Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 190 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike rājā mudrāṇḍo mādhave tadā |
puṣpahārān svarṇahārān ārpayat samapūjayat || 1 ||
[Analyze grammar]

rājaveṣaṃ bahuśobhamadhārayattadā harim |
madriṭānagarīṃ sāyaṃ bhrāmayituṃ samārthayat || 2 ||
[Analyze grammar]

sarvāṃstatra mahīmānān pupūja rājakeśarī |
supānarṣiśca tilakaṃ candrakaṃ haraye'karot || 3 ||
[Analyze grammar]

jalapānaṃ dadau paścād vāhaneṣu nṛpo'khilān |
nyaṣādayad satūryāṇi vyanādayacchubhāni vai || 4 ||
[Analyze grammar]

harirnavaṃ rathaṃ śubhraṃ kambalājinasaṃvṛtam |
yuktaṃ ṣoḍaśabhirgobhiḥ pāṇḍuhurairdevalakṣaṇaiḥ || 5 ||
[Analyze grammar]

tathā'gryaikena mahatā pāṇḍureṇa vṛṣeṇa ca |
bandibhiḥ stūyamānaścā'bhyarcyamāno maharṣibhiḥ || 6 ||
[Analyze grammar]

āruroha rathaṃ svarṇamaṇimauktikarājitam |
jagrāha raśmīn maudrāṇḍaḥ kumārastrigrasāṇḍakaḥ || 7 ||
[Analyze grammar]

gavādakavitarṣiśca dhārayāmāsa chatrakam |
dhriyamāṇaṃ mahacchatraṃ pāṇḍuraṃ rathamadhyagam || 8 ||
[Analyze grammar]

śuśubhe tārakāyuktacandramiva suhīrakaiḥ |
cāmaravyajane tvasya munī jagṛhaturmudā || 9 ||
[Analyze grammar]

supānarṣistathā mitramaharṣiśca mahāvratau |
candraraśmisamakāntiyute dīrghātimañjule || 10 ||
[Analyze grammar]

kṛṣṇasya pitarau rādhe bhrātaraśca svasā tathā |
rathe sthitā adṛśyanta sarvedevasamāstadā || 11 ||
[Analyze grammar]

rathaṃ śubhraṃ samāsthāya yuktaṃ turagasatamaiḥ |
anvayāt pṛṣṭhato rudraśceśāno gaṇasevitaḥ || 12 ||
[Analyze grammar]

rathaṃ hemamayaṃ śreṣṭhaṃ mahādīrghāśvayojitam |
lomaśaśca samāsthāyā'nvayād rudraṃ guruḥ svayam || 13 ||
[Analyze grammar]

vṛkāyano nīlakarṇaścobhau pītarathena ca |
yayatustu tato nīlavarṇāśvayojitena vai || 14 ||
[Analyze grammar]

brahmapriyāstataḥ sarvāḥ svalaṃkṛtāḥ sahasraśaḥ |
narayānaistathā yānairuccāvacairyayustataḥ || 15 ||
[Analyze grammar]

gāṃgeyāḥ ṛṣayaḥ sarve kanyakāśca tathā'pare |
rājakanyāśca rājñyaścānvayurbhavyaiḥ rathādibhiḥ || 16 ||
[Analyze grammar]

tato rathāśca bahulā nāgāścoṣṭravṛṣānvitāḥ |
padātayo hayarūḍhāḥ pṛṣṭhataḥ samanuvrajan || 17 ||
[Analyze grammar]

tato vaitālikāḥ sūtā māgadhāścāraṇāstathā |
subhāṣitāni gāyanto yayuḥ prajājanānvitāḥ || 18 ||
[Analyze grammar]

tadā tu darśanaṃ viṣṇorbabhūvā'pratimaṃ sukham |
anādiśrīkṛṣṇanārāyaṇasyā'nupamaṃ bhuvi || 19 ||
[Analyze grammar]

madriṭāyāṃ hareḥ praveśane nagaravāsibhiḥ |
nagarī rājamārgādyā bahudhā samalaṃkṛtāḥ || 20 ||
[Analyze grammar]

pāṇḍurairmālyavargaiśca patākābhiśca medinī |
saṃskṛtā rājamārgā'bhūd dhūpanaiśca pradhūpitā || 21 ||
[Analyze grammar]

tathā cūrṇaiḥ sugandhānāṃ nānāpuṣpapriyaṃgubhiḥ |
mālyadāmabhiḥ saṃsaktairnagarī śobhitā kṛtā || 22 ||
[Analyze grammar]

kuṃbhā dvāri kṛtāścāsan jalapūrṇā navāḥ śubhāḥ |
sitāḥ sumanaso gaurā nikṣiptāstatra tatra ca || 23 ||
[Analyze grammar]

yathāsvalaṃkṛtānyeva dvārāṇi raṃgavallibhiḥ |
evaṃ śṛṃgāritāyāṃ ca nagaryāṃ sa viveśa ha || 24 ||
[Analyze grammar]

praveśane harestatra janānāṃ puravāsinām |
didṛkṣūṇāṃ sahasrāṇi samājagmuḥ sahasraśaḥ || 25 ||
[Analyze grammar]

rājamārgo'tiśuśubhe samalaṃkṛtacatvaraḥ |
candrodaye'bdhivṛddhiśca pūrāgatāgatairyathā || 26 ||
[Analyze grammar]

prajānāṃ rājamārgeṣu vṛddhiścā'cintitā'bhavat |
gṛhāṇi rājamārgeṣu ratnanaddhāni sarvathā || 27 ||
[Analyze grammar]

prākampantīva bhāreṇa gaurīṇāṃ pūrṇitāni vai |
tāḥ striyaśca praśaśaṃsuḥ kāṃbhareyaṃ śriyaḥ patim || 28 ||
[Analyze grammar]

brahmapriyā imā dhanyā yāḥ prāptāḥ puruṣottamam |
gaurīṇāṃ vratacaryāṇi praśaśaṃsustathā striyaḥ || 29 ||
[Analyze grammar]

praśaṃsāvacanaistāsāṃ prītiśabdaiśca rādhike |
jayaśabdaiḥ kīrtanaiśca puramāsīnnināditam || 30 ||
[Analyze grammar]

pratirathyaṃ pratimārgasaṃgamaṃ praticatvaram |
pratihaṭṭaṃ pratiharmyaṃ prajā ānarcurīśvaram || 31 ||
[Analyze grammar]

bhramitvā nagarīṃ rājamārgeṇa ca tato hariḥ |
alaṃkṛtaṃ śobhamānamupāyād rājaveśma ha || 32 ||
[Analyze grammar]

tatra prakṛtayaḥ sarvāḥ paurā jānapadā api |
ūcuḥ karṇasukhā vāco diṣṭyā prāpto'si mādhava || 33 ||
[Analyze grammar]

bhavatkṛpā bhavataśca darśane'tra matā śubhā |
anyathā darśanaṃ kṛṣṇa kathaṃ te bhāgyamantarā || 34 ||
[Analyze grammar]

evaṃ rājakuladvāri maṃgalairabhitoṣitaḥ |
praviveśa hariryānāduttīrya rājamandiram || 35 ||
[Analyze grammar]

rājā maharṣayaścāpi rājapatnī kumārikāḥ |
gandhamālyai ratnahārairārcayan kṛṣṇavallabham || 36 ||
[Analyze grammar]

sumanomodakai ratnairhiraṇyena ca bhūriṇā |
upadābhirvividhābhirvividhaiśca kimicchakaiḥ || 37 ||
[Analyze grammar]

tatraivā'vasaraṃ jñātvā mohapāśavaśaṃgatāḥ |
rājakanyā harerhastaṃ jagṛhurdaśa pañca ca || 38 ||
[Analyze grammar]

tataḥ puṇyāhaghoṣo'bhūnnāmasaṃkīrtanaṃ tathā |
suhṛdāṃ prītijanakaṃ puṇyaṃ śrutisukhāvaham || 39 ||
[Analyze grammar]

tathā dundubhinirghoṣaḥ śaṃkhānāṃ ca manoramaḥ |
jayaṃ pravadatāṃ cāpi prādurabhūtsvanaḥ śubhaḥ || 40 ||
[Analyze grammar]

śrutvā śrībālakṛṣṇaśca prasannahṛdayastadā |
kāñcane rājasaudhasthe nyaṣīdat paramāsane || 41 ||
[Analyze grammar]

upādideśa bahudhā sabhāyāṃ bhūpatervṛṣān |
vyasanī ced bhaved rājā lokaiḥ saparibhūyate || 42 ||
[Analyze grammar]

udvejayati lokaṃ yo dveṣṭi sukhaṃ na vindati |
svapriyaṃ tu parityajya lokahitaṃ samācaret || 43 ||
[Analyze grammar]

dhīratāṃ na tyajet kvāpi rājā lokahitāvahaḥ |
nātyarthaḥ parihāsaśca bhṛtyaiḥ kāryo nṛpeṇa vai || 44 ||
[Analyze grammar]

avamanyanti rājānaṃ saṃgharṣādupajīvinaḥ |
sve sthāne na tu tiṣṭhanti laṃghayanti tu tadvacaḥ || 45 ||
[Analyze grammar]

preṣyamāṇā na gacchanti guhyaṃ prakāśayanti ca |
ayācyamapi yācante bhojyāni bhakṣayanti ca || 46 ||
[Analyze grammar]

kruśyanti paridīpyanti kāryāṇi ghātayanti ca |
vañcanāṃ cāpi kurvanti luñcāṃ gṛhṇanti vai kvacit || 47 ||
[Analyze grammar]

hastākṣaraiḥ kṛtrimaiśca sādhayanti nijāṃ kṛtim |
strīrakṣibhiśca sajjante tulyaveṣā bhavanti ca || 48 ||
[Analyze grammar]

vāntaṃ niṣṭhīvanaṃ cāpi kurvate rājasannidhau |
nirlajjā nṛpanikaṭe bhūtvā ghnanti yaśo'pyanu || 49 ||
[Analyze grammar]

rājavāhaṃ hayaṃ hastirathādyārohayanti ca |
sabhāyāmapi rājānaṃ cā'jñāninaṃ vadanti ca || 50 ||
[Analyze grammar]

kruddhe nṛpe hasantyeva mantraṃ visraṃsayanti ca |
guptaṃ prakāśaṃ kurvanti śāsanaṃ laṃghayanti ca || 51 ||
[Analyze grammar]

helanaṃ cāpi kurvanti nindanti sannidhāvapi |
asmanmuṣṭyāṃ nṛpo'styeva lokāṃścaivaṃ vadantyapi || 52 ||
[Analyze grammar]

tasmād bhṛtyādibhiḥ sārdhaṃ harṣulo na mṛdurbhavet |
udyamaṃ saṃprakuryācca bhuktimuktipradaṃ sadā || 53 ||
[Analyze grammar]

lokānāṃ rañjanād rājā nṛpadharmo hi rañjanam |
satyasya rakṣaṇaṃ cāpi vyavahārasya rakṣaṇam || 54 ||
[Analyze grammar]

kṣānteśca rakṣaṇaṃ kāryaṃ rājamārgāccalenna ca |
ātmavān puruṣārthaṣu jāgran rājatvamarhati || 55 ||
[Analyze grammar]

mānavāḥ sarvadharmāśca rakṣitavyā nṛpeṇa vai |
vṛddhāḥ prasevanīyāśca sevanīyāśca sādhavaḥ || 56 ||
[Analyze grammar]

sadbhyo dadyādasadbhyastu samādadyānnṛpo vṛṣāt |
śiṣṭān śiṣṭakriyāścāpi mānayet sarvathā nṛpaḥ || 57 ||
[Analyze grammar]

viduṣo rakṣayed rājā nītijñān śāstrakovidān |
kathākārān dharmadhartṝn parameśopadeśakān || 58 ||
[Analyze grammar]

gurūṃśca mānayed rājā pūjayed bahudānakaiḥ |
sādhūn sampūjayennityaṃ bhojayed śṛṇuyāt kathāḥ || 59 ||
[Analyze grammar]

devālayān kārayecca pūjāprabandhamācaret |
nityaṃ bhaktyā svayaṃ rājā yajeta devatāḥ priyān || 60 ||
[Analyze grammar]

daśāṃśaṃ vā ca viṃśāṃśaṃ śatāṃśaṃ pañcamāṃśakam |
rājyarddhidravyadhānyebhyo'rpayeddharmārthameva saḥ || 61 ||
[Analyze grammar]

tīrthāni rakṣayed rājā kratūṃśca kārayettathā |
goviprastrīdīnabālān yatīn saṃrakṣayecchritān || 62 ||
[Analyze grammar]

nityaṃ dadyāttu dānāni pūjayitvā gurūn janān |
vṛddhān vandeta satataṃ gṛhṇīyādāśiṣastataḥ || 63 ||
[Analyze grammar]

bhagavantaṃ smarennityaṃ prātaḥ sāyaṃ ca karmasu |
na trāsaṃ janayet kiṃcidāyurnāśakaraṃ na ca || 64 ||
[Analyze grammar]

puṇyanāśakaraṃ cāpi naiva kuryāt kadācana |
vighasāśī bhavennityaṃ brahmayajñaparo bhavet || 65 ||
[Analyze grammar]

prajāyāṃ saṃprapaśyettu putravātsalyamuttamam |
māṃ hariṃ saṃsthitaṃ sarvāsvapi matvā'rcayed yathā || 66 ||
[Analyze grammar]

hiṃsanaṃ na vṛthā rājā kuryāt svārthārthamityapi |
satkāryāṇi sadā loke samārabheta bhāvataḥ || 67 ||
[Analyze grammar]

puṇyakāryeṣu sāhāyyaṃ dadyāt kuryāt svayaṃ hyapi |
sādhūn saṃvāsayed rājye seveta paramādarāt || 68 ||
[Analyze grammar]

bhagavantaṃ ca bhaktāṃśca bhrāmayennagarādiṣu |
mālāvartanamādadhyād rājā nityāsanasthitaḥ || 69 ||
[Analyze grammar]

vartayet svakuṭumbādi dharme karmaṇi bhaktiṣu |
snānaṃ dhyānaṃ japaṃ homaṃ tarpaṇaṃ ca nivedanam || 70 ||
[Analyze grammar]

dānaṃ dharmaṃ bhajanaṃ ca sevāṃ kurvannṛpaḥ svayam |
evaṃ varteta ced rājā mucyate na tu badhyate || 71 ||
[Analyze grammar]

yasya kūṭaṃ na kapaṭaṃ na māyā satsu vai kvacit |
yasya gehe kathā jñānaṃ bhajanaṃ devapūjanam || 72 ||
[Analyze grammar]

satāṃ vartmānugaścāpi tyāgīva vartate ca yaḥ |
sa bhavedvai kvacinmokṣabhāgīśvareśasevayā || 73 ||
[Analyze grammar]

yathā rājā tathā dharmo yathā dharmastathā prajāḥ |
kṛṣṇadharmo'tiyatnena rājñā rakṣyo mumukṣuṇā || 74 ||
[Analyze grammar]

svasmin bhāgavate dharme tiṣṭhatyeva kuṭumbakam |
bāndhavāḥ suhṛdaścānye prajādyā api sarvathā || 75 ||
[Analyze grammar]

varteran sātvate dharme yathā rājā tathā prajāḥ |
tasmād rājan prajāścāpi sarve kurvantu sāttvatīm || 76 ||
[Analyze grammar]

bhaktiṃ me mokṣadāṃ śreṣṭhāmuddhariṣye madāśritān |
ityuktvā virarāmā'sau bālakṛṣṇo hi rādhike || 77 ||
[Analyze grammar]

rājā prajādayaḥ sarve jagṛhustadvacāṃsi vai |
mantraṃ mantravihīnā ye te sañjagṛhuraiśvaram || 78 ||
[Analyze grammar]

kaṇṭhīṃ ca bhajanaṃ nāmaraṭaṇaṃ jagṛhuśca te |
tataḥ sabhāṃ visarjayāmāsa mudrāṇḍako nṛpaḥ || 79 ||
[Analyze grammar]

bhojanāni hariścāpi kuṭumbaṃ ca maharṣayaḥ |
īśānādyā mahīmānāścakrurbrahmapriyādikāḥ || 80 ||
[Analyze grammar]

rātrau viśrāntimāsādya kṛtvotthāyā''plavādikam |
nityapūjāṃ vidhāyātha dugdhapānādikaṃ tathā || 81 ||
[Analyze grammar]

hariḥ sajjo'bhavad gantuṃ pūrtagaṇḍapradeśakān |
tadā rājā prārthayacchrīhariṃ śaivālapattanam || 82 ||
[Analyze grammar]

gantuṃ gavādakavitānadītaṭasthamuttamam |
haristathā'stviti prāha jayaśabdaiśca kīrtanaiḥ || 83 ||
[Analyze grammar]

saha pūjāṃ samāgṛhya svaṃ vimānamarūruhat |
anye niṣeduḥ śīghraṃ ca mudrāṇḍako'pi tatkṣaṇam || 84 ||
[Analyze grammar]

vimānamadhiruhyāgre yayau svāgatasiddhaye |
vimānāni viceruśca śaivālapattanaṃ prati || 85 ||
[Analyze grammar]

kṣaṇāt prāpuśca taṃ deśaṃ gavādakavitāntikam |
avaterurvimānāni gavādakavitātaṭe || 86 ||
[Analyze grammar]

rājā nijālaye kṛṣṇaṃ sarvānānarca bhāvataḥ |
udyānaphalapuṣpādyairapūjayaddhariṃ nṛpaḥ || 87 ||
[Analyze grammar]

ārārtrikaṃ cakārā'tha nagare'bhrāmayatprabhum |
kṛtvaivaṃ pāvanaṃ kṛṣṇanārāyaṇo hi pattanam || 88 ||
[Analyze grammar]

dugdha phalādikaṃ jagdhvā prāpya pūjāṃ nṛpādibhiḥ |
prajābhiśca kṛtāṃ sarvāmāśiṣaḥ sampradāya ca || 89 ||
[Analyze grammar]

tanmānena samaṃ śīghramiyeṣa gantumacyutaḥ |
gaṇḍo nāma nṛpastatra netuṃ kṛṣṇaṃ samāgataḥ || 90 ||
[Analyze grammar]

pūrtagaṇḍarṣiṇā sākaṃ hariḥ sajjo'bhavattataḥ |
śīghraṃ vimānamāruhya datvā''śīrvacanāni ca || 91 ||
[Analyze grammar]

yayau śṛṇvan jayanādān nadīṃ gavādayānikām |
samullaṃghya nadīdeśānākāśe vyacaraddhariḥ || 92 ||
[Analyze grammar]

trigirāṃ ca nadīṃ prāpya rājā vai gaṇḍakaḥ puraḥ |
pūrtagaṇḍarṣiṇā sākaṃ svāgatārthamavātarat || 93 ||
[Analyze grammar]

līśavanaṃ pattanaṃ ca śṛṃgāritaṃ hi rādhike |
sainyayuktaṃ śubhaṃ gatvodyāne svāgatamācarat || 94 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne madriṭānagaryāṃ bhramaṇaṃ rājaveśmāgamanaṃ pūjanam upadeśo bhojanaṃ niśottaram aṣṭamyāṃ prātaḥkṛtyottaraṃ prayāṇaṃ śaivālanagarīṃ bhramitvā pūrtagaṇḍarṣipradeśeṣu gaṇḍakanṛpasya līśavanapattanaṃ prati gamanamityādinirūpaṇanāmā navatyadhikaśatatamo'dhyāyaḥ || 190 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 190

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: