Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 191 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike pūrtagaṇḍarṣirgaṇḍako nṛpaḥ |
rājñī kumārikāścāpi kumārāśca tathā'pare || 1 ||
[Analyze grammar]

bāndhavāścāmātyavargāḥ svāgatārthaṃ puro'bhavan |
vimānamambarād rājodyāne hyavātaraddhareḥ || 2 ||
[Analyze grammar]

anyānyapi vimānāni cāvateruḥ samantataḥ |
tadā vādyānyavādyanta tūryanādāstadā'bhavan || 3 ||
[Analyze grammar]

agāyanta ca gītāni jayaśabdā babhūvire |
paṭahānāṃ vigulānāṃ dundubhīnāṃ ravottamāḥ || 4 ||
[Analyze grammar]

prajāharṣabharaiḥ śabdairdiśo hyanādayan daśa |
harirvimānādutthāya śreṇyā bahiḥ samāgamat || 5 ||
[Analyze grammar]

rājā ṛṣiḥ kuṭumbādyāḥ puṣpādyaiḥ samavardhayan |
hārairakṣatavaryaiśca lājābhiḥ svāgataṃ vyadhuḥ || 6 ||
[Analyze grammar]

gajayanvyā harikṛṣṇaṃ rājā nyaṣādayattathā |
anyān yathocitavāheṣvapi sadvāhaneṣu ca || 7 ||
[Analyze grammar]

gantryādiṣu paṭolle ca śakaṭīṣu nyaṣādayat |
vādyaśabdaiḥ saha deveśvaraṃ līśavanāṃ purīm || 8 ||
[Analyze grammar]

bhrāmayāmāsa sotsāhaḥ prajāścakruḥ samarhaṇam |
darśanaṃ pādapūjāṃ ca bahūpadābhirādarāt || 9 ||
[Analyze grammar]

samudratīraśobhāṃ ca vilokya bhagavāṃstataḥ |
rājaprāsādake śreṣṭhe samāyāt sakuṭumbakaḥ || 10 ||
[Analyze grammar]

rājā rājñyā ca kanyābhiḥ pūjitaḥ kṛṣṇavallabhaḥ |
candanairgandhasāraiśca kusumairambaraiḥ śubhaiḥ || 11 ||
[Analyze grammar]

śītahāraiścaurṇaveṣai ratnairābhūṣaṇādibhiḥ |
dravyaiḥ phalaiḥ prapūjāṃ śrīhareścakruḥ pradhānakāḥ || 12 ||
[Analyze grammar]

atha gaṇḍasya vai kanyā nava tatra kumārikā |
karagrahaṃ hareścakrurvivāhavidhinā drutam || 13 ||
[Analyze grammar]

rājā babhūva ca bhāgyāt kṛtakṛtyo nṛpī hyapi |
tadutsavaṃ mahāntaṃ ca cakre pūjanamānanaiḥ || 14 ||
[Analyze grammar]

bhojanaṃ kārayāmāsa rājā pakvānnapūritam |
nartanaṃ gāyanaṃ tatra kārayāmāsa bhūpatiḥ || 15 ||
[Analyze grammar]

rājā kṛṣṇāya bahudhā'rpayāmāsa vibhūtikāḥ |
bhagavān pūrṇagaṇḍāya ṛṣaye tā dadau tadā || 16 ||
[Analyze grammar]

bhuktvā viśrāntimāpuśca pānatāmbūlacarvaṇaiḥ |
dugdhapānaiḥ svayaṃ rājā mahīmānānarañjayat || 17 ||
[Analyze grammar]

atha sāyaṃ sabhāsthāne bālakṛṣṇaḥ prajājanān |
upādideśa bahudhā śāntivākyāni cāṃjasā || 18 ||
[Analyze grammar]

rājye vā vāṭikāyāṃ vā gṛhe vāpi vane'pi vā |
antarvṛttiparo dehī vivekī śāntimṛcchati || 19 ||
[Analyze grammar]

tṛṣgātantuṃ suvicchidya bhogyavṛttiṃ vihāya ca |
ātmasthityā sutiṣṭhed yaḥ sa śāntimadhigacchati || 20 ||
[Analyze grammar]

īhā coparatā yasya liṅgaṃ nirliṅgatāṃ gatam |
rasanā nīrasā yasya sa śāntimadhigacchati || 21 ||
[Analyze grammar]

śabdāstvākāśabhāgāśca sparśā dāvānalopamāḥ |
rūpāṇi kuṣṭhatulyāni yasya śāntiṃ sa ṛcchati || 22 ||
[Analyze grammar]

nāryaḥ prāṇaharā yasya yasyā naraśca rākṣasaḥ |
dṛśyate manasā tyāgāt sa śāntiṃ sā'bhiyāti vai || 23 ||
[Analyze grammar]

dhātavo malarūpāśca kuṭumbaṃ vānarāyitam |
bhṛtyāḥ kṣayasamā yasya sa śāntimabhiyāti vai || 24 ||
[Analyze grammar]

śiṣyāḥ śatrusamā yasya putrā bhakṣaṇatatparā |
deho yasya sadā rugṇaḥ sa śāntimabhiyāti vai || 25 ||
[Analyze grammar]

vairāgyaṃ vartate yasya rāgasthalaṃ tu duḥkhadam |
snehasthalaṃ nā'nukūlaṃ sa śāntimabhiyāti vai || 26 ||
[Analyze grammar]

bahubhoge bahuduḥkhe śāntiṃ yāti vivekavān |
nā'haṃ deho na me bhogyaṃ nā'haṃ bhoktā hi dīnavat || 27 ||
[Analyze grammar]

nā'haṃ jaḍādhīna evaṃ vivekī śāntimṛcchati |
nadīnāṃ ramyabhāgeṣu vanodyāneṣu mandire || 28 ||
[Analyze grammar]

devālayeṣu tīrtheṣu nirjane śāntibhāg bhavet |
yadā yatra na vai santi śatravo bahirāntarāḥ || 29 ||
[Analyze grammar]

āgantukāśca vā nityāstadā śāntiṃ pragacchati |
kṣataduḥkho yathā nidrāvaśo duḥkhaṃ na vetti hi || 30 ||
[Analyze grammar]

jagaddhato'pi jīvātmā tūryāgato na khidyati |
vāsanāprahataḥ prāṇī sādhusaṃgatimṛcchati || 31 ||
[Analyze grammar]

sādhusevārataḥ syāccet sādhvīṃ śāntiṃ sa gacchati |
satāṃ guṇān pragṛhṇīyāt satāṃ śīlaṃ samācaret || 32 ||
[Analyze grammar]

agrāhyaṃ varjayennityaṃ grāhyaṃ śubhaṃ samārthayet |
taraṃgān mānasān dehī śamayet śāntimān bhavet || 33 ||
[Analyze grammar]

vikalpān saṃśayān mohān tyajet guroranugrahāt |
tarkān hetūn vivādāṃśca tyajennijamanīṣayā || 34 ||
[Analyze grammar]

udvegān dāvahetūṃśca jñātvā dūrād vivarjayet |
āyatiṃ suvicāryaiva vartayet nirabhiplavaḥ || 35 ||
[Analyze grammar]

hariṃ śaraṇamāsādya phalaṃ tatra samarpayet |
ārabheta hariṃ dhyātvā māṃ kartāraṃ vibhāvya yaḥ || 36 ||
[Analyze grammar]

madanusyūtabhāvena kuryāddhitaṃ hitārthadam |
svasya vā'nyasya sutarāṃ śreyaskṛtaṃ samācaret || 37 ||
[Analyze grammar]

jñānavijñānakośena dhanāḍhyatvaṃ vicārayet |
aparigrahasampannastṛpto'tiśāntimāvahet || 38 ||
[Analyze grammar]

evaṃ vicārya satataṃ rājñā rājñyā prajādibhiḥ |
anyonyahitamāśritya vartitavyaṃ suśāntaye || 39 ||
[Analyze grammar]

sevāṃ prajānāṃ rakṣāṃ ca rājarakṣāṃ parasparam |
ātmabuddhyā sutabuddhyā samācaret suśāntidām || 40 ||
[Analyze grammar]

bṛhaspatirviśālākṣaḥ kāvyaḥ prācetasastathā |
bharadvājo mahendraśca gauraśirā manustathā || 41 ||
[Analyze grammar]

brahmavādāsta evaite rakṣāṃ dharmaṃ parasparam |
praśaṃsanti sadā kalpe kalpe rājapratāhitam || 42 ||
[Analyze grammar]

dānaṃ satāṃ sadā sevā satāṃ saṃgrahaṇaṃ tathā |
dākṣyaṃ satyaṃ cārjavaṃ cā'vekṣā samantatastathā || 43 ||
[Analyze grammar]

sīdatāṃ ca samuddhāraḥ kulīnānāṃ prasañjanam |
sādhūnāmaparityāgaḥ sevā buddhimatāmapi || 44 ||
[Analyze grammar]

śatrumitraudāsyakānāṃ nirīkṣaṇaṃ pare svake |
nītidharmānusaraṇaṃ cānāryavarjanaṃ sadā || 45 ||
[Analyze grammar]

utthānaṃ sarvathā yogyaṃ loke kārye harau matau |
mokṣe tyāge ca vairāgye dharmā rakṣāparā nvime || 46 ||
[Analyze grammar]

rakṣaṇīyāḥ sadā rājñā prajayā cāmṛtehayā |
utthānenā'mṛtaṃ prāptāḥ surā mahendrasaṃhitāḥ || 47 ||
[Analyze grammar]

utthānena vihīnasya rakṣā dūraṃ prayāti hi |
dharmotthānaṃ sadā kāryaṃ dharmiṣṭhāṃ cācaret kriyām || 48 ||
[Analyze grammar]

yadyapyasya vipattiḥ syād rakṣādharmasya dehinaḥ |
so'pyasya vipulo dharmo yato rakṣā'hameva vai || 49 ||
[Analyze grammar]

rakṣā ca rakṣakaścāhaṃ rakṣyaścāpyahameva ca |
sadā rakṣākaraṃ cāhaṃ rakṣayāmi na saṃśayaḥ || 50 ||
[Analyze grammar]

arakṣakān krūrabhāvān na rakṣāmi kadācana |
rakṣako rājavargaśca matsvarūpo'sti bhūtale || 51 ||
[Analyze grammar]

tasmād rakṣā mama dharmo matkṛtā pālyatāṃ janaiḥ |
ityucyamāne śrīkṛṣṇe nārāyaṇe parātmani || 52 ||
[Analyze grammar]

rādhike gaṇḍako rājā papraccha śrīnarāyaṇam |
rājaśabdaḥ kathaṃ kasmāt kadā vai bhavatā kṛtaḥ || 53 ||
[Analyze grammar]

tulyaśārīrabhāve'pi tulyendriyātmake'pi ca |
tulyaduḥkhasukhe tulyavikāre tulyavigrahe || 54 ||
[Analyze grammar]

tulyaśukrāsthimajje ca tulyamāṃsādisaṃbhṛte |
tulyaprāṇaśarīre ca tulyamṛtyubhavānvite || 55 ||
[Analyze grammar]

evaṃvidhe'pi caikasmin rājatā kathamūrdhvagā |
kathameko viśiṣṭāṃśca śūrāṃśca paṇḍitānapi || 56 ||
[Analyze grammar]

adhitiṣṭhati sattāvān pṛthvīṃ rakṣati caikalaḥ |
prasādena tathaikasya lokaḥ sarvaḥ prasīdati || 57 ||
[Analyze grammar]

ekasminneva rāṣṭraṃ ca devavad yāti sannatim |
bhagavaṃstatkathaṃ sāmye'pyeṣā vai rājatā'tigā || 58 ||
[Analyze grammar]

vartate sarvamūrdhanyā vadātra kāraṇaṃ tu kim |
śrutvā prāha hariḥ rādhe rājaniyamajāṃ kathām || 59 ||
[Analyze grammar]

ādau kṛtayuge cātra nāsīd rājyaṃ na rājyapaḥ |
na rājā na ca daṇḍo'bhūd daṇḍyo nāsīcca daṇḍakṛt || 60 ||
[Analyze grammar]

satyadharmaiḥ prajā brāhmyo rakṣanti sma parasparam |
kalpavṛkṣāḥ kalpavallyaścintāmaṇiśca kāmagauḥ || 61 ||
[Analyze grammar]

āsaiṃstena prajāḥ sarvāḥ svātmādhīnāḥ sukhāstadā |
atha kāle kṛtānte ca kalpanāyāṃ balāni tu || 62 ||
[Analyze grammar]

kṣīṇatāṃ saṃgatānyeva tadā svatvaṃ pravartitam |
mamedaṃ kalpavṛkṣaṃ ca na tavedaṃ vivāditam || 63 ||
[Analyze grammar]

evaṃ mamatāmohau ca prajāsvāviśatāṃ tadā |
cintāḥ saṃkalparūpāśca niṣphalāśca tadā'bhavan || 64 ||
[Analyze grammar]

tṛṣṇādoṣā'bhiveśena dharmaḥ satyo vyanīnaśat |
lobhasya vaśamāpannā aprāptasyā'bhimarśinaḥ || 65 ||
[Analyze grammar]

kāmo'paro mahān doṣaḥ prajāsu pratyapadyata |
kāmaparān janān rāgo'niṣṭakṛd vai samaspṛśat || 66 ||
[Analyze grammar]

tena kāryaṃ tathā kāryaṃ nābhyajānanta mohitāḥ |
agamyāgamanaṃ cāpi vācyāvācyaṃ vyajāyata || 67 ||
[Analyze grammar]

bhakṣyābhakṣyaṃ tathā dūṣyādūṣyaṃ ca pratyapadyata |
viplute mānave loke brahmabhāvo nanāśa ha || 68 ||
[Analyze grammar]

brahmanāśe dharmanāśo devāstrāsaṃ tato'gaman |
yayuśca pitaraṃ cā'jaṃ prasādyocuḥ suduḥkhinaḥ || 69 ||
[Analyze grammar]

brahman mānavaloke vai satyaṃ brahma layaṃ gatam |
dharmo nāśaṃ gatastena vayaṃ svāhāvivarjitāḥ || 70 ||
[Analyze grammar]

kṣīṇatāṃ ca gatāḥ smo'dya mānavaiḥ samatāṃ gatāḥ |
ato niḥśreyasaṃ yattad dhyāyasveha pitāmaha || 71 ||
[Analyze grammar]

brahmā''ha bhavatāṃ śreyaścintayāmi bhayāpaham |
tatastretāmukhe brahmā dharmaṃ cārthaṃ ca kāmanām || 72 ||
[Analyze grammar]

mokṣaṃ ceti caturvargaṃ dharmaṃ cakre pṛthagguṇam |
dharmarūpān niyamāṃśca daṇḍarakṣādikalpitān || 73 ||
[Analyze grammar]

cakre yajñādirūpāṃśca karmaphalādimiśritān |
artharūpān padārthāṃśca kṣetravāṭīgṛhādikān || 74 ||
[Analyze grammar]

dhanasampatsvarūpāṃśca cakre svatvādibodhakān |
kāmarūpān niyamāṃśca ṛtūn parasparānvitān || 75 ||
[Analyze grammar]

mohādiniyamāṃścakre svasvabhogyavyavasthitān |
mokṣadharmaṃ sāmarūpaṃ cārpaṇaṃ mayi mādhave || 76 ||
[Analyze grammar]

trivargārpaṇamevāpi mokṣadaṃ cetyanirṇayat |
anyāni bahudhānyeva prakārāṇi hyanirṇayat || 77 ||
[Analyze grammar]

tāṃ nītiṃ śaṃkaraḥ pūrvaṃ jagrāheśānako hyayam |
śaṃkaroktaṃ ca tacchāstraṃ vaiśālākṣaṃ tadā'bhavat || 78 ||
[Analyze grammar]

indrastasmātprajagrāha bāhudantakameva tat |
bṛhaspatirlilekhedaṃ bārhaspatyaṃ tato'bhavat || 79 ||
[Analyze grammar]

auśanasaṃ tato jātaṃ tato nītiḥ pravartitā |
devairviṣṇuścārthitaśca nītiśāstravidaṃ prati || 80 ||
[Analyze grammar]

tato nārāyaṇaścāhaṃ dadau vai mānasaṃ sutam |
virajasaṃ tatputro'bhūt kīrtimān tasya putrakaḥ || 81 ||
[Analyze grammar]

kardamo'bhūt tasya putro'naṃganāmā subuddhimān |
prajārakṣayitā sādhurdaṇḍanītiviśāradaḥ || 82 ||
[Analyze grammar]

tatsuto'bhūdaṃgarājo mṛtyuputrīṃ sunīthikām |
vivāhya venaṃ krūraṃ vai putramekamajījanat || 83 ||
[Analyze grammar]

taṃ venaṃ dveṣiṇaṃ mantrakuśairjaghnurmaharṣayaḥ |
mamanthurdakṣiṇaṃ corumṛṣayo venadehajam || 84 ||
[Analyze grammar]

niṣādaṃ janayāmāsurniṣādāśca tato'bhavan |
bhūyo'sya dakṣiṇaṃ pāṇiṃ mamanthuste maharṣayaḥ || 85 ||
[Analyze grammar]

tato'haṃ pṛthurūpaścā'bhavaṃ śastrī ca varmavān |
nītiśāstrajña evā'haṃ rājaśabdamavāptavān || 86 ||
[Analyze grammar]

mayā devaiḥ saha bhūmiḥ samapāṭā vidhāpitā |
saṃkalpena mayā sarvā rājyasmṛddhirnavīkṛtā || 87 ||
[Analyze grammar]

ādye tu yugaparyāye rājyaṃ vai sthāpitaṃ mayā |
pṛthvī dugdhā prajārthaṃ ca prajā daṇḍena rakṣitā || 88 ||
[Analyze grammar]

rañjanādvai prajāḥ prāhuḥ rājā pṛthuriti kṣitau |
kṣatatrāṇāt kṣatriyo'haṃ tato'bhavaṃ dvijo'pi san || 89 ||
[Analyze grammar]

pṛthivīsthāpanaṃ rājyasthāpanaṃ cāhameva tu |
viṣṇuḥ sanātanastatrā'karavaṃ nītiyojim || 90 ||
[Analyze grammar]

mallalāṭāttadā jātaṃ kamalaṃ kānakaṃ śubham |
śrīḥsaṃbhūtā tato devī kamalā dharmapatnikā || 91 ||
[Analyze grammar]

śrīrartharūpā'bhūd rājye kāmadā mokṣadā api |
vaiṣṇavī śrīryadā rājye vartate mokṣadā tu sā || 92 ||
[Analyze grammar]

evaṃ tataḥ samārabhya devāśca naradevatāḥ |
budhaistulyāḥ śabditāśca madaṃśā bhūbhṛto yataḥ || 93 ||
[Analyze grammar]

śraiṣṭhyamevaṃ mayā nyastaṃ rājñi rājatvasaṃjñakam |
tena rājñā prajābhiśca draṣṭavyo'haṃ nijātmasu || 94 ||
[Analyze grammar]

pūjanīyo vandanīyaścārpaṇīyo'tibhāvataḥ |
mayyarpitāstu māmeva prāpsyanti nātra saṃśayaḥ || 95 ||
[Analyze grammar]

māṃ vihāyā'bhimantāro naijaṃ padaṃ tu ye nṛpāḥ |
kṣayaṃ yāsyanti te nyūnaṃ rājavaṃśā daridrakāḥ || 96 ||
[Analyze grammar]

ityevaṃ nirṇayaṃ jñātvā bhajantu māṃ janārdanam |
rājarājeśvaraṃ nityaṃ caturvargaṃ nidhāya ca || 97 ||
[Analyze grammar]

mayyeveti hariḥ prāha rādhike ca sabhājanāḥ |
jagṛhustadvacāṃsyeva nemuḥ sarve tato yayuḥ || 98 ||
[Analyze grammar]

hariḥ prāpa nijāvāsaṃ rājasaudhe ca bhojanam |
cakārā'nye mahīmānāścakrurbhojanamādarāt || 99 ||
[Analyze grammar]

viśrāntiṃ ca tataḥ prāpuḥ rātrau sarve'pi nidritāḥ |
rādhike rājakanyāstaṃ kṛṣṇakāntaṃ siṣevire || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne gaṇḍakarājadhānīṃ prati gamanaṃ līśavanānagaryāṃ bhramaṇaṃ pūjanaṃ bhojanamupadeśanaṃ rātrau viśramaṇaṃ cetyādinirūpaṇanāmaikanavatyadhikaśatatamo'dhyāyaḥ || 191 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 191

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: