Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 196 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe tataḥ śrīmān bālakṛṣṇaḥ pareśvaraḥ |
vimānādavatīryā''dye ramye'śvavāhane śubhe || 1 ||
[Analyze grammar]

vyarājat svarṇaśobhāḍhye chatracāmarayojite |
aurṇacitrādalikāstaraṇagaddisamanvite || 2 ||
[Analyze grammar]

phenatantunṛpaḥ kṛṣṇaṃ pupūja puṣpahārakaiḥ |
svargahāraiścandanādyairamūlyavaravastubhiḥ || 3 ||
[Analyze grammar]

rājñī rājakuṭumbaṃ ca phālanādamunistathā |
prajāścāpi tadā''narcuḥ śrīpatiṃ gaurikāpatim || 4 ||
[Analyze grammar]

rājā sainyena sahitaḥ svāgatena vivardhayan |
hariṃ vai bhrāmayāmāsa trinayāyāṃ samantataḥ || 5 ||
[Analyze grammar]

rājadhānyā gopure taṃ pradhānāḥ samapūjayan |
rājamārge rājabhṛtyāḥ śreṣṭhinaścatvarādike || 6 ||
[Analyze grammar]

pratihaṭṭaṃ krayiṇaśca vikrayiṇaḥ prajājanāḥ |
candanaiḥ kuṃkumaiḥ puṣpairdivyaiḥ śrīphalabhūṣaṇaiḥ || 7 ||
[Analyze grammar]

vardhayāmāsuratyarthe gauryaḥ sthale sthale tadā |
nemuścākṣatalājābhirvardhayāmāsuracyutam || 8 ||
[Analyze grammar]

prajājanmaphalaṃ lebhurdarśanena harestadā |
gauryo netrā''yatalābhaṃ prāpuḥ kṛṣṇaṃ vilokya ca || 9 ||
[Analyze grammar]

trinayānagarī sarvā janasaṃkulitā tadā |
harerdarśanakāryārthaṃ tyaktā'nyakāryikā'bhavat || 10 ||
[Analyze grammar]

evaṃ sarvatra saṃsthāneṣvakhileṣvapi mādhavaḥ |
datvā svadarśanaṃ rājasaudhaṃ sanmānito'gamat || 11 ||
[Analyze grammar]

tatropadeśaṃ pradadau prajābhyo bhagavān svayam |
virājamānaḥ sauvarṇe siṃhāsane'tibhāsvaraḥ || 12 ||
[Analyze grammar]

jetavyaṃ ca mano nityaṃ saṃsāravāsanāśritam |
indriyāṇi tathā'rthebhyo jetavyāni viśeṣataḥ || 13 ||
[Analyze grammar]

nivartitavyaṃ satataṃ viṣayebhyaśca dehibhiḥ |
vṛthā cintā na kartavyā vihāya parameśvaram || 14 ||
[Analyze grammar]

dinaṃ vyarthaṃ na netavyaṃ bhaktiṃ bhagavato vinā |
āyurvyarthaṃ na netavyaṃ sādhūnāṃ sevayā vinā || 15 ||
[Analyze grammar]

āyāso na vṛthā kāryaḥ satsaṃgamantarā janaiḥ |
vāṇī vyarthā na netavyā vinā me kīrtanaṃ kvacit || 16 ||
[Analyze grammar]

daihikaṃ na vṛthā kṣepyaṃ vinā samarpaṇaṃ mayi |
rātrirvyarthā na vai kṣepyā vinā dhyānaṃ harermama || 17 ||
[Analyze grammar]

dhanaṃ vyarthaṃ na kartavyaṃ vinā manmandirādikam |
ātmā vyartho na yoktavyo vinā māṃ parameśvaram || 18 ||
[Analyze grammar]

māyā vyarthā bhavet sarvā yadyahaṃ nāsmi tatra ca |
tathā vyarthaṃ bhavet sarvaṃ yatrā'haṃ nāsmi pūjitaḥ || 19 ||
[Analyze grammar]

pūjite tu mayi kṛṣṇe sarve bhavati pūjitam |
mayyarpite manāk cārthe sarvārtho nirguṇo yataḥ || 20 ||
[Analyze grammar]

nairguṇyena sadā bhāvyaṃ bhaktairmānuṣavigrahaiḥ |
adroho'nabhimānaśca hrīstitikṣā damaḥ śamaḥ || 21 ||
[Analyze grammar]

satyaṃ dhṛtiḥ smṛtirdāntiścoparatirvilubdhatā |
guṇā hyete'rpitāḥ kṛṣṇe mayi nairguṇyamāpnuyuḥ || 22 ||
[Analyze grammar]

tena muktirbhavedeva mokṣado'haṃ ca nirguṇaḥ |
sarvaiśvaryacamatkāradivyaguṇādisaṃbhṛtaḥ || 23 ||
[Analyze grammar]

bhakte nairguṇyamāsañjya tārayāmi na saṃśayaḥ |
ahiṃsā satyavacanamānṛśaṃsyaṃ damo ghṛṇā || 24 ||
[Analyze grammar]

etattapo mahatproktaṃ tena tuṣyāmyahaṃ sadā |
dehasya śoṣaṇācchreṣṭaṃ manaḥśoṣaṇameva ha || 25 ||
[Analyze grammar]

manasaḥ śoṣaṇāt sevā dāsyaṃ śreṣṭhaṃ mataṃ mama |
ājñānusārasaṃsthānaṃ sarvebhyo'pyadhikaṃ mama || 26 ||
[Analyze grammar]

ājñāṃkito jano nityaṃ dūro'pi nikaṭe'sti vai |
anājñākṛnnikaṭe'pi vidūre'stīti me matam || 27 ||
[Analyze grammar]

tasmādāśā pālanīyāḥ guroḥ pitrorhareḥ striyāḥ |
patyuśca pūjyavargasya viśeṣajñasya sarvadā || 28 ||
[Analyze grammar]

mayā vedā hi racitā ājñā vai vidhayaśca tāḥ |
ṛṣibhistāḥ śreyase ca smaryante dehināṃ muhuḥ || 29 ||
[Analyze grammar]

prajābhyastūpadiśyante vartante tadanusṛtāḥ |
ye te muktiṃ prayāntyeva bhuktvā svargāni bhūriśaḥ || 30 ||
[Analyze grammar]

sanmānayetpūjayecca ṛṣīn vācā ca karmaṇā |
kuryācca priyametebhyo nā'priyaṃ kiñcidācaret || 31 ||
[Analyze grammar]

ṛṣayaḥ sādhavo divyā mama mūrtaya eva te |
sarvathā guṇakośāste matsvarūpā vimuktidāḥ || 32 ||
[Analyze grammar]

nahi doṣo guṇo veti nirūpyasteṣu dṛśyate |
ya evaṃ vartate nityaṃ sādhusatsaṃgamaṇḍale || 33 ||
[Analyze grammar]

yatra kvāpi sthitaḥ te'tra kalpyate yaśase ciram |
pare svarge mama dhāmni gata eva sa kalpyate || 34 ||
[Analyze grammar]

loko'yaṃ tvāpadāṃ sthānaṃ kṣaṇe kṣaṇe vipatpradaḥ |
satāṃ yogā'jñānalabdhyā vilīyante tadāpadaḥ || 35 ||
[Analyze grammar]

āpado dvividhāḥ santi bāhyāścābhyantarāstathā |
svena vānyena vā sarvāḥ prāvirbhavanti nityaśaḥ || 36 ||
[Analyze grammar]

ābhyantarā bhavantyeva svena kṛtena karmaṇā |
bāhyāstvanyasamutpannā vinā kṛtyaṃ bhavantyapi || 37 ||
[Analyze grammar]

ābhyantarāḥ sahanena jñānena nirvaheṇa ca |
bāhyā anunayenā'nusṛtyā dānena yānti ca || 38 ||
[Analyze grammar]

śaktyā'nnadānaṃ satataṃ dravyadānaṃ hyapekṣitam |
ārjavaṃ mārdavaṃ cāti titikṣā pūjanādikam || 39 ||
[Analyze grammar]

prasannīkaraṇaṃ cāpi bāhyāpadāṃ nivārakam |
sarvāpadāṃ nāśakantu satāmāśīrvaco matam || 40 ||
[Analyze grammar]

śrīharerme śrayaṇe tu sarvasaukhyapradaṃ matam |
sukhānāṃ śevadhiścā'haṃ yatra bhaktaiḥ supūjitaḥ || 41 ||
[Analyze grammar]

rakṣitaśca dhṛtaścāpi tatrā''nandasya vāridhiḥ |
na tatrā''patpraleśo'pi yatrā'haṃ sukhasāgaraḥ || 42 ||
[Analyze grammar]

yatra nā'haṃ tatra caurā duṣṭā ghnanti purīpatim |
prajā ghnanti satprāmāṇyaṃ ghnanti vinā prarakṣakam || 43 ||
[Analyze grammar]

purā kākalato nāmnā munirāsīd drumāśrayaḥ |
kākaṃ sa śikṣayāmāsa mānuṣaiḥ sahavāsanam || 44 ||
[Analyze grammar]

kākāstu bahavastasya vṛkṣe tiṣṭhanti pañjare |
kākavidyāṃ cireṇāsāvadhītavān samāgamāt || 45 ||
[Analyze grammar]

vāṇīṃ sarvāṃ jñātavāṃśca śanaiḥ śanaiḥ prasaṃgataḥ |
śakunāni vijānāti jānātyaśakunāni ca || 46 ||
[Analyze grammar]

kākān sa paṃjare kṛtvā paryacarati pattane |
kosalāyāṃ nagaryāṃ sa yayau vasatisannidhau || 47 ||
[Analyze grammar]

vadan janān bhāgyadarśī pravṛttyarthī punaḥ punaḥ |
adhīdhvaṃ vāyasīṃ vidyāṃ śaṃsanti mama vāyasāḥ || 48 ||
[Analyze grammar]

anāgatamatītaṃ ca vartamāne ca vedmyaham |
evaṃ bhraman caturmāssu nagaryāṃ ca gṛhe gṛhe || 49 ||
[Analyze grammar]

sarveṣāṃ rājabhṛtyānāṃ duṣkarma paridṛṣṭavān |
sarve'nyāyena gṛhṇanti dhanāni rājasevakāḥ || 50 ||
[Analyze grammar]

madyaṃ māṃsaṃ ca khādanti cauryaṃ kurvantyaśīlinaḥ |
nirdayāśca prajāḥ sarvāḥ pīḍayantyaprakāśitam || 51 ||
[Analyze grammar]

rājānaṃ hantumicchanti rājyāptaye'pi te'nugāḥ |
etatsarvaṃ kākavācā parijñāya yayau nṛpam || 52 ||
[Analyze grammar]

sarvajño'smīti nṛpatiṃ prāha bhṛtyādivartanam |
amātyaṃ prāha nṛpatervacanādapi kākapaḥ || 53 ||
[Analyze grammar]

idaṃ dravyaṃ coritaṃ cāmutredaṃ ca tvayā kṛtam |
asāvatra rājakośastvayā hṛto vināśitaḥ || 54 ||
[Analyze grammar]

anye kośaharāścāpi bhavantīme'nugāstava |
evamākhyāti kāko'yaṃ satyametanmayoditam || 55 ||
[Analyze grammar]

rājā pragṛhya tān sarvān kośadravyamamārgayat |
sarva satyaṃ prajātaṃ tat nā'nṛtaṃ kathitaṃ tu yat || 56 ||
[Analyze grammar]

tena rājñā daṇḍitāste pradhānādyāstataḥ param |
anye bhṛtyā bhītimāptā daṇḍasya kākavācinaḥ || 57 ||
[Analyze grammar]

rātrau suptasya viprasya bāṇaiḥ kākamavedhayan |
anye kākā bhinnajālātpañjarānniryayustataḥ || 58 ||
[Analyze grammar]

mṛtaṃ kākaṃ prasamīkṣya vipro gatvā nṛpaṃ prati |
prāha rājaṃstava kṣemaṃ yāce tvāṃ nirbhayaṃ tathā || 59 ||
[Analyze grammar]

vacanātte mayā satyaṃ proktaṃ kākoditaṃ tu yat |
daṇḍitāśca tvayā bhṛtyā anye bhītāstato nvimam || 60 ||
[Analyze grammar]

kākaṃ me hatavantaste duṣṭā bhṛtyāstavā'hitāḥ |
rājā yatra balī nāsti tatreyaṃ me daśā''gatā || 61 ||
[Analyze grammar]

kākadravyaṃ hataṃ me'tra kākāścānye gatāstathā |
tvattaḥ prāptaṃ na vai kiñcit prāṇabhītiṃ vinā'param || 62 ||
[Analyze grammar]

bahumitrā hi rājāno bahvamitrāśca te tathā |
rājasaṃgaprasaktasya nāśaḥ pūrvaṃ pravartate || 63 ||
[Analyze grammar]

naikāntenā'pramādo hi kartavyaḥ syānmahīpatau |
pramādite mahīpatau viśvasto yaḥ sa naśyati || 64 ||
[Analyze grammar]

pramādāddhi skhaled rājā skhalite nāsti jīvanam |
rājānaṃ sevayet prājño mṛto'smītyabhimatya vai || 65 ||
[Analyze grammar]

durvyāhṛtādanādeśād duḥsthitād duradhiṣṭhitāt |
durāsitād durvrajitād īṃgitādaṃgaceṣṭitāt || 66 ||
[Analyze grammar]

śaṃkamānaḥ pravarteta prājño nṛpasya sannidhau |
vaiśvānara iva kruddhaśced yāvat pradahennṛpaḥ || 67 ||
[Analyze grammar]

tasmānnā'haṃ nivatsye'tra mama kṣemāya kevalam |
paraṃ nibodha me rājan yatra rājā na vidyate || 68 ||
[Analyze grammar]

tatrāpadaḥ prajāsveva jāyante duṣṭanoditāḥ |
yatra rājā nirbalaścā'draṣṭā'jñātā'vivekavān || 69 ||
[Analyze grammar]

tatrāpi cāpado gurvyo bhavantyeva prajāsvapi |
bhavadrājye vasantyeva bhṛtyā ādānatatparāḥ || 70 ||
[Analyze grammar]

abhūtikāmā bhūtānāṃ vināśacauryahāriṇaḥ |
ye vā bhavadvināśena rājyamicchantyanantakam || 71 ||
[Analyze grammar]

teṣāmahaṃ bhayād rājan gamiṣyāmyanyamāśrayam |
yathā kāko mṛtastaiścābhisandhitaśareṇa me || 72 ||
[Analyze grammar]

tathā'haṃ vā tathā tvaṃ vā mā bāṇasya gatiṃ gataḥ |
syāṃ syā veti viniścitya tīrṇo'smi kākadānataḥ || 73 ||
[Analyze grammar]

bahunakrajhaṣagrāhāṃ timiṃgilagaṇairyutām |
tava rājyātmikāṃ duṣṭāṃ nadīṃ maraṇadāyinīm || 74 ||
[Analyze grammar]

gahanaṃ tava rājyaṃ vai hyandhakāramayaṃ nanu |
neha viśvasituṃ śakyaṃ bhavatā'pi kuto mayā || 71 ||
[Analyze grammar]

ato nātra śubho vāso vadho yatrā'grago'sti vai |
sukṛtaṃ vadhyate yatra rakṣyante duṣprakarmiṇaḥ || 76 ||
[Analyze grammar]

neha yuktaṃ ciraṃ sthātuṃ cātmanaḥ kṣemamicchatā |
madhuprapātaṃ rājyaṃ te bhojanaṃ viṣasaṃyutam || 77 ||
[Analyze grammar]

āśīviṣaiḥ parivṛtaṃ cāsadbhiḥ khāditaṃ pṛthak |
śvagṛdhragomāyuyutaṃ rājaṃstatpariśodhaya || 78 ||
[Analyze grammar]

tvayā puṣṭāstvayā rājye'dhikṛtāḥ paripālitāḥ |
tvāmeva cābhisandhāya jighāṃsanti tavā'nugāḥ || 79 ||
[Analyze grammar]

bhavato'rthe mama kāko hatastairduṣṭamānasaiḥ |
tasmād yāmi mahārāja kāraṇaṃ nānyadasti yat || 80 ||
[Analyze grammar]

arerhi durhṛdāt sarvairbhettavyaṃ kṣemayācibhiḥ |
ityuktaśca nṛpaḥ prāha kākinaṃ satyavādinam || 81 ||
[Analyze grammar]

ahaṃ rakṣāṃ kariṣye te satkāreṇā'pi bhūyasā |
toṣayiṣye kākapālin bhūyo vasa gṛhe mama || 82 ||
[Analyze grammar]

evaṃ taṃ kathayantaṃ ca rājānaṃ prāha kākapaḥ |
mā kuru tvaṃ sāhasaṃ vā vegaṃ rājan vidhāviha || 83 ||
[Analyze grammar]

kintvekaikaṃ pradaṇḍena pragṛhya durbalīkuru |
tato doṣānusāreṇa pratyekaṃ puruṣaṃ jahi || 84 ||
[Analyze grammar]

evaṃ kṛte vijayaste nā'nyathā sahasā kṛte |
kaṇṭakā bahavo yuktā hiṃsanti hastinaṃ dṛḍhāḥ || 85 ||
[Analyze grammar]

mṛdavo bahavo yuktā hiṃsanti balinaṃ nṛpam |
adṛśyā bahavo doṣā nighnanti varṣmaṇaḥ patim || 86 ||
[Analyze grammar]

tasmādekaikaśo doṣā iva kṣayyā hi śatravaḥ |
evamukte cakāraivaṃ rājā jaghāna vai kramāt || 87 ||
[Analyze grammar]

śatrūn niṣkaṣṭakaṃ rājyaṃ kṛtvā śrīkosalādhipaḥ |
śaśāsa pṛthivīṃ paścāt kṛtvā satkarmaśobhanam || 88 ||
[Analyze grammar]

vrataṃ tapastīrthavidhiṃ kṛtvā sevāṃ guroḥ satām |
kṛtvā ca bhajanaṃ divyaṃ yayau dhāma sukhāspadam || 89 ||
[Analyze grammar]

tathā dehanagaryā vai rājā kauśalanāmakaḥ |
ātmā'yaṃ vartata dasyuvaryakrodhādipīḍitaḥ || 90 ||
[Analyze grammar]

guruḥ kākī śāstrakākān saha nītvā purīpatim |
krodhādīnāṃ tu duṣṭatvaṃ vadatyeva punaḥ punaḥ || 91 ||
[Analyze grammar]

doṣāḥ śāstravihantāro'tidṛḍhā balinastathā |
māyāyāṃ sthitamātmānaṃ jighāṃsanti ca saṃhatāḥ || 92 ||
[Analyze grammar]

tadvijñāya nṛpeṇaivā''tmānaṃ bhāvyaṃ sasattakam |
doṣāḥ kramācchanaireva hantavyā nijasattayā || 93 ||
[Analyze grammar]

tato niṣkaṇṭake rājye kuryācchrīkṛṣṇasevanam |
tenā''nando mahāṃścāpi muktirājyaṃ bhavediha || 94 ||
[Analyze grammar]

ityevaṃ rādhike'nādikṛṣṇanārāyaṇo hariḥ |
upādiśya virarāma dadau mantraṃ ca vaiṣṇavam || 95 ||
[Analyze grammar]

tāvat kanyādvayaṃ rājño rājñā sākaṃ sabhāsthale |
prapūjya paramaṃ kāntaṃ jagrāha śrīhareḥ karam || 96 ||
[Analyze grammar]

vivāhavidhinā prāpya prabhuṃ jāte kṛtārthike |
hariṃ rājā prajāḥ sarve pūjayāmāsureva tu || 97 ||
[Analyze grammar]

bhūpatiḥ kārayāmāsa bhojanaṃ vividhaṃ tataḥ |
sarve viśaśramuḥ sāyaṃ rātrau cakrurmahotsavam || 98 ||
[Analyze grammar]

prātarutthāya bhagavān phālanādāya sarvathā |
upadāvastusarvasvaṃ pradadau parameśvaraḥ || 99 ||
[Analyze grammar]

kṛtāhniko dugdhapānaṃ kṛtvā gantuṃ mano'karot |
tāvadrājā stokahomo netuṃ kṛṣṇamupāyayau || 100 ||
[Analyze grammar]

phenatantuṃ samāpṛcchya hariḥ sajjo'bhavad drutam |
rājadattāṃ parigṛhya pūjāṃ vimānago'bhavat || 101 ||
[Analyze grammar]

anye sarve mahīmānā vimānagāstadā'bhavan |
vidāyatūryaninadāstadā jayaravaiḥ saha || 102 ||
[Analyze grammar]

ambare dikṣu sarvatrā'vyāpnuvan prajayā kṛtāḥ |
harṣanādāḥ samabhavan śṛṇvan tān śrīhariryayau || 103 ||
[Analyze grammar]

stokahomanṛparājyaṃ svāduvadanarāṣṭrakam |
samudrakhāḍikāṃ muktvā deśaṃ dadarśa saubhagam || 104 ||
[Analyze grammar]

rājā yayau purastatra svāgatārthaṃ hareḥ khalu |
ṛṣiḥ svādananāmāpi yayau purastadā'mbarāt || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne phenatantunṛpasya trinayānagaryāṃ śrīhareravataraṇaṃ bhrāmaṇaṃ pūjanam upadeśanaṃ bhojanaṃ viśramaṇaṃ ratryanantaraṃ bhādrakṛṣṇā'māyāṃ prātardugdhapānottaraṃ stokahomanṛparāṣṭrāgamanamityādi nirūpaṇanāmā ṣaṣṇavatyadhikaśatatamo'dhyāyaḥ || 196 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 196

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: