Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 197 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike svādanarṣiśca stokahomo nṛpo'pi ca |
ambarādavatīryaiva mahodyāne viśālake || 1 ||
[Analyze grammar]

umāpuryāḥ sannidhau svāgatārthaṃ yayaturdrutam |
sainyamādāya tūdyāne tiṣṭhataḥ saṃpratīkṣataḥ || 2 ||
[Analyze grammar]

rājadarśitamārgeṇā'vātārayad vimānakam |
hariścānye vimānāni tadudyāne'vatārayan || 3 ||
[Analyze grammar]

tadā vādyānyavādyanta jayanādāstathā'bhavan |
prajānāṃ harṣanādāśca kīrtanāni tadā'bhavan |
vimānaṃ phalapuṣpādyaiḥ prajābhiḥ saṃpravardhitam || 4 ||
[Analyze grammar]

harirlājā'kṣatādyaiśca vardhitaḥ svāgatīkṛtaḥ |
śrīharirmadhyabhāgācca vimānād bahirāyayau || 5 ||
[Analyze grammar]

rājā pupūja vai bhaktyā svarṇakausumaśekharaiḥ |
hārai ratnamayaiḥ pauṣpairgucchaiścandanavāribhiḥ || 6 ||
[Analyze grammar]

sugandhasārairvividhaiḥ pādaprakṣālanena ca |
papau pādajalaṃ cāpi kuṭumbena samanvitaḥ || 7 ||
[Analyze grammar]

pradhānādyaiśca sahitaḥ prajābhiḥ sahitastathā |
atha rājā tu pitarau hareḥ pupūja vai tataḥ || 8 ||
[Analyze grammar]

rājñī brahmapriyāḥ sarvāḥ pupūja parameśvarīḥ |
rājā''narceśānadevaṃ kanyā gaurīṃ pupūja ca || 9 ||
[Analyze grammar]

ṛṣirmaharṣīnānarca bhūbhṛttadā hariṃ prabhum |
nyaṣādayannarayāne śeṣavatsvarṇamaṇḍite || 10 ||
[Analyze grammar]

phaṇāsahasraśobhāḍhye ṣaṣṭimānavavāhite |
anyān nyaṣādayad rājā śakaṭīṣu navāsu ca || 11 ||
[Analyze grammar]

tatastūryaninādairhi yaśogānaiḥ sugītibhiḥ |
nināditāsu tvāśāsu hariḥ svāgataśobhitaḥ || 12 ||
[Analyze grammar]

umāpuryāṃ vicacāra pāvayituṃ pratisthalam |
gopure rājapuruṣairvardhito ratnamaṇḍanaiḥ || 13 ||
[Analyze grammar]

purīmadhye bhṛtyavaryaiḥ śreṣṭhibhiśca mahāpathe |
gṛhibhiścāṃgaṇeṣveva sarvatra prajayā tadā || 14 ||
[Analyze grammar]

vardhitaḥ pūjitaḥ kṛṣṇo yayau dadan svadarśanam |
pūjāṃ prāpya tataḥ sainyasahitaḥ svanivāsanam || 15 ||
[Analyze grammar]

āyayau jalapānādi cakāra nṛpanoditaḥ |
kuṭumbaṃ jalapānādi cakre tathā'pare'pi ca || 16 ||
[Analyze grammar]

jalapānādikaṃ cakruratha kṛṣṇaḥ sabhāsthale |
rājasiṃhāsane sthitvā niṣadyopādideśa ha || 17 ||
[Analyze grammar]

prajābhiḥ sarvathā bhāvyaṃ parameśvarahetave |
rājabhiḥ sarvathā bhāvyaṃ prajāntaryāmihetave || 18 ||
[Analyze grammar]

ubhābhyāṃ sarvathā bhāvyaṃ mitho'ntaryāmihetave |
ubhayatra virāje'haṃ māṃ yajantu samāhitāḥ || 19 ||
[Analyze grammar]

tena yuṣmadvijayaśca bhuktau muktau bhaviṣyati |
sādhūn saṃpūjayennityaṃ spardhāṃ tatra parityajet || 20 ||
[Analyze grammar]

na ca kāmād bhayāllobhākrodhādvā dharmamutsṛjet |
amāninā satyavācā bhāvyaṃ jitātmanā tathā || 21 ||
[Analyze grammar]

tasyaivaṃ vartamānasya bhūtirbhavati śāśvatī |
tejo dhairyaṃ kṣamā śaucamanurāgaḥ sthitirdhṛtiḥ || 22 ||
[Analyze grammar]

etān guṇān samāśritya vartitavyaṃ hi muktaye |
kṛtaprajñaśca medhāvī budhaḥ sarvātmadarśakaḥ || 23 ||
[Analyze grammar]

sarvasatkarmaśuddhaśca vijñaścātmaparātmanoḥ |
suhṛdātmā virāgaśca malloke gantumarhati || 24 ||
[Analyze grammar]

satyavāk śīlasampannaḥ satrapo brahmasaṃsmaraḥ |
santuṣṭaḥ satyavratavān malloke gantumarhati || 25 ||
[Analyze grammar]

sāntvanaṃ vacanaṃ caikapadaṃ guṇairvibhūṣitam |
ācaran puruṣaḥ saukhyaṃ labhet sarvatra sṛṣṭiṣu || 26 ||
[Analyze grammar]

sāma me stavanaṃ proktaṃ sāntvanaṃ ca tadeva tat |
janānāṃ sāntvanaṃ cāpi hṛdisthasya mamaiva tat || 27 ||
[Analyze grammar]

tena tuṣyāmi satataṃ sāntvakīrtanasevanaiḥ |
sāntvaṃ caikapadaṃ sarvabhūtānāṃ sukhadaṃ sadā || 28 ||
[Analyze grammar]

sukṛtasya hi sāntvasya ślakṣṇasya madhurasya ca |
samyagāsevyamānasya jihvāyāṃ saṃvasāmyaham || 29 ||
[Analyze grammar]

vyavahāreṇa śuddhena hṛdaye saṃvasāmyaham |
ubhābhyāṃ sannidhau tasya cāgatya gocaro yathā || 30 ||
[Analyze grammar]

bhavāmyeva tathā nityaṃ karomyasya śubhaṃ nvaham |
evaṃ tiṣṭhāmi satataṃ dhārmikeṣu janeṣvaham || 31 ||
[Analyze grammar]

dhārmikaiśca janairyatra svakīyā vasatiḥ kṛtā |
tatra gūḍho vasāmyeva teṣāṃ rakṣaṇahetave || 32 ||
[Analyze grammar]

yaṣṭavyaṃ kratubhistaiśca dātavyaṃ dānayogine |
anātharakṣaṇaṃ kāryaṃ na kāryaṃ dharmabādhakam || 33 ||
[Analyze grammar]

kṛpaṇā'nāthavṛddhānāṃ yoṣitāṃ sevināṃ tathā |
yogaḥ kṣemastathā vṛttiḥ kalpanīyā hi dhārmikaiḥ || 34 ||
[Analyze grammar]

āśrameṣu yathākālaṃ cailabhājanabhojanam |
dātavyaṃ taiḥ prajājanairnṛpeṇa śreṣṭhinā'pi ca || 35 ||
[Analyze grammar]

sarvārthatyāginaṃ santaṃ mokṣadaṃ śāstrasaṃvṛtam |
pūjayecchreya icchan vai śayanāsanabhojanaiḥ || 36 ||
[Analyze grammar]

dasyavo'pi ghātakāśca viśvasanti tathāvidhe |
pāpanāśakare śuddhe sādhau mokṣaprade gurau || 37 ||
[Analyze grammar]

sarvaśreyaskare sādhau viśvasanti vanasthitāḥ |
āraṇyakāśca paśavaḥ siṃhāḥ krūrādayo'pi ca || 38 ||
[Analyze grammar]

śānti labhante tatraiva yatra sādhunivāsanam |
ṛtavo'pi sattvavṛttā bhavanti sādhusaṃgame || 39 ||
[Analyze grammar]

bhūtāni sattvayuktāni jāyante sādhusannidhau |
ahaṃ yasmād vasāmyeva sādhūnāṃ hṛdaye'nvaham || 40 ||
[Analyze grammar]

teṣāṃ sevanataḥ sevā mama saṃjāyate śubhā |
phalaṃ yatsevanasyaiva jāyate sāghusevanāt || 41 ||
[Analyze grammar]

yathādeśaṃ yathākālaṃ yathābuddhiṃ yathābalam |
sādhūn seveta satataṃ dharmārthī mokṣalālasaḥ || 42 ||
[Analyze grammar]

yathā śreyo bhavennaijaṃ tathā seveta kṣemavat |
tathā karmāṇi kurvīta sādhustuṣṭo bhaved yathā || 43 ||
[Analyze grammar]

ye bhūtānyanugṛhṇanti śikṣayanti vṛṣādikam |
te sādhavaḥ sadā rakṣyā rāṣṭre rājñā vipaścitā || 44 ||
[Analyze grammar]

dhanī saṃpūjayennityaṃ pānācchādanabhojanaiḥ |
sādhuṃ prajāniyantāraṃ dharmasya śāsakaṃ śubham || 45 ||
[Analyze grammar]

prāyo dhanī dhārmikaśca tapoyuktān prapūjayet |
buddhimān sādhupuruṣaṃ rakṣet svanagare sadā || 46 ||
[Analyze grammar]

satyamārjavamakrodhaṃ bhaktiṃ dharmaṃ virāgitām |
pālayantaḥ sādhavaste rāṣṭrakṣemakarā matāḥ || 47 ||
[Analyze grammar]

kiṃ chidraṃ kasya saṃgo me kiṃ vā karomi sādhanam |
kuto māṃ nāśrayed doṣaḥ iti vidvān vicintayet || 48 ||
[Analyze grammar]

rājā sādhūn rakṣayedvai sarvadoṣaharā hi te |
dharmāya rājā bhavati lokarakṣaṇahetave || 49 ||
[Analyze grammar]

rājā carati ceddharmaṃ devatvāyaiva kalpate |
rājā caratyadharmaṃ cennarakāyaiva kalpate || 50 ||
[Analyze grammar]

dharme tiṣṭhanti bhūtāni dharmau rājasu tiṣṭhati |
taṃ rājā sādhu yaḥ śāsti sa rājā rakṣako mataḥ || 51 ||
[Analyze grammar]

rājā paramadharmātmā sādhurdharmaḥ sa ucyate |
svadharme vartamānānāmarthasiddhiḥ pradṛśyate || 52 ||
[Analyze grammar]

tameva maṃgalaṃ dharmaṃ lokaḥ samanuvartate |
mamedamiti naivā'sti sādhūnāṃ dharmaśālinām || 53 ||
[Analyze grammar]

ṛṣayaḥ sādhavo vīkṣya lokakṣemaṃ samantataḥ |
asṛjatsa mahadbhūtaṃ hyayaṃ dharmo bhaviṣyati || 54 ||
[Analyze grammar]

yasmin dharmo virājeta sa rājā rakṣako mataḥ |
dharme vardhati vardhante sarvabhūtāni saukhyataḥ || 55 ||
[Analyze grammar]

tasmin hrasati hīyante tasmāddharmaṃ prarakṣayet |
prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā || 56 ||
[Analyze grammar]

sādhau dharmaḥ prabhavati rakṣyāstasmāddhi sādhavaḥ |
dharmasya sādhavo yonistasmāttān pūjayet sadā || 57 ||
[Analyze grammar]

mattātpramattāt paugaṇḍādunmattādvyasanāśrayāt |
māyikācca śaṭhāddhūrtāllampaṭātkitavātmakāt || 58 ||
[Analyze grammar]

dūre bhavanti satataṃ sādhavo nirmalā yataḥ |
tārayanti nimagnāṃśca prāpayanti ca māmapi || 59 ||
[Analyze grammar]

tasmād rakṣyāḥ pūjanīyāḥ sevanīyāḥ hi sādhavaḥ |
atyāgaṃ cābhimānaṃ ca daṃbhaṃ krodhaṃ ca varjayet || 60 ||
[Analyze grammar]

kṛtaṃ tretā dvāparaṃ ca kaliśca yugaturyatā |
rājādhināni sarvāṇi rājaiva yugamucyate || 61 ||
[Analyze grammar]

sudharmātmā nṛpaḥ śreṣṭhaḥ kṛtaṃ yugaṃ sa tūcyate |
adharmātmā bhaved rājā sādhavastvapayānti vai || 62 ||
[Analyze grammar]

vipado'pi bhaveyurvai rāṣṭre tatra samantataḥ |
adharmabhūte nṛpatau sarve sīdanti jantavaḥ || 63 ||
[Analyze grammar]

yasya nāsti gururdharme na ca sādhūn supṛcchati |
svayaṃ cāpāradarśī ca na ciraṃ sukhamaśnute || 64 ||
[Analyze grammar]

gurupradhāno dharmeṣu sādhudharme svayaṃ sthitaḥ |
dharmapradhāno nṛpatiḥ sukhamakṣayamaśnute || 65 ||
[Analyze grammar]

tasmād prajābhiḥ satataṃ rājñā ca dharmavarmaṇi |
vartitavyaṃ sādhusaṃge yena bhuktiśca mokṣaṇam || 66 ||
[Analyze grammar]

ityuktvā śrīhariṃ kṛṣṇo virarāmā'tha vai tataḥ |
bhūpatiḥ pūjayāmāsa prajāḥ pupūjurādarāt || 67 ||
[Analyze grammar]

atha śrībālakṛṣṇaṃ taṃ stokahomasya kanyakā |
mātṛvākyaṃ paripālya kṛṣṇahastamupādade || 68 ||
[Analyze grammar]

kṛtakṛpyā'bhavad gaurī rājotsavaṃ cakāra ha |
hariṃ saṃbhojayāmāsa kuṭumbaṃ mahīmānakān || 69 ||
[Analyze grammar]

viśaśramustataḥ sarve prajāḥ svasvālayān yayuḥ |
rātrau nṛtyādi ca rājā'kārayanmahadutsave || 70 ||
[Analyze grammar]

bhojanaṃ cātha viśrāntiṃ jagṛhuśca tataḥ param |
prātarutthāya bhagavān kṛtāhnikaḥ supūjitaḥ || 71 ||
[Analyze grammar]

kṛtadugdhādipānaśca sajjo'bhūd gantumacyutaḥ |
rājā dadāvupadāśca sainyena saha śobhanaḥ || 72 ||
[Analyze grammar]

vidāyaṃ pradadau cāpi tūryanādāstadā'bhavan |
harirvimānamāruhya śṛṇvan jayadhvanīn śubhān || 73 ||
[Analyze grammar]

gaurīṇāṃ gītikāścāpi sarvairvimānavāsibhiḥ |
prayayau cāmbarāttūrṇaṃ kāṣṭhayānanṛpasya vai || 74 ||
[Analyze grammar]

rāṣṭraṃ nāraravarṣidhraṃ sāgarāntaṃ mahāyatam |
tunnayāmānagaryāḥ sannidhau vṛkṣādhivāsite || 75 ||
[Analyze grammar]

udyāne kāṣṭhayānaśca rājā puro yayau tathā |
nāraravamuniścāpi svāgatārthaṃ hareryayau || 76 ||
[Analyze grammar]

ityevaṃ rādhike rājā sainyayukto'bhavatpuraḥ |
sarvāḥ prajāstathā kṛṣṇasanmānārtha samāyayuḥ || 77 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne stokahomasya umāpuryāṃ hareravataraṇaṃ bhramaṇaṃ pūjanam upadeśanaṃ bhojanaṃ rātrau viśramaṇaṃ bhādraśuklapratipadi prātastataḥ kāṣṭhayānanṛpatirāṣṭrāgamanamityādinirūpaṇanāmā saptanavatyadhikaśatatamo'dhyāyaḥ || 197 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 197

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: