥ || 85 ||
[Analyze grammar]

yavakrīto nīlakarṇo vṛkāyanaśca lomaśaḥ |
gāṃgeyāśca vayaṃ sarve śaṃkarādyā yathādiśaḥ || 86 ||
[Analyze grammar]

tathā kurmo na sandeho lokatāraṇahetave |
evaṃ pratyuttare prāpte bhagavān naranāṭyadhṛk || 87 ||
[Analyze grammar]

tathāstviti prāha lālāyanaṃ tuṣitadaivatam |
hāritarṣirnāmataśca prāha tatra tadā harim || 88 ||
[Analyze grammar]

gacchāmyahaṃ hare pūrvaṃ mama śiṣyapradeśakān |
garimākhyān hāritāṃśca mādhyasthān kuru pāvanān || 89 ||
[Analyze grammar]

ityuktvā''jñāṃ śiro dhṛtvā yayau vimānataḥ puraḥ |
garimākhyapradeśāṃśca svāgatārthamasañjayat || 90 ||
[Analyze grammar]

aparānāvikāpuryā dinamānārkabhūpatiḥ |
hāritarṣipraśiṣyaśca svāgatārthaṃ hareḥ śubhaiḥ || 91 ||
[Analyze grammar]

maṃgalairvividhaiḥ kalpaiḥ śṛṃgāraṃ samasajjayat |
athātra kolako rājā parameśaṃ munīn satīḥ || 92 ||
[Analyze grammar]

mahīmānān paramānnaistṛptayāmāsa bhojanaiḥ |
pūjayāmāsa bahudhā samarpaṇaiśca sarvathā || 93 ||
[Analyze grammar]

arthayāmāsa rātryaikyaṃ sthātuṃ nijālaye prabhum |
haristathā'stviti prāha rājā rātrau mahotsavam || 94 ||
[Analyze grammar]

kārayāmāsa subhagaṃ nṛtyamallapradarśanaiḥ |
niśānidrottaraṃ prātarhariḥ kṛtāhniko drutam || 95 ||
[Analyze grammar]

gantuṃ sajjo'bhavattūrṇaṃ rājā mānā'rhaṇāṃ vyadhāt |
sainyena mānitaścāpi prajābhirmānitaśca saḥ || 96 ||
[Analyze grammar]

vimānaṃ cārurohā'nye cāruruhurnijānyapi |
yaśaḥkīrtyādi śṛṇvan śrīkṛṣṇanārāyaṇaḥ prabhuḥ || 97 ||
[Analyze grammar]

gāṃgaiyairnaijikaiścāpi vyomamārgeṇa sattvaram |
samudraṃ tu samullaṃghya garimāpṛthivīṃ yayau || 98 ||
[Analyze grammar]

hāritāṃstānpradeśāṃśca vyalokayattadāmbarāt |
svāgatārthaṃ hāritarṣidinamānārkabhūpatī || 99 ||
[Analyze grammar]

yatrāstāṃ tāvaparānāvikāpuryāṃ puraḥsthitau |
tau vilokya dhvajacihnairambare sthairyamāptavān || 100 ||
[Analyze grammar]

sainyakṛtaṃ svāgataṃ saṃvilokya bhagavān hariḥ |
rādhike bālakṛṣṇaḥ sa mumude tvantarīkṣagaḥ || 101 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kolakanṛpasya muramāṣānagaryāṃ śrīharestṛtīyāyāṃ bhramaṇaṃ pūjanamupadeśanaṃ bhojanaṃ gāṃgeyakanyādikṛtaprārthanayā tajjaleṣu bahurūpāṇi dhṛtvā yugapat snānena tīrthī |
karaṇatā rātrau viśrāntirbhādraśuklacaturthyāṃ dinamānārkanṛpakhaṇḍaṃ prati gamanamityādinirūpaṇanāmā navanavatyadhikaśatatamo'dhyāyaḥ || 199 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 199

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: