Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 192 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike navamīprātarmaṃgalaistūryaniḥsvanaiḥ |
bandimāgadhasūtānāṃ vāgbhirjāgaritaḥ prabhu || 1 ||
[Analyze grammar]

jajāgarustathā sarve nityavidhiṃ pracakrire |
rājā dugdhādi bhojyādi tvānīya haraye dadau || 2 ||
[Analyze grammar]

sarve cakrurdugdhapānaṃ bhojanaṃ ca yathocitam |
āśīrvādān dadau tatra bhūbhṛte śrīhariḥ prabhuḥ || 3 ||
[Analyze grammar]

janatābhyastathā''śīrvāggauravādi dadau hariḥ |
tato gantumabhavacca sajjo līnorṇarāṣṭrakam || 4 ||
[Analyze grammar]

līnorṇanṛpatistatrāgatya cārthayadacyutam |
phalāśanena ṛṣiṇā sārdhaṃ prabhustadā'vadat || 5 ||
[Analyze grammar]

gaṇḍako nṛpatistatra vidāyaṃ pradadau bahu |
harirvimānavaryaṃ ca samāruroha pūjitaḥ || 6 ||
[Analyze grammar]

āruruhustathā'nye'pi prajājayadhvanīṃstadā |
śṛṇvantaḥ sarva evaite prerayan vyomapattriṇaḥ || 7 ||
[Analyze grammar]

khāḍikāṃ ca samullaṃghya vāruṇīṃ nagarīṃ yayuḥ |
līnorṇabhūpatiḥ pūrvamavatīrya puraṃ nijam || 8 ||
[Analyze grammar]

phalāśanarṣiṇā sākaṃ hareḥ svāgatamācarat |
bhūpadarśitamārgeṇā'vātārayad vimānakam || 9 ||
[Analyze grammar]

haristathā'nye yānānyavātārayattadā'mbarāt |
vādyānāṃ gītikānāṃ ca ninādo vyānaśe'bhitaḥ || 219210 ||
[Analyze grammar]

hariryānāt samuttīrya narayāne suśobhite |
rājñā pradarśite svarṇe vyarājata jayadhvanaiḥ || 11 ||
[Analyze grammar]

rājñā mālādibhiḥ samyak pūjitaḥ parameśvaraḥ |
kuṭumbādyaiḥ saha sarvān vāruṇyāmavihārayat || 12 ||
[Analyze grammar]

rājasainyena sahito bhagavān nāgarairjanaiḥ |
arcitaścāyayau saudhaṃ rājālayaṃ viśālakam || 13 ||
[Analyze grammar]

viśaśrāma tataḥ sasnau bhojanaṃ jagṛhe tadā |
anye'pi bhojanaṃ cakrustato rājñī hareḥ puraḥ || 14 ||
[Analyze grammar]

pūjanārthaṃ samāyātā catuḥkanyāsamanvitā |
kanyā hariṃ priyaṃ prāpya karagrahaṃ vyadhurmudā || 15 ||
[Analyze grammar]

rājñī pūjāṃ yautakaṃ ca pradadau vidhinā tataḥ |
viśramya ca tataḥ sajjo babhūva bhagavān drutam || 16 ||
[Analyze grammar]

rājñaścābhiprāyamāpya sarvān sajjān vyadhāt prabhuḥ |
bṛhaccharanṛpasyā'gre rāṣṭraṃ vai khāḍigāntigam || 17 ||
[Analyze grammar]

vallījīvanamuninā'rthito harirjagāma ha |
bṛhaccharo nṛpaścāgre hyavātarannijāṃ purīm || 18 ||
[Analyze grammar]

dhīvarākhyāṃ śobhitāṃ ca śrīhariṃ tu sahā''nayat |
nagaryāṃ bhavane ramye pupūja parameśvaram || 19 ||
[Analyze grammar]

rājā rājñī kanyake ca prajāḥ svāgatamācaran |
kanyādvayaṃ hareḥ pāṇiṃ jagṛhatuḥ subhāvataḥ || 219220 ||
[Analyze grammar]

rājā'bhavat kṛtakṛtyo harirniśāṃ nināya ha |
prātarnagaryāṃ parito vyabhramat sainyaśobhitaḥ || 21 ||
[Analyze grammar]

prajābhyo darśanaṃ datvā kṛtvā tāṃ pāvanīṃ purīm |
dugdhapānādikaṃ kṛtvā gantuṃ sajjo'bhavatprabhuḥ || 22 ||
[Analyze grammar]

tāvatpaścimasāmudro rājā śrutvā prabhuṃ drutam |
vimānaiḥ saha vai śīghraṃ netuṃ tatra samāyayau || 23 ||
[Analyze grammar]

aṃgarājo hariṃ natvā'prārthayatparameśvaram |
haristathā'stviti prāha sajjastūrṇaṃ tadā'bhavat || 24 ||
[Analyze grammar]

anyānyapi vimānāni susajjāni tadā'bhavan |
khāḍīmuttīrya bhagavān milindāṃ nagarīṃ yayau || 25 ||
[Analyze grammar]

rājñā sammānitaḥ śaktyā vādyaiḥ sainyena kīrtanaiḥ |
pūjanairupadādānaistoṣito bhrāmitaḥ pure || 26 ||
[Analyze grammar]

bhojanaṃ kārayāmāsa madhyāhne sarvamānavān |
sāyaṃ sarvān vimāneṣu kṛtvā dvīpānadarśayat || 27 ||
[Analyze grammar]

punaḥ sarvaṃ vilokyaiva milindāmāyayau hariḥ |
dadau tatropadeśaṃ ca rājanītyupabṛṃhitam || 28 ||
[Analyze grammar]

dvilīnāyāḥ prajāścāpi sukautukīprajāstathā |
śruśravustatra cāgatyopadeśaṃ saha cāṃgakaiḥ || 29 ||
[Analyze grammar]

daśamīrajanībhāge lakṣādhijanasaṃsadi |
hitaṃ mokṣakaraṃ cāpyupādideśa ca rādhike || 219230 ||
[Analyze grammar]

īśāno'yaṃ parabrahma mānanīyaḥ sadā janaiḥ |
īśāne tu parābhaktiḥ kartavyā vai madātmake || 31 ||
[Analyze grammar]

anṛtaṃ na hi vaktavyaṃ śapathaṃ tatra nāpi vai |
sūryavāraḥ pālanīyo harasyārādhanāya vai || 32 ||
[Analyze grammar]

pitarau sarvadā sevyau ghātaḥ kāryo na sarvadā |
stainyaṃ varjyaṃ mṛṣā sākṣyaṃ varjyaṃ nyāyālaye'pi ca || 33 ||
[Analyze grammar]

pareṣāṃ dhanavastrādi kāmanīyāni naiva tu |
parasattvaṃ na hantavyaṃ pārakyaṃ grāhyameva na || 34 ||
[Analyze grammar]

viśvāsaghātanaṃ naiva kartavyaṃ kasyacit kvacit |
prajāyāṃ dharmaghātaśca kartavyo naiva sarvathā || 35 ||
[Analyze grammar]

evaṃ dharmān pālayitvā rājā nākaṃ samāpnuyāt |
satyavākyaṃ krodhaśūnyaṃ kṣamāpanaṃ vibhājanam || 36 ||
[Analyze grammar]

svadāresveva ramaṇaṃ śaucaṃ drohavivarjanam |
ārjavaṃ bhṛtyabharaṇaṃ kāryaṃ sarvajanaiḥ sadā || 37 ||
[Analyze grammar]

damaṃ purātanaṃ dharmaṃ jagṛhurviprajātayaḥ |
svādhyāyaṃ yogakaraṇaṃ tapaḥ santānapālanam || 38 ||
[Analyze grammar]

maitryaṃ hitakaraṃ vākyaṃ dhartavyaṃ rakṣaṇaṃ sadā |
evaṃ vai vartayan vipraḥ svargaṃ nityamavāpnuyāt || 39 ||
[Analyze grammar]

kṣatriyastu samadadyāt cādhīyīta yajeta ca |
prajāḥ prapālayet parākramedanyāyavartini || 219240 ||
[Analyze grammar]

kṣatrakṛtyaṃ dasyujātervāraṇaṃ mukhyamasti yat |
dānaṃ cādhyayanaṃ yajñaśceti rājñāṃ sukhāvahāḥ || 41 ||
[Analyze grammar]

taiśca tiṣṭhannije dharme rājā sarvān hi vartayet |
evaṃ dharme sthito rājā rājanyendraḥ samucyate || 42 ||
[Analyze grammar]

athetaraḥ kṛṣikarmā vyāpāravān ca vā janāḥ |
dānamadhyayanaṃ yajñaṃ prakārayed dhanārjanam || 43 ||
[Analyze grammar]

paśūn vai pālayet sarvān putravātsalyabhāvataḥ |
paśūnāṃ rakṣayā vaiśyaḥ paramaṃ sukhamāpnuyāt || 44 ||
[Analyze grammar]

prajāpatiḥ purā sṛṣṭvā paśūn vaiśyāya sandadau |
rājñe dadau prajāḥ sarvā viprebhyaḥ śāradāṃ dadau || 45 ||
[Analyze grammar]

saptamaṃ bhāgamādāya jīvanaṃ sarvathā caret |
kṣatriyaścettadā mahyaṃ samarpya mokṣamāpnuyāt || 46 ||
[Analyze grammar]

sevāṃ ca bhṛtyatāṃ dāsyaṃ paricaryā ca dūtatām |
kurvāṇā dāsavargāstu mahatsukhamavāpnuyuḥ || 47 ||
[Analyze grammar]

śuśrūṣā kalpavallyasti śuśrūṣā kalpapādapaḥ |
śuśrūṣā kāmadhenuśca cintāmaṇiśca sā matā || 48 ||
[Analyze grammar]

sevayā vaśamāyāti siṃho rājā gururgrahāḥ |
dāsyena vaśatāṃ yānti svāmīpatiḥ satī prajāḥ || 49 ||
[Analyze grammar]

śuśrūṣayā vaśaṃ yānti śatrurdveṣṭā tamaḥ khalāḥ |
paricaryāparo loko rañjayati niyāmakān || 219250 ||
[Analyze grammar]

rañjanād rājarājyādi rañjakasya na vai pṛthak |
tasmāt sarvaṃ prapadyeta sevayā ratnasaṃbhṛtam || 51 ||
[Analyze grammar]

chatraṃ veṣṭanamābhūṣā copānad vyajanādikam |
ambarāṇi subhojyāni dīyante paricāriṇe || 52 ||
[Analyze grammar]

anapatyo hi bhartavyo bhartavyau vṛddhadurbalau |
dāso dāsī bhatyavargo bhartavyā dharmatastu te || 53 ||
[Analyze grammar]

yajñaḥ pūjā brāhmaṇānāṃ yajño dhanena bhūbhṛtām |
vaiśyānāṃ bharaṇaṃ yajñaḥ śraddhā yajñastu sevinām || 54 ||
[Analyze grammar]

agre sarveṣu yajñeṣu śraddhā yajño'tiduṣkaraḥ |
daivataṃ paramaṃ śraddhā yayā tuṣyāmi mādhavaḥ || 55 ||
[Analyze grammar]

śraddhāmayāḥ karmakārāḥ sarvaphalaiḥ samṛddhinaḥ |
tasmāt sarveṣu lokeṣu śraddhāyajño vidhīyate || 56 ||
[Analyze grammar]

daivataṃ paramaṃ yatra śraddhākhyaṃ tatra devatā |
kāryasiddhiśceśasiddhirmayi nyasya samarthyate || 57 ||
[Analyze grammar]

steno vā yadi vā pāpo yadi vaḥ pāpakṛttamaḥ |
yaṣṭumicchati yajñaṃ yaḥ sādhureva yato hi saḥ || 58 ||
[Analyze grammar]

yaṣṭavyaṃ sarvadā tasmād deve vā cetane'pi vā |
daridre'nāthavarge vā pālye vā śraddhayoddhṛte || 59 ||
[Analyze grammar]

sarvathā sarvadā sarvairyaṣṭavyamiti niścayaḥ |
nahi yajñasamaṃ kiñcit phaladaṃ sukhadaṃ param || 219260 ||
[Analyze grammar]

brahmacaryaparo vā syād gṛhadharmamanācaran |
brahmaṇyeva tu juhvānaḥ parabrahmā'dhigacchati || 61 ||
[Analyze grammar]

yadvā sadārakarmāpi matparāyaṇadharmavān |
mamāśraye caran dharmaṃ bandhanānmucyate'pi saḥ || 62 ||
[Analyze grammar]

kṛtakṛtyo'thavā jñānadṛṣṭyā vane vasedapi |
matparaḥ sa sadā karmī vrajatyakṣarasāmyatām || 63 ||
[Analyze grammar]

mama dharmān sādhubhāvānāśritya dvandvavarjitaḥ |
yatiścet prāpnuyānmāṃ sa madbhāvāyopakalpyate || 64 ||
[Analyze grammar]

bhaikṣavṛttiśca yastiṣṭhenniṣparigraha ātmavān |
karmī vā karmaśūnyo'pi madbhāvāyopakalpate || 65 ||
[Analyze grammar]

mitaśāyī mitāśī ca nirāśī cāpyaketanaḥ |
yathopalabdhajīvī ca munirmāṃ samavāpnuyāt || 66 ||
[Analyze grammar]

nirāśī brahmavatproktastṛptaḥ pūrṇasukhāśrayaḥ |
nirbhogo vṛttivarjyaśca vrajatyakṣarasāmyatām || 67 ||
[Analyze grammar]

gṛhāśramī tarenmāyāṃ māyāyāṃ māyayoṣitaḥ |
api sarvāṃ mayi kṣiptvā tato bandhād vimucyate || 68 ||
[Analyze grammar]

svadāratuṣṭaḥ santoṣī śāṭhyajaihmyavivarjitaḥ |
devapūjāparaḥ satyo dānto vibhāgakṛttathā || 69 ||
[Analyze grammar]

kṣamādayāparo dātā sarvebhyaśca yathocitam |
ārjavaṃ cātithipūjāṃ bharaṇaṃ śritadehinām || 219270 ||
[Analyze grammar]

yaḥ kuryād vartayeccāpi vartetāpi sa mokṣabhāk |
svarge śuddhaṃ phalaṃ prāpya moditvā śāśvatīsamāḥ || 71 ||
[Analyze grammar]

dehānte cākṣayān kāmānanantān sarvataḥ sthitān |
avāpnuyānna sandeho mayyarpaṇe tu madgatān || 72 ||
[Analyze grammar]

yo yathā kurute cātra tādṛśaṃ sa samāpnuyāt |
pārakyaṃ prathamaṃ kṛtvopakārarūpamutsavāt || 73 ||
[Analyze grammar]

tato daihyaṃ cāntaraṃ ca tato naijaṃ samācaret |
pārameśaṃ tataḥ kuryāt sarvadoṣanivārakam || 74 ||
[Analyze grammar]

ya evaṃ vartate rājā loke prajājano'pi vā |
sarvatantuprotamaṇirmerukṛṣṇaṃ sa vindati || 75 ||
[Analyze grammar]

tasmāt prajābhiḥ satataṃ parameśe samarpya ca |
nirdvandvābhirniṣkarmābhirbhāvyaṃ brāhmyadhilabdhaye || 76 ||
[Analyze grammar]

matkarmāṇaṃ madviśrāntaṃ maddhomaṃ matparāyaṇam |
tārayāmi na sandeho mṛtyusāgarapūrataḥ || 77 ||
[Analyze grammar]

arcayitvā sarvapitṝn devānṛṣīn samāśritān |
āntarasthaṃ hariṃ cāpi yāyādante hareḥ padam || 78 ||
[Analyze grammar]

akurvan vā vikurvan vā kurvan vā matkṛtāśrayaḥ |
madyogātpāramāpnoti karmā'saṃkhyā'dhivāridheḥ || 79 ||
[Analyze grammar]

māṃ yajantu sadā prātarmāṃ smarantu kriyādiṣu |
māmante hṛdaye kṛtvā prayāntu me'kṣaraṃ padam || 219280 ||
[Analyze grammar]

ityuktvā virarāmaiva rādhike bhagavān svayam |
milindārājadhānyāśca rājā prajāstathetare || 81 ||
[Analyze grammar]

dharmamāsādya vijñānairmiśritaṃ bandhanāśakam |
prasannā jagṛhuḥ sarvān dharmāstadopadeśitān || 82 ||
[Analyze grammar]

lomaśaśca dadau tatra tābhyo mantraṃ harerapi |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 83 ||
[Analyze grammar]

tataḥ prajāśca rājā ca pūjayāmāsurīśvaram |
svarṇarūpyakamudrābhiścopadābhistathā'mbaraiḥ || 84 ||
[Analyze grammar]

vibhūṣābhiścandanādyairakṣataiḥ puṣpahārakaiḥ |
vividhairdānayogyaiśca vastubhiḥ parameśvaram || 85 ||
[Analyze grammar]

haristābhyaḥ prajābhyaśca rājabhyaśca prasannahṛt |
āśīrvādān dadau yūyaṃ bhavata śreṣṭhakīrtayaḥ || 86 ||
[Analyze grammar]

śreṣṭharājyāḥ śreṣṭhadharmāḥ śreṣṭhanyāyaparāyaṇāḥ |
śreṣṭhasya me maheśānasyaiva bhaktau kṛtādarāḥ || 87 ||
[Analyze grammar]

evamuktvā viśaśrāma harirnijanivāsane |
janā naijān nivāsāṃśca yayuḥ kṛtātmavedinaḥ || 88 ||
[Analyze grammar]

aṃgarājo bhojanāni dadau śrīparamātmane |
sarvānabhojayaccāpi mahīmānān hareḥśritān || 89 ||
[Analyze grammar]

īśānaṃ pūjayāmāsa lomaśaṃ ca pupūja ha |
hareḥ kuṭumbakaṃ prārcya rājā jagrāha bhojanam || 219290 ||
[Analyze grammar]

rājñī raṃgarajānāmnī cāṃgarājasya patnikā |
gaurī prasannahṛdayaikādaśaputrikāyutā || 91 ||
[Analyze grammar]

pauṣpakānakahārāṃśca candanākṣatagandhinaḥ |
ādāyā'rcayituṃ cāyād bālakṛṣṇasya sannidhau || 92 ||
[Analyze grammar]

pupūja prītyā caraṇau payasā'kṣālayaddhareḥ |
papau papuśca gauryastāḥ kanyāstvekādaśāpi vai || 93 ||
[Analyze grammar]

anādiśrībālakṛṣṇaṃ vilokya kāntamīśvaram |
kare jagṛhuratyarthaṃ vivāhavidhinā tu tāḥ || 94 ||
[Analyze grammar]

kaṇṭhe hārān dadustāśca haristābhyo'pi sandadau |
utsavaḥ sa mahān jātaḥ kṛtakṛtyo'bhavannṛpaḥ || 95 ||
[Analyze grammar]

atha nidrāṃ jagṛhuśca viśaśramuḥ sukhaṃ niśām |
gatāṃ vilokya bhagavān śrutvā maṃgalaniḥsvanān || 96 ||
[Analyze grammar]

kṛtāhniko haristūrṇaṃ svastho'bhavad yadā drutam |
tāvad rājā satī rājñīścājahratuḥ payaḥ śubham || 97 ||
[Analyze grammar]

phalātmabhojanādyaṃ ca jagrāha bhagavāṃśca tat |
brahmapriyāḥ kuṭumbaṃ carṣayo jagṛhurutsukāḥ || 98 ||
[Analyze grammar]

phalāni jagṛhuścāpi tāmbūlāni tataḥ param |
vidāyaṃ jagṛhuścāpi sanmānaṃ prāpya tatkṣaṇam || 99 ||
[Analyze grammar]

hariścānye nṛpaṃ pṛṣṭvā''ruruhuḥ sajjitā drutam |
vimānāni tūryanādān śṛṇvanto vyomamārgataḥ || 2192100 ||
[Analyze grammar]

ākāraṇādivacaso viceruścāgratastadā |
ityevaṃ rādhike kṛṣṇanārāyaṇo yayau puraḥ || 101 ||
[Analyze grammar]

balalīnanṛparāṣṭraṃ jarāmaunarṣibhūtalam |
ambarād bhūtalaṃ kṛṣṇo dadarśa bahuśobhanam || 102 ||
[Analyze grammar]

rājā puro yayau bhūmau balalīno maharṣiṇā |
jarāmaunena sākaṃ vai svāgatārthaṃ harestadā || 103 ||
[Analyze grammar]

rādhike śrāvaṇe kṛṣṇaikādaśyāṃ praharadvaye |
tadā vādyānyavādyanta jayadhvānāstadā'bhavan || 104 ||
[Analyze grammar]

yantraśabdā nāmamālā bhajanānyabhavan bhuvi |
rājadarśitamārgeṇa vimānāni kramāttadā || 105 ||
[Analyze grammar]

avaterurmahodyāne vālīnāyāstu sannidhau |
viśālāyā rājadhānyā lakṣādhijanasaṃkule || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne harerlīnorṇarāṣṭrāgamanaṃ vāruṇyāṃ nagaryāṃ bhramaṇaṃ pūjanaṃ bhojanaṃ vidāyaṃ tato bṛhaccharanṛparāṣṭrāgamanaṃ dhīvarāyāṃ nagaryāṃ bhramaṇaṃ tato'ṅgarājasya milindānagarīṃ prati gamanaṃ |
bhrāmaṇamupadeśanaṃ bhojanaṃ rātrau viśrāntirbhādrakṛṣṇaikādaśyāṃ praharadvaye balalīnanṛparāṣṭragamanamityādinirūpaṇanāmā dvānavatyadhikaśatatamo'dhyāyaḥ || 192 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 192

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: