Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 195 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike śrībālakṛṣṇo vimānāt samavātarat |
rāyagāmalanṛpatiḥ puṣpahārān dadau gale || 1 ||
[Analyze grammar]

rājñī prakṣālayāmāsa caraṇau paramātmanaḥ |
kanyakāśca kuṭumbaṃ ca rājñaḥ pupūjuracyutam || 2 ||
[Analyze grammar]

gandhākṣataiḥ puṣpasragbhiścandanena sugandhinā |
hārān gucchān dadau cāpi tato rājā hariṃ ca tam || 3 ||
[Analyze grammar]

nyaṣādayad ramyagaje'mbālikāvaraśobhite |
śṛṃgārite'tisubhage caturdante'rjune vare || 4 ||
[Analyze grammar]

uccake saṃsthitaṃ kṛṣṇaṃ janatā samalokayat |
chatraṃ dadhuśca śirasi kumārāścāmare'pi ca || 5 ||
[Analyze grammar]

anyān sarvān mahīmānān śakaṭīṣu nyaṣādayat |
rājā'bhrāmayadīśeśaṃ nagaryāṃ rājamārgake || 6 ||
[Analyze grammar]

rigāprajā hariṃ natvā pupūjuruttamottamaiḥ |
phalai ratnairambarādyaiḥ svarṇarūpyakakambalaiḥ || 7 ||
[Analyze grammar]

puṣpahārairhīrakādyairamūlyavastubhistathā |
gopure catvare saṃge haṭṭake mārgasannidhau || 8 ||
[Analyze grammar]

aṃgaṇe sarvathā lokā apūjayan suvastubhiḥ |
avardhayan śubhā gauryo'kṣatalājābjakesaraiḥ || 9 ||
[Analyze grammar]

hārdikairbhāvanaiścāpi nirīkṣaṇaiḥ sumānasaiḥ |
svāgataṃ sarvato buddhyā cakruḥ kīrtanagītibhiḥ || 10 ||
[Analyze grammar]

rājaprāsādavaryaṃ ca yayau kṛṣṇo'tibhāsvaraḥ |
rājakanyāḥ pañca kṛṣṇahastaṃ jagṛhurādarāt || 11 ||
[Analyze grammar]

rājñī pupūja deveśaṃ jāmātāraṃ tadā mudā |
dadau dānāni subhagā vividhāni pupūja ca || 12 ||
[Analyze grammar]

dadau kanyāḥ pañca kṛṣṇanārāyaṇāya tatra ha |
utsavaṃ ca śubhaṃ cakre rājā kṛtārthatāṃ vahan || 13 ||
[Analyze grammar]

tataḥ pradhānasaudhāni prajāgṛhāṇi sarvaśaḥ |
śreṣṭhināṃ mandirodyānagṛhādīni yayau hariḥ || 14 ||
[Analyze grammar]

bhagavān śrīharistatra sarvatra pūjitaḥ prabhuḥ |
īśāno brahmapatnyaśca gauryo maharṣayastathā || 15 ||
[Analyze grammar]

sarve'pi pūjitāstasyāṃ nagaryāṃ nāgarairmudā |
gaurībhiḥ pūjitaṃ kṛṣṇakuṭumbaṃ bhāvavastubhiḥ || 16 ||
[Analyze grammar]

tato harirnijāvāsaṃ cāyayau sainyaśobhitaḥ |
jalapānaṃ cakārā'tha sabhāṃ cakāra tatra ca || 17 ||
[Analyze grammar]

upādideśa ca janān rādhike kṛṣṇavallabhaḥ |
dharmaḥ pālyaḥ sadā bhaktairarthastena prajāyate || 18 ||
[Analyze grammar]

kevalārthaparo janturacireṇa vinaśyati |
vittaṃ dattaṃ ca vā nyastamasthāne ced vinaśyati || 19 ||
[Analyze grammar]

hiṃsārthaṃ yojitaṃ cāpi pāpāyaiva prakalpate |
yadvā''tmano'pi hiṃsāṃ vā kurute hiṃsakaṃ bhavat || 20 ||
[Analyze grammar]

dharma ūdho bhavatyeva mā chindyāttaṃ kadācana |
ūdhaśchede payolābho kṣīrārthino na jāyate || 21 ||
[Analyze grammar]

ūdhaso'rthamayaṃ dugdhaṃ pragṛhṇīyād vivekavān |
dugdhaṃ dogdhryāḥ sevanena prāpyate nityamuttamam || 22 ||
[Analyze grammar]

evaṃ pṛthvīmupāyena bhuñjāno labhate phalam |
satīṃ gāṃ ca tanuṃ dharmaṃ bhuñjāno labhate phalam || 23 ||
[Analyze grammar]

dogdhrīṃ dhānyaṃ suvarṇaṃ ca rakṣayet pṛthivīṃ ca tām |
dharmaṃ nityaṃ rakṣayecca dogdhrīṃ matvā vivekavān || 24 ||
[Analyze grammar]

bhūtānāṃ rakṣaṇaṃ dharmo dayā sā paramā matā |
dayādharmeṇa kartā vai taratyasārasāgaram || 25 ||
[Analyze grammar]

bhītānāṃ rakṣaṇaṃ kāryaṃ rakṣāphalaṃ sulabhyate |
daśavarṣasahasrāṇi svarge vāsātmakaṃ hi tat || 26 ||
[Analyze grammar]

sviṣṭiḥ svadhītiḥ sutapā yān lokān jayate tataḥ |
tāneva dayayā prājño jayate dharmamācaran || 27 ||
[Analyze grammar]

devatāḥ pitaraḥ santo jīvanti dānadharmaṇā |
anyabhūtāni jīvanti dayāgārhasthyadharmaṇā || 28 ||
[Analyze grammar]

chāyāyāmapsu vāyau ca sukhamuṣṇe pramelane |
agnau vāsasi sūrye ca sukhaṃ śīte pramelane || 29 ||
[Analyze grammar]

śabde sparśe rase rūpe gandhe ca ramate manaḥ |
uṣṇe śītaṃ sādhurūpaṃ prāptavyaṃ sukhadaṃ hṛdi || 30 ||
[Analyze grammar]

śīte coṣṇaṃ kṛṣṇarūpaṃ prāptavyaṃ sukhadaṃ sadā |
teṣu bhogeṣu nā'sakto labhate sukhamuttamam || 31 ||
[Analyze grammar]

anye dharmāḥ śītajānāmanye coṣṇanivāsinām |
uṣṇasthānāṃ snānajaṃ ca phalaṃ yat syācchubhapradam || 32 ||
[Analyze grammar]

śītasthānāṃ yajñadānaistato'dhikaṃ phalaṃ bhavet |
arthadānaṃ mataṃ puṣṭipradaṃ dehasya tuṣṭaye || 33 ||
[Analyze grammar]

artho dvedhā dhanarūpaḥ sukhado'tra bhavet khalu |
parārtho mokṣarūpastu śāśvatikasukhapradaḥ || 34 ||
[Analyze grammar]

abhayasya pradātustu phalaṃ sarvottamottamam |
nahi prāṇasamaṃ dānaṃ mokṣadānaṃ tato'dhikam || 35 ||
[Analyze grammar]

ahaṃ śrībālakṛṣṇo vai svāmiśrīkṛṣṇavallabhaḥ |
dadāmi mokṣadānaṃ ca prāṇadānaṃ dhanādi ca || 36 ||
[Analyze grammar]

śreṣṭhaṃ madhyaṃ kaniṣṭhaṃ ca trayametadvibhajyate |
mokṣadānaṃ paraṃ dānaṃ dātavyaṃ sarvathā bhuvi || 37 ||
[Analyze grammar]

grahītavyaṃ tu taddānaṃ nityānandapradaṃ tu yat |
anyā''dāne bhaved vyādhirmokṣadāne vinaśyati || 38 ||
[Analyze grammar]

mokṣadāne brahmadānaṃ brahmabhūtaṃ karoti hi |
brahmavṛkṣo rakṣyamāṇo madhuhema dadāti vai || 39 ||
[Analyze grammar]

brahmadānaparaṃ dānaṃ nādhikaṃ sṛṣṭimaṇḍale |
mokṣadānaṃ brahmadānaṃ brahmāhaṃ māṃ dadāmi ca || 40 ||
[Analyze grammar]

dharmo'haṃ cārtharūpo'haṃ mokṣo'haṃ mokṣado'pyaham |
mokṣātmānaṃ dadāmyeva mumukṣave prasāditaḥ || 41 ||
[Analyze grammar]

striyaṃ vā brahma vā hanyāt sādhuṃ hanyāttu yo ghṛṇī |
tatpāpaiḥ kriyamāṇaiśca sṛjyate sa daridrakaḥ || 42 ||
[Analyze grammar]

īśāno rudradevaśca hinastyasādhupāpinaḥ |
sādhūn rakṣati sarvātmā madrūpo rudra īśvaraḥ || 42 ||
[Analyze grammar]

ātmā rudro nijaḥ proktaḥ pāpaṃ hanyād yadā svataḥ |
pāpaṃ dveṣo vañcanādi cātmaghātādi nāśayet || 44 ||
[Analyze grammar]

ātmaghāto mokṣaghātastaṃ na kuryāt kadācana |
ātmā svārthī bhavennityaṃ mokṣārthī matsamāgamāt || 45 ||
[Analyze grammar]

dehabhāvaṃ na coheta miśrabhāvaṃ parityajet |
śuṣkairārdraṃ dahyate'pi miśritaṃ ced bhaved yadi || 46 ||
[Analyze grammar]

ātmā duḥkhī jāyate'pi dehamiśro bhaved yadi |
pāpakṛdbhiḥ kathaṃcicca na syānmiśro vivekavān || 47 ||
[Analyze grammar]

rāgadveṣau pāparūpau tyaktavyau muktimicchatā |
pramādamohau pāpau ca tyaktavyau bhūtimicchatā || 48 ||
[Analyze grammar]

puṇyalokaḥ svayaṃ svargaḥ sukhī cātmā divaṃ matam |
pāpaloko'tra nirayo duḥkhī cātmā hyadho mataḥ || 49 ||
[Analyze grammar]

pṛthvī sādhūṃstathā'sādhūn sandhārayati sadṛśī |
sūryaḥ sādhūṃstathā'sādhūn karoti tāpanaṃ samaḥ || 50 ||
[Analyze grammar]

jalaṃ tṛptān karotyeva sādhūnasādhukānapi |
vātaḥ prāṇaṃ sparśanaṃ ca samaṃ karoti dehiṣu || 51 ||
[Analyze grammar]

āpaḥ punanti sarvāṃśca sādhvasādhūn samānataḥ |
atra loke tathā cāsti phalaloke tu bhinnatā || 52 ||
[Analyze grammar]

puṇyaśālikṛte vāri śītaṃ tatropasarpati |
apuṇyasya kṛte vāri dṛṣṭimārgaṃ na gacchati || 53 ||
[Analyze grammar]

puṇyaśālikṛte pṛthvī komalāstaraṇānvitā |
apuṇyasya kṛte pṛthvī kaṇṭakakarkarānvitā || 54 ||
[Analyze grammar]

puṇyaśālikṛte vāyuḥ śītalo gandhisaṃspṛśaḥ |
apuṇyasya kṛte vāyurviṣolbaṇo'tidāruṇaḥ || 55 ||
[Analyze grammar]

puṇyaśālikṛte sūryo yathāpekṣoṣṇatāpradaḥ |
apuṇyasya kṛte sūryo dāhako bhasmasātkaraḥ || 56 ||
[Analyze grammar]

ityevaṃ cāntaraṃ loke phalāḍhye vartate sadā |
puṇyaloko madhumāṃśca ghṛtādaḥ svarṇabhūṣaṇaḥ || 57 ||
[Analyze grammar]

amṛtādo modayukto jarāmṛtyuvivarjitaḥ |
pāpasya loko nirayastamoduḥkhasutāpanaḥ || 58 ||
[Analyze grammar]

kṣuttṛḍvyāptaḥ śokakośaḥ kṣaṇamṛtyuvaśaṃgataḥ |
taṃ lokaṃ gantumicched yo vivekabhraṣṭa eva saḥ || 19 ||
[Analyze grammar]

puṇyalokaṃ prayātuṃ yo vāñcched vivekavān hi saḥ |
śāśvataṃ ca paraṃ lokaṃ mama dhāmā'kṣarābhidham || 60 ||
[Analyze grammar]

gantumicchettu yaḥ prājño mumukṣūttama eva saḥ |
nityapūjo brāhmaṇastallokaṃ samabhigacchati || 61 ||
[Analyze grammar]

nityaṃ dānī makhī rakṣī pūjī kṣatro'pi gacchati |
udyamī copakārī ca dharmī vaiśyo'pi gacchati || 62 ||
[Analyze grammar]

hitī sevī ca santoṣī yāti śūdro'pi śeṣabhuk |
tatra tatrā'nusandhānaṃ mama bhaktyātmakaṃ smṛtam || 63 ||
[Analyze grammar]

ājñāṃ vahate niyato guroryo'skhalito janaḥ |
tasya siddhirbhavatyeva gurobarlānna saṃśayaḥ || 64 ||
[Analyze grammar]

alpaṃ ca sārabhūtaṃ ca karaṇīyaṃ viśeṣataḥ |
yena siddhirdrutaṃ śreyaḥpradā bhavati dehinaḥ || 65 ||
[Analyze grammar]

yeṣāṃ śrībhagavān rakṣyo yeṣāṃ rakṣyaṃ ca kīrtanam |
mama bhaktāstathā rakṣyāste rakṣyā mama sarvadā || 56 ||
[Analyze grammar]

yeṣāṃ purogamā bhaktāḥ santo brahmaparaṃ tvaham |
yadgṛhe bhaktakanyāśca te rakṣyā mama sarvadā || 67 ||
[Analyze grammar]

na kālāt karmatasteṣāṃ māyāto yamato bhayam |
yoṣāṃ cāsmi gṛhe cāhaṃ hṛdaye pūjitaḥ sadā || 68 ||
[Analyze grammar]

sādhūn rakṣet sadā rājā te hi rakṣanti rakṣitāḥ |
āśīreṣāṃ bhaved dhāmapradātrī bandhanāśinī || 69 ||
[Analyze grammar]

dānena tapasā yajñairbhaktyā damena sevayā |
sādhavo vā gṛhasthā vā kṣemamiccheyurātmanaḥ || 70 ||
[Analyze grammar]

apāre pārakartā yaścā'plave plavado'pi yaḥ |
yamāśrityā'tighore'tra saṃsāre sukhino janāḥ || 71 ||
[Analyze grammar]

tyāgī vāpi gṛhī vāpi naro nārī ca vā bhavet |
tārakaṃ bāndhavaṃ matvā sādhuṃ taṃ paripūjayet || 72 ||
[Analyze grammar]

parameśaṃ tathā santaṃ jñānadaṃ ca guruṃ prabhum |
satīṃ sādhvīṃ pūjayecca mokṣado hi yato guruḥ || 73 ||
[Analyze grammar]

kiṃ tairye vṛṣabhā nohyāḥ kiṃ dhenvā vā'pyadugdhayā |
kiṃ patnyā vandhyayā lābhaḥ ko'rthā rājñā'pyarakṣatā || 74 ||
[Analyze grammar]

kiṃ taddhanena dehena sevā sādhorna me bhavet |
kiṃ rājyena ca śuṣkeṇa kiṃ dasyugrastasampadā || 75 ||
[Analyze grammar]

kiṃ niḥsnehena bhogyena kiṃ janu yanna muktidam |
yathā kāṣṭhakṛto hastī śārdūlaścarmakṛd yathā || 76 ||
[Analyze grammar]

yathā ṣaṇḍho yathā kṣāraṃ kṣetraṃ nirvidyako yathā |
yathā meghā''ḍambaraśca kṣatraṃ balavivarjitam || 77 ||
[Analyze grammar]

yathā vrataṃ dānahīnaṃ bhaktaḥ snehavihīnakaḥ |
gururjñānādiśūnyaśca sarvepyete nirarthakāḥ || 78 ||
[Analyze grammar]

saphalaṃ mokṣadaṃ sarvaṃ niṣphalaṃ tadvivarjitam |
ātmalābho na vai yatra sa lābho hānirucyate || 79 ||
[Analyze grammar]

ātmalābhaḥ paro lābhaḥ paramātmasamarpaṇam |
mokṣalābho bhavettena satyalābho mato hi saḥ || 80 ||
[Analyze grammar]

sevayantu sato nityaṃ bhajantu māṃ sadā janāḥ |
rakṣayantu svakaṃ dharma mama dhāma prayāntvapi || 81 ||
[Analyze grammar]

bhavatāmastu vai svasti loke cātra paratra ca |
ityuktvā virarāmā'tha rājā pupūja taṃ prabhum || 82 ||
[Analyze grammar]

prajāścānarcayāmāsurbahuvastubhirādarāt |
rājñī pūjāṃ cakārātha śrīhareḥ kanyakāyutā || 83 ||
[Analyze grammar]

tisraḥ kanyā harerhastaṃ jagṛhuḥ patibhāvitāḥ |
sārthakaṃ ca januścakruḥ prāpya śrīpuruṣottamam || 84 ||
[Analyze grammar]

bhojanaṃ pradadau rājā haraye ca kuṭumbine |
mahīmānebhya evāpi tataḥ svo bubhuje nṛpaḥ || 85 ||
[Analyze grammar]

cakāra sumahāntaṃ cotsavaṃ rātrau prajāyutaḥ |
nṛtyāni kārayāmāsa vādyabhaktyādibhiḥ saha || 86 ||
[Analyze grammar]

rātrau subhojanaṃ labdhvā haryādyāste viśaśramuḥ |
prātaḥ samutthitā vādyaravairmaṃgalaniḥsvanaiḥ || 87 ||
[Analyze grammar]

kṛtāhnikāstu haryādyā gantuṃ sajjāstadā'bhavan |
mantraṃ harirdadau tatra prajābhyastūrṇamarthitam || 88 ||
[Analyze grammar]

rājā śrīharaye svarṇaṃ yautakaṃ bahudhā dadau |
upadāḥ pradadau cāpi hariścāpi dhanaṃ tadā || 89 ||
[Analyze grammar]

lātavāyarṣiṇe prādād yathāyogyaṃ prapūjanam |
rājā dadau vidāyaṃ ca dugdhapānottaraṃ tataḥ || 90 ||
[Analyze grammar]

harirvimānamāruhya tūrṇaṃ śṛṇvan jayadhvanim |
ambare cā'bhavat sarvakuṭumbena samanvitaḥ || 91 ||
[Analyze grammar]

anyayānāni sarvāṇi cāmbare tvabhavaṃstadā |
rājā sainyena sanmānaṃ kṛtavān samayocitam || 92 ||
[Analyze grammar]

phenatantunṛpaścāpi phālanādo munistadā |
ājagmatuḥ samānetuṃ nijarājyaṃ satāṃ patim || 93 ||
[Analyze grammar]

haristenārthitastūrṇaṃ bahumānapuraḥsaraḥ |
vyomnā sarvān prayujyaivā''śīrvādaiḥ prayayau tadā || 94 ||
[Analyze grammar]

anyānyapi vimānāni yayustūrṇaṃ tadāmbare |
phenatantumahārājarāṣṭramullaṃghya khāḍikām || 95 ||
[Analyze grammar]

tūrṇanayānadītīre saṃgamasthe manohare |
nagare trinayākhye tatsamīpodyānamaṇḍale || 96 ||
[Analyze grammar]

rājā puraḥ pragatvaiva sainyasanmānamācarat |
rājadarśitamārgeṇa harirnaijaṃ vimānakam || 97 ||
[Analyze grammar]

avātārayadudyāne rājasaudhasya sannidhau |
vimānāni tathā'nyāni cāvaterustadā'mbarāt || 98 ||
[Analyze grammar]

tadā vādyānyavādyanta jayaśabdāstathā'bhavan |
puṣpavṛṣṭiḥ prajānāṃ cā'bhavadvimānasannidhau || 99 ||
[Analyze grammar]

rādhike kīrtanānyeva gauryo jaguḥ prajājanāḥ |
svāgataṃ paramaṃ rājā cakre yāntrikasadravaiḥ || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne rāyagāmalarāṣṭre rigānagaryāṃ bhramaṇaṃ pūjanamupadeśanaṃ bhojanaṃ viśramaṇaṃ rātriyāpanaṃ caturdaśīprātardugdhādipānottaraṃ phenatantunṛparāṣṭrābhigamanamityādinirūpaṇanāmā |
pañcanavatyadhikaśatatamo'dhyāyaḥ || 195 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 195

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: