Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 194 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike viṣṇutulyāyāstaṭe viśālavartule |
udyāne śrībālakṛṣṇo vimānād bahirāyayau || 1 ||
[Analyze grammar]

rājā puṣpasrajaḥ kaṇṭhe dadau nārāyaṇasya ha |
ṛṣirhārān dadau rājñī pradhānādyā daduḥ srajaḥ || 2 ||
[Analyze grammar]

supuṣpaiḥ prajayā kṛṣṇo vardhitastvakṣatādibhiḥ |
gucche kare nyadhād rājā śrīkṛṣṇavallabhaprabhoḥ || 3 ||
[Analyze grammar]

gandhasārādikaṃ gandhijalaṃ veṣe'pyadāttadā |
pādau prakṣālya rājādyā amṛtaṃ ca papustataḥ || 8 ||
[Analyze grammar]

varasiṃho nṛpaḥ kṛṣṇaṃ yantragantryāṃ nyaṣādayat |
kuṭumbaṃ dīrghagantryāṃ ca maharṣīn vātagāsu ca || 5 ||
[Analyze grammar]

brahmapriyā gajayāneṣveva rājā nyaṣādayat |
mahīmānayutaṃ śaṃbhuṃ śārabheyarathe śubhe || 6 ||
[Analyze grammar]

nyaṣādayattato vādyaiḥ sainyasatkārabodhanaiḥ |
vāśīlāyāṃ nagaryāṃ vai hariṃ cā'bhrāmayannṛpaḥ || 7 ||
[Analyze grammar]

gopure'pūjayat kṛṣṇaṃ tato rājakuṭumbakam |
pradhānāścatvare kṛṣṇaṃ pupūjuśca kuṭumbinaḥ || 8 ||
[Analyze grammar]

śreṣṭhinastvāpaṇāgreṣu sthānino mārgasaṃgame |
prajāḥ sarvā mahāmārge pupūjuḥ kṛṣṇavallabham || 9 ||
[Analyze grammar]

tadānīṃ yoṣito gauryaḥ samārūkṣan nijālayān |
hariṃ vilokayantyaścā'vākiran puṣpakairharim || 10 ||
[Analyze grammar]

procuḥ parasparaṃ gauryo hṛṣṭāḥ śāntiṃ gatāstadā |
netrāyataphalaṃ prāpya tadvīkṣākṛṣṭamānasāḥ || 11 ||
[Analyze grammar]

karuṇātinoditasudattadarśanaṃ |
lalanā śarīribhiragamyadarśanam |
prasamīkṣyasundarataraṃ hariṃ nvamuṃ |
saphalaṃ svakaṃ kuruta janma mā ciram || 12 ||
[Analyze grammar]

viṣayātilubdhamavaśaṃ pravāsanaṃ |
nahi mānasaṃ samupagacchati sthitim |
iti cāti lubdhamavaśaṃ pradarśanā |
nnanu yoṣito bhavati mādhavaḥ svayam || 13 ||
[Analyze grammar]

praṇamatsurādhipatibhūpatīśadhṛk |
mukuṭāgrakalgikṛtayogitāsanam |
caraṇāravindayugalaṃ satīnutaṃ |
kamalādhṛtaṃ kuruta mānase nvidam || 14 ||
[Analyze grammar]

paradhāmni yaśca śubhadivyavigrahaḥ |
parivarṇito'sti nigamairguṇāśrayaḥ |
vibhavarddhirūpaguṇakaiḥ prapūritaḥ |
prabhayāvṛtaṃ kuruta mānase nvimam || 15 ||
[Analyze grammar]

bahukāntisaṃbhṛtamimaṃ hi sundaraṃ |
bahupuṣṭavigrahamimaṃ grahāśrayam |
abalāḥ punarna tu gataṃ tvavāpsyatha |
tadayaṃ sadā svahṛdaye nigṛhyatām || 16 ||
[Analyze grammar]

vadanāmbujaṃ vividhatāpanāśanaṃ |
mitamandamiṣṭahasanātilobhanam |
bhuvi muktidaṃ ca paralokamuktidaṃ |
nviṣapūrṇacandrasukhadaṃ nipīyatām || 17 ||
[Analyze grammar]

puruṣottamo'yamatikarṣati drutaṃ |
hṛdayaṃ tathendriyagaṇaṃ ca cetanam |
tamavetya kāntamiha śāśvataṃ prabhuṃ |
hṛdaye milantu militaḥ prabhujyatām || 18 ||
[Analyze grammar]

hṛdayasthito bahirupāgato hyayaṃ |
kusumaiśca mānasabharaiḥ prapūjyatām |
ratiratnahīrakasamarpaṇairayaṃ |
parirabdha āli militaḥ prasevyatām || 19 ||
[Analyze grammar]

itthaṃ gītayaśāḥ kṛṣṇo bhramitvā nagarīṃ tataḥ |
rājaharmyaṃ samāyāto vandito nāgarairjanaiḥ || 20 ||
[Analyze grammar]

rājā tūrṇaṃ hareḥ pādau pūjayāmāsa candanaiḥ |
akṣataiḥ kusumaiścāpi hariḥ siṃhāsane'bhavat || 21 ||
[Analyze grammar]

niṣīdantaṃ puṣpahāraiḥ kusumaistaṃ vavarṣa ha |
lokaḥ premabharairhadbhiḥ sthiranetro dadarśa ca || 29 ||
[Analyze grammar]

sabhā'timahatī tatra kṛtā śrīparamātmanā |
upādideśa ca tadā janatāhitahetave || 23 ||
[Analyze grammar]

bhagavān parameśo yo rājate parame'kṣare |
kṛpayā sa samāyāti nijaprajāvanāya vai || 24 ||
[Analyze grammar]

prajāḥ putryo bhagavataḥ pālanīyāśca mātṛvat |
poṣaṇīyāḥ sukhanīyā netavyāścākṣaraṃ padam || 25 ||
[Analyze grammar]

sarvāvatāradhartā'haṃ śrīsvāmikṛṣṇavallabhaḥ |
māyāṃ pramṛdya loke'tra varte bhavatpragocaraḥ || 26 ||
[Analyze grammar]

kāṃbhareyo rādhikeśo lakṣmīpadmāvatīpatiḥ |
māṇikīśaḥ ramānāthaḥ svayaṃ gopālanandanaḥ || 27 ||
[Analyze grammar]

brahmapriyāṇāṃ kāntaśca sarvasṛṣṭipatiḥ prabhuḥ |
sadguṇāmaṃjulāhaṃsālalitāvijayāpatiḥ || 28 ||
[Analyze grammar]

yatra vāso'tra loke'pi me tad dhāmamayaṃ bhavet |
nārāyaṇanivāsena bhūmivaikuṇṭhasadṛśī || 29 ||
[Analyze grammar]

jāteyaṃ bhagavān heturdivyatve divyabhāvini |
tathā bhakto'pi me hetuḥ saddeśādisamarjane || 30 ||
[Analyze grammar]

rājā bhakto bhaveccedvai tatra kṛtayugo bhavet |
nītidharmayuto rājā kṛtaṃ pravartayet khalu || 31 ||
[Analyze grammar]

tatra vai sarvavarṇānāṃ nā'dharme jāyate matiḥ |
kṣemaṃ prajānāṃ subhagaṃ sarvadā hi pravartate || 32 ||
[Analyze grammar]

satkarmāṇi samastāni kriyante tu dvijātibhiḥ |
susukhāḥ ṛtavaḥ sarve bhavantyapi nirāmayāḥ || 33 ||
[Analyze grammar]

prasīdanti mānavāśca hṛdā ca manasā girā |
na jāyante vyādhayaśca nālpāyurjāyate janaḥ || 34 ||
[Analyze grammar]

kṛpaṇā na janāstatrā'patikā na ca yoṣitaḥ |
pṛthvī cāpi vinā kṛṣṭiṃ janayatyeva sasyakam || 35 ||
[Analyze grammar]

oṣadhayaḥ phalantyeva kṣmārasena sukhapradāḥ |
tvakpatraphalamūlāni vīryavanti bhavantyapi || 36 ||
[Analyze grammar]

dharma eva sukhaṃ caiva tṛptiścaiva gṛhe gṛhe |
jane jane ca viśvāsaḥ sukhaṃ nodvejanaṃ kvacit || 37 ||
[Analyze grammar]

evaṃ rājā dharmayuktaḥ satyakālasya kāraṇam |
yadāṃ'śaṃ tyajate rājā dharmasyaiva tadā bhavet || 38 ||
[Analyze grammar]

tretānāmayugaścātra mānaveṣu sthale sthale |
aśubhāṃśaścaturthāṃśastāvanmānaṃ ca kaṣṭakṛt || 39 ||
[Analyze grammar]

kṛṣṭapacyā bhūrbhavecca tribhāgaphaladā tadā |
sarvaṃ tribhāgaphaladaṃ phalgu bhāge caturthake || 40 ||
[Analyze grammar]

sukhe tatsādhane cāpi labdhavye viṣaye'pi ca |
sarvaṃ pūrṇaṃ na phalati tretāheturnṛpo yadā || 41 ||
[Analyze grammar]

ardhaṃ rājā yadā dharmaṃ nītiṃ tyajati vai tadā |
dvāparaṃ nṛpatau prāptaṃ prajāsvevaṃ pravartate || 42 ||
[Analyze grammar]

meghe'raṇye ṛtau vṛkṣe rase goṣu pravartate |
aśubhāṃśau bhavetāṃ dvau śubhāṃśau dvau matau tadā || 43 ||
[Analyze grammar]

sarvaṃ cārdhaṃ phalatyeva bāhyaṃ vā'ntaramityapi |
svakīyaṃ vā ca pārakyaṃ daivaṃ vā'daivamityapi || 44 ||
[Analyze grammar]

svārthaṃ vā'tha parārthaṃ vā cārdhaṃ phalati sarvathā |
ardhā pṛthivī phalati sasyeṣvardhakaṇarddhitā || 45 ||
[Analyze grammar]

yadā rājā tyajatyeva tryaṃśaṃ dharmaṃ tadā bhuvi |
ṛtau rase jane vṛkṣe kārye phale ca pādatā || 46 ||
[Analyze grammar]

tryaṃśe niṣphalatā bodhyā cāṃ'śe'pi niścayo nahi |
evaṃ vai vartate rājā tadā tiṣyaḥ pravartate || 47 ||
[Analyze grammar]

prajā kliśnātyayogena tadā'dharmaparā janāḥ |
sarveṣāṃ mānavānāṃ vai svadharmāccyavate manaḥ || 48 ||
[Analyze grammar]

kalāvadharmo balavān gṛhe gṛhe jane jane |
bhikṣavo varṇasarvasvā bhṛtyāśca sārvavarṇikāḥ || 49 ||
[Analyze grammar]

varṇasāṃkaryabhūyiṣṭhaṃ yogakṣemau na vai kvacit |
satkarmāṇi na vidyante kuto vaidikavārtikā || 50 ||
[Analyze grammar]

ṛtavaścā'sukhāḥ sarve bhavantyāmayino janāḥ |
asatye vijayaṃ manyamānāstiṣṭhanti sarvadā || 51 ||
[Analyze grammar]

hrasanti mānavānāṃ tu rūpasvaramanāṃsyapi |
vyādhayo nūtanāstatra mriyante cālpakālinaḥ || 52 ||
[Analyze grammar]

vidhavā vidhurāḥ prāyo bhavanti bahavo janāḥ |
nindyā eva prajāḥ prāyaḥ sukhaśāntivivarjitāḥ || 53 ||
[Analyze grammar]

pārśve varṣati parjanyaḥ pakṣe'vagrahakārakaḥ |
kvacitsasyakaṇotthāṇaṃ kvaciccāṃkuradagdhatā || 54 ||
[Analyze grammar]

rasāḥ kṣayaṃ gatāḥ syuśca yadā rājñi kalirbhavet |
prajārakṣāhano bhūpāḥ kalikośā bhavanti vai || 15 ||
[Analyze grammar]

rājā kṛtasya sraṣṭā vai tretāyā dvāparasya ca |
kaleśca sraṣṭā rājaiva kāraṇaṃ yugaparyaye || 56 ||
[Analyze grammar]

kṛtasya karaṇād rājā svargamuttamamaśnute |
tretāyāḥ karaṇād rājā tryaṃśaṃ svargaṃ samaśnute || 57 ||
[Analyze grammar]

dvāparasyā'rjanād rājā'rdhaṃ sukhaṃ samavindati |
kaleḥ pravartanāt kleśaṃ rājyanāśaṃ ca vindati || 58 ||
[Analyze grammar]

evaṃ kalau pāpameva bhuṃkte rājā hi rākṣasaḥ |
tato yātyeva narake vasatyeva ciraṃ samāḥ || 59 ||
[Analyze grammar]

prajānāṃ kalmaṣaṃ bhuṃkte duḥkhaṃ bhuṃkte'pyasīmakam |
pāpaṃ cāpyapakīrtica bhuṃkte duḥkhaparamparām || 60 ||
[Analyze grammar]

tasmānnītyā sadā rājñā vartitavyaṃ kṛtādivat |
careddharmānasaṃmohān kuryāt snehaṃ vibandhanāt || 61 ||
[Analyze grammar]

labhedarthaṃ ca nirlobhāccaret kāmaṃ sadārtavāt |
brūyāt priyaṃ na kārpaṇyāt parakramenna katthanāt || 62 ||
[Analyze grammar]

dadyāt kupātrado na syāt syād gaṃbhīro na nimnagaḥ |
milet sarvairanāryaiśca gṛhṇīyānnāpyanītitaḥ || 63 ||
[Analyze grammar]

acāro na bhavet kvāpi kāryaṃ kuryānna pīḍayet |
arthaṃ vadenna duṣṭeṣu guṇān vadenna cātmanaḥ || 64 ||
[Analyze grammar]

ādadyānna daridrebhyo nāśrayaṃ duḥsataścaret |
avimṛśya daṇḍayenna rahasyaṃ na prakāśayet || 65 ||
[Analyze grammar]

visṛjenna tu duṣṭebhyo viśvasennāpakāriṣu |
īrṣyāśūnyo bhaveccāpi dāreṣvapi prajāsvapi || 66 ||
[Analyze grammar]

strīḥ saṃseveta nātyarthaṃ mṛṣṭaṃ bhuñjīta nā'hitam |
mānayet pūjyavargāśca gurūn sevet bhāvataḥ || 67 ||
[Analyze grammar]

devān prapūjayed bhaktyā śriyaṃ cecchedaninditām |
dākṣyaṃ kuryād yathāpekṣaṃ mārdavaṃ kālaviccaret || 68 ||
[Analyze grammar]

sāntvayet hārdalābhāyā'nugṛhṇīyāt samṛddhaye |
praharet tattvamājñāya kṛtvā paścānna śocayet || 69 ||
[Analyze grammar]

krodhaṃ kuryānnānyathā vai mārdavaṃ gṛhṇīyānna ca |
sataḥ seveta satataṃ śāntaye mokṣaṇāya ca || 70 ||
[Analyze grammar]

samādhyarthaṃ paṇḍitāṃśca seveta satataṃ nṛpaḥ |
evaṃ buddhiṃ praseveta prātarutthāya nirjane || 71 ||
[Analyze grammar]

seveta cāntarātmānaṃ māṃ yathārthapradarśine |
catvāriṃśadguṇaiḥ rājā devatvamiva rājatām || 72 ||
[Analyze grammar]

vikāsayitumarhaḥ syāt tasmānnītiyuto bhavet |
māṃ sadā sarvathā sākṣye cāntare saṃsmarennṛpaḥ || 73 ||
[Analyze grammar]

tataḥ sarvaṃ prakurvīta satyayugaprado'smyaham |
asanmārgapravṛttasyoddhārako'haṃ bhavāmi ca || 74 ||
[Analyze grammar]

saṃśayapaṃkamagnasyonnetā'smyahaṃ janārdanaḥ |
akāryajālagrathanāgatasyā'haṃ vimocakaḥ || 75 ||
[Analyze grammar]

apāraṅgamagantuśca pāraṅgamaka ityaham |
bhavāmyeva sadā tasmāt sevanīyo'hamāśrayaḥ || 76 ||
[Analyze grammar]

rājā'thavā prajā putraḥ putrī vā kāryayoginaḥ |
vistareṇa tu dharmāṇāṃ na jātvantamavāpnuyuḥ || 77 ||
[Analyze grammar]

taiḥ sadā'nuṣṭheyake'rthe sandigdhe nāntavartini |
praṣṭavyā dharmaniṣṭhāśca śrutavantaḥ surottamāḥ || 78 ||
[Analyze grammar]

pratyutthāyopasaṃgṛhya caraṇāvabhivādya ca |
nivedanīyāḥ kāryārthe nārāyaṇasmṛtestathā || 79 ||
[Analyze grammar]

gopāyitāraṃ dātāraṃ dharmanityamatandritam |
akāmadveṣasaṃyuktamanurajyanti mānavāḥ || 80 ||
[Analyze grammar]

matparaṃ sādhusevaṃ ca madarthakṛtayatnakam |
mayi nyastasamastaṃ ca bhūtānyanusaranti hi || 81 ||
[Analyze grammar]

tasmānniruktasṛtyā ca bhāvyaṃ rājñā prajājanaiḥ |
tathā saukhyaṃ bhavedatra paratrāpi gatirbhavet || 82 ||
[Analyze grammar]

rājā prajā bhaved yo vā ko vā'pyatra tu dehavān |
dehadaṃ māṃ bhajennityaṃ sa syāt sukhī na cetaraḥ || 83 ||
[Analyze grammar]

dharmā arthāśca kāmāśca mokṣe yena niyojitāḥ |
yojitaḥ sa bhavatyeva naisargānmayi mādhave || 84 ||
[Analyze grammar]

evaṃ sarve prakurvantu kāryāṇi manmayāni ha |
bhuktirmuktirbhavatyeva nātra kāryā vicāraṇā || 85 ||
[Analyze grammar]

ityuktvā bhagavān kṛṣṇo mantraṃ dadau tadā nijam |
virarāma tataḥ svāmī sarvamānasatṛptidaḥ || 86 ||
[Analyze grammar]

rājñī ca rājakanyāśca pupūjuḥ parameśvaram |
pañcakanyāstadaivā'sya hastaṃ jagṛhurādarāt || 87 ||
[Analyze grammar]

kāntaṃ prāpya parānandaṃ lebhire pañcagaurikāḥ |
rājā mumude'tyarthaṃ ca rājñī mene kṛtārthatām || 88 ||
[Analyze grammar]

hareḥ pūjā kṛtā lokaiḥ sabhāvisarjanaṃ hyabhūt |
harirbhojanamāsādya viśrāntimāpa cālaye || 89 ||
[Analyze grammar]

mahīmānāḥ samastāśca viśrāntiṃ lebhire bhṛśam |
rātriṃ nināya bhagavān pālanādāya carṣaye || 90 ||
[Analyze grammar]

datvopadādisāmagrīrgantuṃ sajjo'bhavattadā |
rājā sainyena vādyādyairvidāyaṃ pradadau mahat || 91 ||
[Analyze grammar]

hariṃ rājā puṣpahāraiḥ prātaḥ kṛtāhnikaṃ tadā |
dugdhapānādikaṃ vyadhāpayattato'tipūjanam || 92 ||
[Analyze grammar]

cakārā''rārtrikaṃ cāpi papau pādāmṛtaṃ tataḥ |
hārālirājitavakṣā harirvimānago'bhavat || 93 ||
[Analyze grammar]

mahīmānāḥ samastāścāruruhurvyomagāmiṣu |
vimāneṣu tato vādyānyavādyanta ca bhūriśaḥ || 94 ||
[Analyze grammar]

jayanādairyayustasmād rāyagāmalarāṣṭrakam |
rāyagāmalarājā ca lātavāyamunistathā || 95 ||
[Analyze grammar]

kuṭumbaṃ rājakīyaṃ ca puro gatvā'tiśobhanam |
svāgataṃ śrīhareścāpi sainyaśobhātikāritam || 96 ||
[Analyze grammar]

cakruḥ sarve ninādaiḥ kīrtanairvādyaiḥ sumādibhiḥ |
ākāśe cāgataṃ kṛṣṇavimānaṃ vīkṣya te tadā || 97 ||
[Analyze grammar]

jayanādān pracakruśca yantrīdhvānānakārayan |
goryaḥ sarvā gītinādān madhurānapyagāpayat || 98 ||
[Analyze grammar]

evaṃ sanmānasaubhāgye sthale hyudyānaśobhite |
dvyūnāsarittaṭe puryā rigāyāḥ sannidhau hariḥ || 99 ||
[Analyze grammar]

rājadarśitamārgeṇā'vātārayad vimānakam |
anyānyapi vimānāni cāvaterustadāmbarāt || 100 ||
[Analyze grammar]

rādhike janatāḥ kṛṣṇaṃ vyalokayan sthiradṛśaḥ |
puṣpairavardhayan gītijayadhvānairavardhayan || 101 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne varasiṃhanṛpasya vāśīlānagaryāṃ harerbhramaṇaṃ pūjanaṃ yugopadeśanaṃ bhojanaṃ viśramaṇaṃ nidrottaraṃ trayodaśyāṃ madhyāhnapūrvaṃ rāyagāmalarāṣṭragamanamityādinirūpaṇanāmā |
caturnavatyadhikaśatatamo'dhyāyaḥ || 194 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 194

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: