Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 198 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
atha rādhe bālakṛṣṇaṃ kāṣṭhayāno nṛpastadā |
ādideśā'vatarituṃ vimānena yutaṃ harim || 1 ||
[Analyze grammar]

harirvimānamākāśādudyāne samatārayat |
anyānyapi vimānāni cāvaterustadā'mbarāt || 2 ||
[Analyze grammar]

sainyavādyānyavādyanta jayanādāstato'bhavan |
prajābhirvardhitaḥ kṛṣṇanārāyaṇo jaharṣa ca || 3 ||
[Analyze grammar]

candanākṣatakusumairhārakādyaiśca pūjitaḥ |
rājñā ca prajayā cāpi muninā'rcita īśvaraḥ || 4 ||
[Analyze grammar]

āyayau sa vimānādvai bahiḥ prasannatānvitaḥ |
abhayaṃ pradadan premṇā kareṇa kṛṣṇavallabhaḥ || 5 ||
[Analyze grammar]

kāṣṭhayāno mahārājo harerhāraṃ gale dadau |
koṭihīrakamūlyāḍhyaṃ pādau pupūja candanaiḥ || 6 ||
[Analyze grammar]

papau jalaṃ prasādotthaṃ kuṭumbaṃ cāpyapūjayat |
śyāmāśvasyandane kṛṣṇaṃ nyaṣādayanmudānvitaḥ || 7 ||
[Analyze grammar]

rātrā chatraṃ dadhārā'tha kumārau cāmare śubhe |
tadā jayasya ninadāḥ prabhābhirabhighoṣitāḥ || 8 ||
[Analyze grammar]

gaurībhiḥ puṣpamālābhiścākṣatairvardhitaḥ prabhuḥ |
athā'nyān vai mahīmānān vāhaneṣu śubheṣu ca || 9 ||
[Analyze grammar]

rājā nyaṣādayat samyaguccāvaceṣu vai tadā |
tunnavāyānagaryāṃ śrīhariṃ tvabhrāmayannṛpaḥ || 10 ||
[Analyze grammar]

rājñā gopuramadhye ca samarcitaḥ pareśvaraḥ |
pradhānaiḥ pañcavartibhirnīrājitaśca pūjitaḥ || 11 ||
[Analyze grammar]

śreṣṭhibhiḥ pūjito madhye nagaryā hṛdayāṃgaṇe |
āpaṇeṣu prajābhiśca pūjitaḥ phalanāṇakaiḥ || 12 ||
[Analyze grammar]

gṛhe gṛhe ca gaurībhirarcitaḥ prāṇadhārakaḥ |
evaṃ vai nagarīṃ sarvāṃ bhramitvā bhagavān svayam || 13 ||
[Analyze grammar]

ājagāma nivāsaṃ svaṃ rājodyāne ca mandiram |
tatrā'bhavatsabhā ramyā lokānāṃ bhagavān svayam || 14 ||
[Analyze grammar]

pūjāṃ prāpya prajābhyaścopādideśa hitāvaham |
saṃsārasāgaraścāsti śītoṣṇādipradaḥ sadā || 15 ||
[Analyze grammar]

nimajjamānaṃ spṛśati doṣanakranakhādikam |
tarituṃ nausvarūpā vai bhavanti khalu sādhavaḥ || 16 ||
[Analyze grammar]

tārayanti kare dhṛtvā bhavasāgaramajjitān |
bhagavān hṛdaye yeṣāṃ nityaṃ vasāmi mokṣadaḥ || 17 ||
[Analyze grammar]

te pūjyāḥ sādhavo dhīrā hṛdayaṃ me yato matāḥ |
sādhupakṣe vijayaḥ syādaihikaḥ pāramārthikaḥ || 18 ||
[Analyze grammar]

asādhuyukto vijayo hyadhruvo'svargya eva ca |
sādayatyeva jayinaṃ saṃsāre ghorakardame || 19 ||
[Analyze grammar]

yastu dharmavilopena maryādālopanena ca |
sādhuvākyopalaṃghanena kuryāttatra sukhāvaham || 20 ||
[Analyze grammar]

yasya lokāḥ prasannāścātithayaḥ pūjayā'rhitāḥ |
santuṣṭaṃ ca kuṭumbaṃ ca nārāyaṇo gṛhe'sya vai || 21 ||
[Analyze grammar]

sādhavo guravaścācāryāścānye pūjyamānavāḥ |
satyaśca pūjitā yasya tasya gṛhe vasāmyaham || 22 ||
[Analyze grammar]

nigraheṇa tu pāpānāṃ sādhūnāṃ saṃgraheṇa ca |
bhaktyā yajñena dānena sevayā'haṃ vaśī sadā || 23 ||
[Analyze grammar]

sādhvarthe cāpi mokṣārthe haryarthe yaśca yudhyati |
ātmānaṃ yūpamutsṛjya sa yaśo'nantadakṣiṇaḥ || 24 ||
[Analyze grammar]

madarthaṃ tyaktamānādirmadarthaṃ dīkṣitaśca yaḥ |
so'śnute sarvakāmān vai sarvārthapraduho'kṣayān || 25 ||
[Analyze grammar]

duṣṭāṃstyaktvā tataḥ sādhoḥ saṃgatiṃ sarvadā''caret |
duṣṭān bhāvairvijānīyālliṃgaiḥ parokṣagocaraiḥ || 26 ||
[Analyze grammar]

parokṣamaguṇānāha sadguṇānabhyasūyate |
parairvā kīrtyamāneṣu tūṣṇīmāste parāṅmukhaḥ || 27 ||
[Analyze grammar]

niḥśvāsaṃ cauṣṭhasaṃdaṃśaṃ śirasaśca prakampanam |
karotyabhīkṣṇaṃ vimanā bhāṣate viparītakam || 28 ||
[Analyze grammar]

parokṣe tu vikurute pratyakṣe nābhibhāṣate |
pṛthaguktvā ca mṛdgāti nedṛgidaṃ punaḥ punaḥ || 29 ||
[Analyze grammar]

āsane śayane yāne viruddhaṃ parivartate |
yasmiṃstatra pravijñeyaṃ duṣṭatvaṃ sahavāsataḥ || 30 ||
[Analyze grammar]

ārtirārte priye prītiretāvanmitralakṣaṇam |
viparītaṃ tu boddhavyaṃ sadā duṣṭārilakṣaṇam || 31 ||
[Analyze grammar]

sādhavaḥ suhṛdo mitravaryā ātmahitaiṣiṇaḥ |
pāpahā mokṣadāḥ santi sevanīyā viśeṣataḥ || 32 ||
[Analyze grammar]

svayaṃ cāpi vivekena vartitavyaṃ tadagrataḥ |
hṛdaye'pi vivekaṃ vai kuryādanityavastunaḥ || 33 ||
[Analyze grammar]

anityaṃ sarvamevaitanmamā'haṃkārasaṃbhṛtam |
nāmarūpaṃ yadastyeva sarvaṃ tannāsti cottare || 34 ||
[Analyze grammar]

evaṃ vivekavān naṣṭe vyathate na kadācana |
prāpte na harṣavānāste gatvare kā nu devanā || 35 ||
[Analyze grammar]

āpadaṃ pragataścāpi vyathate na vivekavān |
bhūtaṃ gataṃ bhaviṣyaṃ tu nāgataṃ vartate tu yat || 36 ||
[Analyze grammar]

hasamānaṃ prayātyeva sarvaṃ tanna bhaviṣyati |
evaṃ viditavedyastu nahi śokāya kalpate || 37 ||
[Analyze grammar]

āgataṃ tadvinaśyeta jñātvaivaṃ ko nu saṃjvaret |
śokamūlaṃ tataḥ sarvaṃ jñātvā śokaṃ parityajet || 38 ||
[Analyze grammar]

kva nu vṛddhā gatā ye tu pitā pitāmahādayaḥ |
sarve dhruvā na vidyante jñātvaivaṃ ko nu saṃjvaret || 39 ||
[Analyze grammar]

bālā madhyavayasaśca tato vṛddhāścirāyuṣaḥ |
lakṣādhilakṣakoṭyabdā mariṣyanti na saṃśayaḥ || 40 ||
[Analyze grammar]

tathāpi mahatīṃ tṛṣṇāṃ vimuñcanti na dehinaḥ |
vicāryaivaṃ ca tāṃ tyaktvā kurvīta priyamātmanaḥ || 41 ||
[Analyze grammar]

anāgataṃ na me cāsti krāntaṃ me nahi vartate |
asti me na lalāṭe'sti tasmāt sādhurbhavet sadā || 42 ||
[Analyze grammar]

anāḍhyāścāpi jīvanti rājāno'pi tathaiva ca |
rājasu vyādhibāhulyaṃ nā'nāḍhye'to'dhanaḥ sukhī || 43 ||
[Analyze grammar]

evaṃ matvā na śoceta kālaḥ sarvatra vai samaḥ |
bhoktāro'nye'rjayitāro'pare cintāparāḥ pare || 44 ||
[Analyze grammar]

sarvabhogyeṣu loke'tra dṛṣṭvaivaṃ na śucaścaret |
pūrvadattaṃ parasmiṃśca prāpyeteti sthitidhrurvā || 45 ||
[Analyze grammar]

adattaṃ cāpi vāñcchanti vinā yatnaṃ laṣanti ca |
hīnabhogyo janaḥ so'jaṃ garhate na nijaṃ kvacit || 46 ||
[Analyze grammar]

īrṣyābhimānasampannastūdvegaṃ labhate tataḥ |
etasmāt kāraṇād vyaktau duḥkhaṃ bhūyo'nuvartate || 47 ||
[Analyze grammar]

sahanīyā parā lakṣmīryā nāsti svalalāṭake |
yatitavyaṃ tadarthaṃ vā yatnaphalā ramā yataḥ || 48 ||
[Analyze grammar]

anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate sadā |
abhinispandate śrīrhi yatnavantaṃ prabhāvinam || 49 ||
[Analyze grammar]

śriyaṃ ca putrapautrāṃśca kanyāṃ ca pṛthivīmapi |
utpādya parabhogyāni svayameva tyajanti hi || 50 ||
[Analyze grammar]

akāmyān kāmayāno'rthān parādhīnānupadravān |
tyaktvā bhavettu saṃkalpān sukhī sādhuryathā'grahī || 51 ||
[Analyze grammar]

anarthāstvartharūpā vai arthāścānartharūpiṇaḥ |
bhavantyeva yathābhāgyaṃ tatra prājño na viśvaset || 52 ||
[Analyze grammar]

arthāyaiva tu keṣāñcit sarvanāśo bhavatyapi |
anarthāyaiva keṣāñcid bahulābho bhavatyapi || 53 ||
[Analyze grammar]

ajñaścānantalubdhaśca sukhaṃ matvā prasajjate |
ramamāṇaḥ śriyā paścānnānyacchreyo'bhimanyate || 54 ||
[Analyze grammar]

akasmāttu śriyo nāśe samāraṃbho vinaśyati |
tadā nirvidyate so'rthāt paribhagnamanorathaḥ || 55 ||
[Analyze grammar]

dharmameke carantyeva kalyāṇābhijanā bhuvi |
paratra sukhamicchanto nirvidyante tu laukikāt || 56 ||
[Analyze grammar]

dhanameke'rjayantyeva mahālobhābhimarditāḥ |
jīvitārthaṃ hi manyante puruṣārthaṃ dhanaṃ ca te || 57 ||
[Analyze grammar]

jñātvā teṣāṃ kṛpaṇatāṃ jñātvā teṣāmabuddhitām |
adhruve jīvite mohādarthadṛṣṭimupāśritān || 58 ||
[Analyze grammar]

niṣphalān tapyamānāṃśca jñānavarjitamānavān |
vilokyā'ndhatamaḥkṣiptān ko nu dadyānmṛṣā manaḥ || 59 ||
[Analyze grammar]

niyacchatendriyāṇyebhyo yacchatāpi mano nijam |
saṃyacchata giro'pyebhyo viṣayebhyo vicārataḥ || 60 ||
[Analyze grammar]

bhavata pratiṣeddhārastadā jayo bhaviṣyati |
bhāveṣu kṣaṇamātreṣu prajñātṛpto na śocati || 61 ||
[Analyze grammar]

alpe tṛpto mṛdurdānto brahmaśīlo na śocati |
nṛśaṃsavṛttiṃ pāpiṣṭhāṃ prāptaḥ śokānna mucyate || 62 ||
[Analyze grammar]

api mūlaphalā''jīvo ramate nirjane vane |
vāgyato matparo bhaktaḥ sarvārpaṇaḥ sukhī janaḥ || 63 ||
[Analyze grammar]

manīṣayā vinigṛhyeṣaṇāḥ sukhī gṛhī bhavet |
yathaiko ramate'raṇyeṣvāraṇyenaiva tuṣyati || 64 ||
[Analyze grammar]

mahāpuruṣatṛptaśca svātmanaiva prasīdati |
sādhuvadvartamānasya sarvaṃ duḥkhaṃ parātmani || 65 ||
[Analyze grammar]

hitvā daṃbhaṃ ca kāmaṃ ca krodhaṃ harṣaṃ bhayaṃ tathā |
sādhūn prasevya dehādyaiḥ śāśvataṃ sukhamarjayet || 66 ||
[Analyze grammar]

sādhusevā paraṃ puṇyaṃ sarvapuṇyādhikaṃ matam |
asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim || 67 ||
[Analyze grammar]

mātāpitrorgurūṇāṃ ca pūjā bahumatā mama |
iha yukto naro lokān yaśastu mahadaśnute || 68 ||
[Analyze grammar]

yacca te'bhyanujānīyuḥ kartavyaṃ pūjitāḥ khalu |
dharmyaṃ dharmaviruddhaṃ vā tatkartavyaṃ sutādibhiḥ || 69 ||
[Analyze grammar]

na ca tairabhyanujñāto dharmamanyaṃ samācaret |
yaṃ ca te'bhyanujānīyuḥ sa dharma iti niścayaḥ || 70 ||
[Analyze grammar]

ete eva trayo lokāstrayo'gnayaśca te matāḥ |
trayo vedāstryāśramāśca tanmatasthā jayanti vai || 71 ||
[Analyze grammar]

pitā vai gārhapatyo'gnirmātā vai dakṣiṇo'nalaḥ |
guruścāhavanīyāgniḥ sāgnitretā garīyasī || 72 ||
[Analyze grammar]

triṣvapramādyanneteṣu trīn lokān vijayeta vai |
pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā divaṃ tathā || 73 ||
[Analyze grammar]

brahmalokaṃ guruvṛttyā jayeta nātra saṃśayaḥ |
nityaṃ paricaretvetān tadvai sukṛtamuttamam || 74 ||
[Analyze grammar]

sarve tasyā''dṛtā lokā yasyaite traya ādṛtāḥ |
anādṛtāstu yasyaite sarvāstasyā'phalāḥ kriyāḥ || 75 ||
[Analyze grammar]

amānitā nityameva yasyaite guravastrayaḥ |
na cāyaṃ na parolokastasya kṣemāya jāyate || 76 ||
[Analyze grammar]

na cātra vā pare loke yaśastasya pravartate |
na cānyadapi kalyāṇaṃ cobhayatrā'sya jāyate || 77 ||
[Analyze grammar]

daśaśrotriyataḥ śreṣṭhaḥ sadācāryo hi vidyate |
daśācāryebhya evātropādhyāyaḥ śreṣṭha ucyate || 78 ||
[Analyze grammar]

daśopādhyāyataḥ śreṣṭhaḥ pitā sarvatra vartate |
daśapitruttamā mātā sarvapṛthvīsamā hi sā || 79 ||
[Analyze grammar]

gururmātā yathā proktā nāsti mātṛsamo guruḥ |
gururgarīyān pitṛto mātṛtaścāpi sarvadā || 80 ||
[Analyze grammar]

ubhau hi mātāpitarau janmadau śarīrasṛjau |
gururjñānaprado divyo divyajñātikarastathā || 81 ||
[Analyze grammar]

guruyuktā tu yā jātiḥ sā divyā sā'jarā'marā |
avadhyā hi sadā mātā pitā guruḥ sutādibhiḥ || 82 ||
[Analyze grammar]

ṛṣayaścāpi devāśca prīyante pitṛbhiḥ saha |
pūjyamāneṣu guruṣu tasmāt pūjyatamo guruḥ || 83 ||
[Analyze grammar]

kenacinna ca vṛttena hyavajñeyo gururbhavet |
na te'vamānamarhanti mātā pitā gurustathā || 84 ||
[Analyze grammar]

na teṣāṃ dūṣayet kāryaṃ satkāraṃ tvācaret sadā |
avamānaprakartuśca bhrūṇahatyāghamasti yat || 85 ||
[Analyze grammar]

mitradruhaḥ kṛtaghnasya strīghnasya gurughātinaḥ |
caturṇāṃ niṣkṛtirnāsti mahāmahātipāpinām || 86 ||
[Analyze grammar]

sādhavaḥ śrīharerbhaktāstyāgino guravaḥ śubhāḥ |
pūjanīyā vandanīyā bhojanīyāḥ samantataḥ || 87 ||
[Analyze grammar]

teṣu vai dharmasarvasvaṃ seviteṣu bhavediha |
santuṣṭeṣu sarvayajñā bhavantīha na saṃśayaḥ || 88 ||
[Analyze grammar]

evaṃ gurūn pūjayitvā''rādhayitvā ca māṃ sadā |
bhuktiṃ muktiṃ labhadhvaṃ vai matprasādājjanā iha || 89 ||
[Analyze grammar]

ityuktvā bhagavān rādhe virarāma tato nṛpaḥ |
pupūja śrīhariṃ nīrājanādyaistu kṛtādaraḥ || 90 ||
[Analyze grammar]

pupūjuśca prajā sarvā bahubhirvastubhistadā |
rājñī pūjāṃ cakārāpi rājakanyā kumudvatī || 91 ||
[Analyze grammar]

harerhastagrahaṃ cakre vivāhavidhinā tadā |
mahotsavaṃ nṛpaścakre parihāraṃ cakāra ha || 92 ||
[Analyze grammar]

bhojayāmāsa nṛpatirhariṃ prāghūṇikāṃstataḥ |
viśramya ca niśāṃ yāpayitvā prātaḥ kṛtāhnikaḥ || 93 ||
[Analyze grammar]

hariḥ sajjo'bhavad gantuṃ kolakakṣmeśarāṣṭrakam |
kṛtadugdhādipānaśca kṛtārcano vimānakam || 94 ||
[Analyze grammar]

samāruroha sarve'pi cāruruhustato'mbare |
jayanādaiḥ saha kṛṣṇo lepanādarṣisaṃyutaḥ || 95 ||
[Analyze grammar]

lepadeśān yayuḥ śīghraṃ mānito mānavaistadā |
rājā svāgatasiddhyarthaṃ yayau purotibhāvatāḥ || 96 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kāṣṭhayānanṛpasya tunnavāyāpuryāṃ śrīharerbhramaṇaṃ pūjanamudeśanaṃ bhojanaṃ niśottaraṃ prātaḥ kolakanṛparāṣṭrābhigamanamityādinirūpaṇanāmā'ṣṭanavatyadhikaśatatamo'dhyāyaḥ || 198 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 198

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: