Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 193 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe tato rājā'vatarantaṃ vimānataḥ |
bhagavantaṃ bālakṛṣṇaṃ puṣpahāraṃ gale dadau || 1 ||
[Analyze grammar]

ratnahāraṃ dadau kaṇṭhe kare gucchaṃ tu puṣpajam |
rājñī sākṣatacandraṃ ca kauṃkumaṃ pracakāra ha || 2 ||
[Analyze grammar]

kumārikāḥ kṛṣṇapādau prakṣālyā'mṛtamāpapuḥ |
rājñaḥ kuṭumbaṃ cāmātyāḥ pradhānādyāḥ prajāstathā || 3 ||
[Analyze grammar]

śrīhareḥ svāgataṃ cakruḥ pūjābhistatra sādaram |
jalapānaṃ ca haraye rājā dadau sugandhimat || 4 ||
[Analyze grammar]

anyānapi janān sarvān jalapānamakārayat |
hariṃ rājā gajayāne sauvarṇe sannyaṣādayat || 5 ||
[Analyze grammar]

kuṭumbaṃ gajayāneṣu maharṣīn vṛṣavājibhiḥ |
vāhiteṣu ramyapaṭṭīgantrīṣu sa nyaṣādayat || 6 ||
[Analyze grammar]

brahmapriyāstu divyāsu paṭṭagantrīṣu bhūpatiḥ |
nyaṣādayattato rājā hastiyāne tvarūruhat || 7 ||
[Analyze grammar]

vālīnāyāṃ nagaryāṃ sasainyo rājā hariṃ prabhum |
abhrāmayad rājamārgeṇānyarathyādicatvare || 8 ||
[Analyze grammar]

agre ḍaṃkakanādo vai yāti coṣṭrasya pṛṣṭhake |
tato vājivaro yāti sadhvajo vāhakānvitaḥ || 9 ||
[Analyze grammar]

tato hastī mahān yāti dundubhidhvānabodhanaḥ |
śṛṃgāritāstu te vāhāḥ śobhante devatā yathā || 10 ||
[Analyze grammar]

tato yāti ratho divyaḥ puttalīcakraśobhitaḥ |
puṣpahārādidānārthaṃ prajāyai kṛṣṇapūjane || 11 ||
[Analyze grammar]

tataḥ svarṇamayī gantrī viśālā yantravāhitā |
yatra jhāṃjhapakhājādimaṇḍalī kīrtanārthinī || 12 ||
[Analyze grammar]

yatra dhvānakarāścāśvavārāḥ sakuntasaddhvajāḥ |
tato yāti mahān hastī yatra rājakumārakāḥ || 13 ||
[Analyze grammar]

tato yānti coṣṭragantryo yatra pradhānajāḥ prajāḥ |
tato yānti siṃhaveṣā vāditranādino janāḥ || 14 ||
[Analyze grammar]

tato vyāghrapraveśāśca vigulādininādinaḥ |
atha saptagajā yānti brahmarṣivāhanāstadā || 15 ||
[Analyze grammar]

tato'śvavārayugalāḥ svarṇaveṣāśca śastriṇaḥ |
vādyayuktagaṇā yānti dundubhyānakadhāriṇaḥ || 16 ||
[Analyze grammar]

paṭahadhrāstato yānti paṭṭaghāśca tataḥ param |
tato gaṇā yathā śaṃbhoḥ śataśo bhṛtyapārṣadāḥ || 17 ||
[Analyze grammar]

tato bhṛtyā rājagantrīvaryāsu vai sahasraśaḥ |
tato vādyāni cānyāni miṣṭamadhurasadravaiḥ || 18 ||
[Analyze grammar]

bodhayanti janān paścād yānti brahmapriyā imāḥ |
tato gantrīṣu sarvāsu gauryaḥ śṛṃgāritā yayuḥ || 19 ||
[Analyze grammar]

tataḥ kuṭumbaṃ kṛṣṇasya gajeṣu yāti śobhitam |
tata īṣānadevaśca gajapṛṣṭhe virājate || 20 ||
[Analyze grammar]

tato rājñī rājamātā svarṇagantryāṃ virājate |
tataḥ kumārakāḥ sarve kumārikāstataḥ param || 21 ||
[Analyze grammar]

gajayantrīṣu rājante tato rājā suśobhitaḥ |
balalīno mahārājaḥ śrīkṛṣṇena tu satkṛtaḥ || 22 ||
[Analyze grammar]

hastiyāne bālakṛṣṇasannidhau rājate puraḥ |
dhṛtachatraḥ pārśvabhāge cāmaradhrau pratiṣṭhataḥ || 23 ||
[Analyze grammar]

pṛṣṭhe mahāśvavārāśca gajavārāḥ prayānti ca |
tato gauryaḥ svarṇaveṣāḥ prayānti maṃgalasvarāḥ || 24 ||
[Analyze grammar]

mastake kṛtakalaśāḥ phalapatrajalānvitāḥ |
yānti gītiparāḥ sarvā rakṣakāśca tataḥ param || 25 ||
[Analyze grammar]

yantradhvānakarāścāpi cānte prayānti vai tadā |
gauryaḥ prajāpriyāścāpi prayānti saṃghaśastadā || 26 ||
[Analyze grammar]

rājamārgāḥ saṃkulitāstadā''san mānavairati |
catvarāścandraśālāścālayāḥ saudhāḥ pratardikāḥ || 27 ||
[Analyze grammar]

vitardyaḥ saṃgamā rathyāyogāḥ pārśvapadasṛtiḥ |
vallabhyaścāṃgaṇānyagārāṇi gopurabhūmikāḥ || 28 ||
[Analyze grammar]

vṛkṣaśākhā durgabhāgā bhittikā gṛhaveṣakāḥ |
koṇāḥ kaphoṇāścottānā madhyabhārā nalājalāḥ || 29 ||
[Analyze grammar]

ucchrayā jīrṇabhāgāśca gaṇḍordhvā gṛhabhūmayaḥ |
udyānā mārgabhāgāśca pārśvaprākāravṛttikāḥ || 30 ||
[Analyze grammar]

sarvaṃ saṃkulitaṃ cāsīnmānavairdarśanārthibhiḥ |
nagarī koṭimānuṣyairmarditā darśanārthakaiḥ || 31 ||
[Analyze grammar]

svargasyendrāvatīnāmnī yathā'śobhata sā purī |
catvarāḥ puṣpastabakaiḥ kṛtrimodyānakīkṛtāḥ || 32 ||
[Analyze grammar]

rathyādvārāṇi ca śṛṃgāritāni gopurādibhiḥ |
haṭṭāṃgaṇāni sarvāṇi śobhitāni ca toraṇaiḥ || 33 ||
[Analyze grammar]

mārgapārśvaprabhāgāśca śobhitāḥ kadalīvanaiḥ |
agārāṇi raṅgavallīsvastikādyaiḥ kṛtāni ca || 34 ||
[Analyze grammar]

mārgoparyantarīkṣaṃ śobhitaṃ patākikādhvajaiḥ |
vāvaṭābhistoraṇaiśca saṃśobhitāḥ subhūmikāḥ || 39 ||
[Analyze grammar]

kalaśaiḥ śrīphalaiścāpi dvāraśākhāḥ suśobhitāḥ |
kanyābhirgauravarṇābhiḥ śobhitā vallabhībhuvaḥ || 36 ||
[Analyze grammar]

śobhitāni gavākṣāṇi mṛgākṣīṇāṃ mukhābjakaiḥ |
saudhā dhavalavarṇāśca vāvaṭābhiḥ suśobhitāḥ || 27 ||
[Analyze grammar]

śikharāṇi ghūmmaṭāni stūpāni vedhakāni ca |
ghaṭīśṛṃgāṇi sarvāṇi śobhitāni śubhadhvajaiḥ || 38 ||
[Analyze grammar]

jayaśabdairvādyaśabdairyantrīdhvānaiḥ sugītibhiḥ |
garjitā daśadikṣveṣā purī vālganikā'bhavat || 39 ||
[Analyze grammar]

gopure rakṣibhiḥ kṛṣṇaḥ pūjitaśca pradhānakaiḥ |
agre sainyaiḥ pūjitaśca rājakīyairjanaistataḥ || 40 ||
[Analyze grammar]

śreṣṭhibhiḥ satkulaiścāpyāpaṇibhiḥ sthānibhistathā |
pūjitaḥ sarvavargaiśca yoṣidbhiśca naraistathā || 41 ||
[Analyze grammar]

upadābhiḥ phalādyaiśca kaṇādyairbhūṣaṇādibhiḥ |
ambaraiḥ kambalādyaiśca hāraiḥ sragbhiḥ suvarṇajaiḥ || 42 ||
[Analyze grammar]

akṣataiḥ kuṃkumaiścāpi ratnahīrakahārakaiḥ |
puṣpaiśca vardhitaḥ kṛṣṇanārāyaṇo'tibhāvataḥ || 43 ||
[Analyze grammar]

evaṃ bhramitvā nagarīṃ rājasaudhaṃ samāyayau |
rājā saṃpūjayāmāsa koṭiratnārpaṇairharim || 44 ||
[Analyze grammar]

rātrau pūjāṃ vratasyaivaikādaśyāṃ pracakāra ha |
jāgaraṇaṃ sabhāyāṃ ca dharmādeśayutaṃ hariḥ || 45 ||
[Analyze grammar]

pracakārotsavayuktaṃ kṛṣṇakīrtanasaṃyutam |
rādhike ca mahīmānāścakrurviśrāntimādarāt || 46 ||
[Analyze grammar]

hariścopādideśaiva sarvān jāgaraṇasthitān |
jāgratyeva nare vratasthite nidrotthadūṣaṇam || 47 ||
[Analyze grammar]

vrataghnaṃ nopasaṃyāti caitajjāgaraṇe phalam |
vrataṃ pūrṇaṃ bhaveccāpi tamobhāvo niruddhyate || 48 ||
[Analyze grammar]

prasahyāpi bhaved bhaktirharau santoṣakāriṇī |
śrīharau toṣite sarvaṃ saphalaṃ mānavaṃ janu || 49 ||
[Analyze grammar]

tadarthaṃ vai vrataṃ loke kartavyaṃ sāvadhāninā |
udaye yā tithistvāste saikādaśī vratarthinī || 50 ||
[Analyze grammar]

sūryasyodayanaṃ matvā kāryā tvekādaśī sadā |
mama janmāṣṭamī prātarjanmanyaṣṭamikodaye || 51 ||
[Analyze grammar]

ūrje kṛṣṇe sadā grāhyā śaratpūrṇottarā''gatā |
evaṃ cānyāśca tithayo grāhyā sūryodaye sthitāḥ || 52 ||
[Analyze grammar]

nakṣatraṃ vāsaraṃ vāpyālambya setsyanti mānavāḥ |
tanna mukhyaṃ mataṃ me vai tithirme hyudaye matam || 53 ||
[Analyze grammar]

vrataṃ tatraiva kartavyaṃ yadvrate yatra yā tithiḥ |
titheḥ kvāpi kṣayo nāsti kṣīṇā candrodaye matā || 54 ||
[Analyze grammar]

candrodaye ca vā sūryodaye'stitvaṃ titherdhruvam |
rātrāvutsavakārye tu tithiścandrodayā matā || 55 ||
[Analyze grammar]

dine tūtsavakārye tu sūryodayā matā tithiḥ |
evaṃ vratāni kāryāṇi madbalāttāni sarvathā || 56 ||
[Analyze grammar]

puṇyadāni pūrṇakāni bhavanti nātra saṃśayaḥ |
mohinī brahmajā vedhā matsambandhe na hānidā || 57 ||
[Analyze grammar]

iti mamājñāṃ jñātvaiva vratāni cottamāni vai |
kartavyāni sadā bhaktairmadājñā phaladāyinī || 58 ||
[Analyze grammar]

yatkāle yasya devāderutsavo janma vā layaḥ |
tatkṣaṇe yā tithiścāste sā vrate śobhanā sadā || 59 ||
[Analyze grammar]

sūryodayastathā candrodayo vā tārakodayaḥ |
gauṇastatraiva mantavyaḥ kṣaṇaṃ mukhyaṃ divāniśam || 60 ||
[Analyze grammar]

etad vihāya manujāḥ kariṣyanti vratāni cet |
bhinnamatāni tatraiva bhaviṣyanti na saṃśayaḥ || 61 ||
[Analyze grammar]

vratacchedakarāṇyeva bhaviṣyanti tu tāni vai |
tasmāt kṣaṇaḥ sadā grāhyo vrate sarvavidhotsave || 62 ||
[Analyze grammar]

tena dharmo vardhate vai nānyathā tu kadācana |
śraddhayā vardhate puṇyaṃ kālayuktaṃ viśeṣataḥ || 63 ||
[Analyze grammar]

pātrayuktaṃ tato'pyati vardhate pātrasadbalāt |
pātraṃ cāhaṃ parabrahma sevanīyo vrataṃ mahat || 64 ||
[Analyze grammar]

mātāpitrorguroścāpi śuśrūṣā vratamuttamam |
ācāryasādhuśuśrūṣā vrataṃ puṇyapradaṃ mahat || 65 ||
[Analyze grammar]

janasevāḥ prapāḥ kūpāḥ śayanāni śubhāni ca |
dānāni kārayed bhaktyā vrataṃ puṇyapradaṃ hi tat || 66 ||
[Analyze grammar]

ahiṃsā satyamakrodho vṛttidānaṃ prapālanam |
vṛddhānāṃ sevanaṃ putradārāṇāṃ bharaṇaṃ vratam || 67 ||
[Analyze grammar]

dakṣiṇā yajñakāryeṣu dātavyā bhūtimicchatā |
pākayajñāḥ prakartavyāḥ kaṇayajñāśca bhūtidāḥ || 68 ||
[Analyze grammar]

arhān pūjayato nityaṃ saṃvibhāgena sarvathā |
vrataṃ tasya bhavettadvai svargadaṃ nātra saṃśayaḥ || 69 ||
[Analyze grammar]

jñātisambandhimitrāṇāmāpaduddharturatra tu |
puṇyaṃ svargapradṃ syādvai vratametatparaṃ sadā || 70 ||
[Analyze grammar]

sarvasatkārakartustu svargaṃ dhruvaṃ na saṃśayaḥ |
pitṛyajñaṃ bhūtayajñaṃ cātitheḥ pūjanādikam || 71 ||
[Analyze grammar]

devayajñaṃ kurvatastu svargaṃ dhruvaṃ na saṃśayaḥ |
dīkṣāyā grahaṇaṃ cāpi śiṣṭānāṃ pūjanaṃ sadā || 72 ||
[Analyze grammar]

devānāṃ smaraṇaṃ cāpi śaraṇāgatarakṣaṇam |
akauṭilyena vṛttiśca vrataṃ brahma divaḥ pradam || 73 ||
[Analyze grammar]

sarvabhūteṣu dayayā pravṛttasya tu dehinaḥ |
paritrāṇaparasyā'tra vrataṃ svargapradaṃ bhavet || 74 ||
[Analyze grammar]

āgatānāṃ svāgatādikarturyogyakriyāvatām |
pūjayiturvinamrasya vrataṃ svargapradaṃ bhavet || 75 ||
[Analyze grammar]

kuṭumbasya vaśe sthātuḥ sādhūnāṃ vacane'pi ca |
śāstrāṇāṃ vacane sthāturvrataṃ mokṣapradaṃ bhavet || 76 ||
[Analyze grammar]

āśrame yatra kutrāpi tadvṛṣe'vasthitasya tu |
vrataṃ dharmamayaṃ svargyaṃ bhavatyeva na saṃśayaḥ || 77 ||
[Analyze grammar]

sthānamānaṃ kulamānaṃ vayomānaṃ guṇārhaṇam |
kurvan varteta loke yastasya nākaṃ suniścitam || 78 ||
[Analyze grammar]

deśadharmān jñātidharmān prajādharmān vilokya ca |
tattathā vartate yaśca vrataṃ tasyedamuttamam || 79 ||
[Analyze grammar]

gṛhastho'pi na vai lubdhaḥ smṛddhau ca viṣaye dhane |
dehe vā daihike vā'pi vrataṃ sādhusamaṃ bhavet || 80 ||
[Analyze grammar]

dharmārāmā dharmaparā dharmasāhāyyadā janāḥ |
dharmāvāsā bhavantyeva gārhasthye'pi hi sādhavaḥ || 81 ||
[Analyze grammar]

ātmopamaśca yo loke bhūteṣu vartate sadā |
paraduḥkhaharo dehī pratyeha labhate sukham || 82 ||
[Analyze grammar]

dharmodayā dharmavīryā dharmapālādhvarakṣakāḥ |
tyāgadharmāśritāḥ śīghraṃ tarantyeva bhavāmbudhim || 83 ||
[Analyze grammar]

yadā dutstho'sya saṃkalpo nivṛtto mūlato bhavet |
dehī sattvagatiṃ prāptastato brahma samaśnute || 84 ||
[Analyze grammar]

tasmāt sarve'pi saṃkalpā nyasanīyā mayi prabhau |
ātmā nivedanīyaśca dāsye mokṣaṃ tu dhāma me || 85 ||
[Analyze grammar]

ityuktvā virarāmā'sau bālakṛṣṇaḥ pareśvaraḥ |
rājā pupūja devaṃ ca lakṣmīnārāyaṇaṃ tathā || 86 ||
[Analyze grammar]

satīśānaṃ maheśaṃ sapupūja paramādarāt |
prātaḥ snānādikaṃ kṛtvā pūjanādi vidhāya ca || 87 ||
[Analyze grammar]

rājā prakārayāmāsa miṣṭānnādyaiśca pāraṇām |
śrīhariḥ pāraṇāṃ kṛtvā viśrāntiṃ cāpa yāvatā || 88 ||
[Analyze grammar]

tāvad rājñī śrīratīśā pūjopakaraṇānvitā |
catvāriṃśatkanyakābhirgaurībhiḥ saha cāyayau || 89 ||
[Analyze grammar]

pupūja paramātmānaṃ pādāmṛtaṃ papau tataḥ |
catvāriṃśatkanyakāśca hareḥ pāṇiṃ prajagṛhuḥ || 90 ||
[Analyze grammar]

tadā vādyānyavādyanta rājājñayā ca gītayaḥ |
agāyanta ca gaurībhirutsavo nṛtyasaṃyutaḥ || 91 ||
[Analyze grammar]

ajāyata nṛpaśca svaṃ kṛtakṛtyamamanyata |
upadā yautakaṃ cāpi rājā dadau tu śārṅgiṇe || 92 ||
[Analyze grammar]

ratnahārān svarṇabhūṣāḥ kambalāmbarabhūtikāḥ |
hariḥ prāpya ca tatsarvaṃ nṛpājñayā drutaṃ tadā || 93 ||
[Analyze grammar]

gantuṃ sajjo'bhavacchīghraṃ rājā'bhojayadacyutam |
mahīmānān samagrāṃścā'bhojayatpāyasādikam || 94 ||
[Analyze grammar]

sainyaṃ tato'bhavatsajjaṃ prasthāne mānadaṃ tadā |
avādayacca tūryāṇi cakre jayaninādanam || 95 ||
[Analyze grammar]

vimānāni tadā sarvāṇyevā'bhavan vihāyasi |
āruroha mahārājaḥ pūjitaḥ prajayā'bhitaḥ || 96 ||
[Analyze grammar]

āruruhustathā sarve pālanādarṣibodhitāḥ |
varasiṃhanṛpeṇāpi nimantritāśca te tadā || 97 ||
[Analyze grammar]

gatimanto'bhavan vyomni śṛṇvanto vai jayadhvanīn |
harervimānamagamad varasiṃhasya rāṣṭrakam || 98 ||
[Analyze grammar]

rājā pūrvaṃ varasiṃho'vātatārarṣisaṃyutaḥ |
svāgatārthaṃ hareḥ sainyaṃ sajjaṃ cāsthāpayatpuraḥ || 99 ||
[Analyze grammar]

viṣṇutulyānadītīre vāśīlānagarītaṭe |
harervimānamālokya sainyaṃ svāgatamācarat || 100 ||
[Analyze grammar]

vicitravādyadhvanibhiryantragarjanayā tathā |
gītikābhiśca gaurīṇāṃ vyoma nādamayaṃ hyabhūt || 101 ||
[Analyze grammar]

rājadarśitamārgeṇa vimānaṃ bhuvamāgatam |
hareścānyāni ca vimānāni cāpyāgatāni vai || 102 ||
[Analyze grammar]

vimānopari puṣpāṇāṃ vṛṣṭiḥ prajākṛtā'bhavat |
rādhike janatā cābhūd vihvalā darśanāya ca || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vālīnānagaryāṃ śrīharerdhamaṇaṃ pūjanaṃ jāgaraṇaṃ vratopadeśanaṃ dvādaśyāṃ pāraṇaṃ tato vāśīlānagarīṃ prati gamanamityādinirūpaṇanāmā trinavatyadhikaśatatamo'dhyāyaḥ || 193 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 193

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: