Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 189 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike śrīhariḥ śobhāṃ parīnijādrisaṃbhavām |
ambarādeva parito lokayāmāsa vṛkṣajām || 1 ||
[Analyze grammar]

tatpaścime tu nagarīṃ vāyūnākhyāṃ śubhāṃ sthitām |
vilokya tatra janatā darśanārthamupasthitāḥ || 2 ||
[Analyze grammar]

svāgatārthaṃ tu rājānaṃ samupasthitamagrataḥ |
bhūpadarśitamārgeṇā'vātārayadvimānakam || 3 ||
[Analyze grammar]

udyāne rājasaudhāgre vanatulye'tisundare |
avateruśca sarvāṇi vimānānyambarāttataḥ || 4 ||
[Analyze grammar]

bālakṛṣṇo vimānātsvādaṃganaṃ prati cāyayau |
rājā hārān dadau kṛṣṇakaṇṭhe sumasuvarṇajān || 9 ||
[Analyze grammar]

anyeṣāṃ svāgataṃ cāpi yathārhaṃ tvakarottadā |
ninādaśravaṇenā'tha hariḥ prasannatāṃ gataḥ || 6 ||
[Analyze grammar]

samuttīrya tadā rājasaudhe viśrāntimāpa ha |
pādau prakṣālya rājādyāścaraṇāmṛtamāpapuḥ || 7 ||
[Analyze grammar]

miṣṭānnādyaiśca vividhairbhojayāmāsa bhūpatiḥ |
mahārājaṃ kuṭumbādīn maharṣīn brahmayoṣitaḥ || 8 ||
[Analyze grammar]

sarvānanyān mahīmānān bhojayāmāsa bhāvataḥ |
madhyāhne ca hariḥ prāpa viśrāntiṃ ca tataḥ param || 9 ||
[Analyze grammar]

rājā sainyaṃ mahat svasya suśṛṃgāryāvadaddharim |
vāyūnāyāṃ nagaryāṃ me darśanadānahetave || 10 ||
[Analyze grammar]

sasainyo'haṃ samicchāmi bhramaṇaṃ bhavataḥ prabho |
tathā'stviti hariḥ prāha gajapīṭhe'tiśobhite || 11 ||
[Analyze grammar]

ambālikāyāṃ kānakyāṃ niṣasāda tadetare |
yathāyogyeṣu vāheṣu niṣeduśca tataḥ param || 12 ||
[Analyze grammar]

prāvādyanta suvādyāni tūryāṇi vividhāni ca |
yantrāṇāṃ sphoṭanaśabdā mānadāśca tadā'bhavan || 13 ||
[Analyze grammar]

prajāḥ paryo harikṛṣṇaṃ gauryo nijāṃgaṇādiṣu |
vardhayāmāsurīśeśaṃ lājāpuṣpākṣatādibhiḥ || 14 ||
[Analyze grammar]

phalādīnyarpayāmāsuḥ pupūjurdadṛśuściram |
ātmānaṃ kṛtakṛtyaṃ ca menire tāḥ prajāstadā || 15 ||
[Analyze grammar]

evaṃ bhramitvā nagarīṃ rājasaudhaṃ yayau hariḥ |
rājā rājñī mahāpūjāṃ cakraturbahuvastubhiḥ || 16 ||
[Analyze grammar]

svarṇapātrāṇi raupyāṇi mudrāśca hīrakādikān |
dadau śrīharaye rājopadā ambarabhūṣaṇam || 17 ||
[Analyze grammar]

rājñyājñayā tadā kanyādvayaṃ kāntaṃ hariṃ tadā |
pravīkṣya bālakṛṣṇasya karaṃ jagṛhaturmudā || 18 ||
[Analyze grammar]

vivāhavidhinā tatrotsavaḥ samyag vyajāyata |
rājā dadarśa kṛpayā jāmātāraṃ caturbhujam || 19 ||
[Analyze grammar]

śaṃkhacakragadāpadmadhāriṇaṃ karuṇāmukham |
tuṣṭāva parayā prītyā parvatastho'pyaparvakam || 20 ||
[Analyze grammar]

avidyāparvaśūnyastvaṃ māyāguṇavivarjitaḥ |
pāhi saṃghātadharmebhyo naya dhāmā'kṣaraṃ tava || 21 ||
[Analyze grammar]

anādyantaḥ parabrahma bālakṛṣṇo narāyaṇaḥ |
harikṛṣṇo bhavānāste naro nārāyaṇo bhavān || 22 ||
[Analyze grammar]

ṛṣayaḥ pitaraḥ siddhā devā gandharvadānavāḥ |
pannagā rākṣasā yakṣā yaṃ na jānanti tattvataḥ || 22 ||
[Analyze grammar]

yoginaḥ sādhavaḥ satyo jñāninastāpaseśvarāḥ |
yaṃ na jānanti deveśaṃ kuto'yaṃ bhagavāniti || 14 ||
[Analyze grammar]

tasmai me nama ityastu pāhi saṃsārasāgarāt |
yasmin janiḥ puṣā naṣṭirbhūtānāṃ te namonamaḥ || 25 ||
[Analyze grammar]

viśvātman viśvakarmātman viśvakarmekṣaṇādiman |
karmaṇāmapi naiṣkarmyaṃ dadhaṃstvaṃ pāhi sāgarāt || 26 ||
[Analyze grammar]

sahasrakiraṇaṃ viṣṇuṃ sarvataścakṣuṣaṃ prabhum |
anantakarapādādyaṃ namāmi parameśvaram || 27 ||
[Analyze grammar]

aṇuṣvaṇuṃ mahāntaṃ ca mahatsvapi dhruvaṃ harim |
gariṣṭhaṃ śreṣṭhamatyūrdhvaṃ tvāṃ namāmi pareśvaram || 28 ||
[Analyze grammar]

atibhūtādikarmāṇaṃ buddhīndriyādyagocaram |
purāṇapuruṣaṃ brahma tvāṃ namāmi pareśvaram || 29 ||
[Analyze grammar]

jagatkośaṃ cātmayoniṃ sanātanaṃ jagatpatim |
sarvapatiṃ hiraṇvarṇaṃ tvāṃ namāmi pareśvaram || 30 ||
[Analyze grammar]

tapate śītalāyā'pi prakāśāya ca te namaḥ |
svarāya sārthatattvāya gītirūpāya te namaḥ || 31 ||
[Analyze grammar]

tvamoṃkāro'vatārastvaṃ vyūhastvaṃ tvaṃ caturbhujaḥ |
bhūmā tvaṃ ca mahāviṣṇurvirāṭ tvaṃ kamalāśayaḥ || 32 ||
[Analyze grammar]

tvaṃ kriyā karaṇaṃ kartā karma tvaṃ kārakastathā |
draṣṭā sākṣī mahākālaḥ kavalastvaṃ ca te namaḥ || 33 ||
[Analyze grammar]

sarvarūpāya śāntāya kāṃbhareyāya te namaḥ |
bālakṛṣṇāya kṛṣṇāya gopālajāya te namaḥ || 34 ||
[Analyze grammar]

sarvapāpapraśāntāya sarvaduḥkhaharāya ca |
ātmapātheyarūpāya sarvāntaryāmiṇe namaḥ || 35 ||
[Analyze grammar]

gṛhaṃ me pāvanaṃ kṛṣṇavallabhasvāminā kṛtam |
nimagnaṃ ca kuṭumbaṃ me tvayoddhṛtaṃ pragṛhya mām || 36 ||
[Analyze grammar]

namaste sarvalokeṣu sarvātmasu ca te namaḥ |
bālakṛṣṇa mahākṛṣṇa kṛṣṇeśvara namo'stu te || 37 ||
[Analyze grammar]

ityuktvā rādhike rājā cendurāyo namo'karot |
anādiśrībālakṛṣṇastu taṃ prāha śubhāṃ giram || 38 ||
[Analyze grammar]

rājan bhaktiṃ pravilokya parāṃ tava mayi dhruvām |
manāg divyaṃ svarūpaṃ me darśitaṃ ca mayā'tra te || 39 ||
[Analyze grammar]

kanyādvayaṃ mamedaṃ yat hastagrahaṃ cakāra ha |
tadā te mānase jātaṃ kathamevaṃ ca ko nvayam || 40 ||
[Analyze grammar]

saṃśayaṃ taṃ nirasituṃ kṛpayā darśitaṃ mama |
caturbhujaṃ svarūpaṃ te dhyāyasvaitat sadā hṛdi || 41 ||
[Analyze grammar]

ityuktvā'saṃharad rūpaṃ mānavo'tha vyajāyata |
papāta pādayoḥ rājā dadhāra caraṇau hṛdi || 42 ||
[Analyze grammar]

sāśrunetro'bhavaccāpi prayayāce kṣamāṃ kuru |
sarvaṃ jagat tavaivāsti tatra kiṃ kanyakādvayam || 43 ||
[Analyze grammar]

ityuktvā vidhinā cakre mahotsavaṃ tadā nṛpaḥ |
bhojayāmāsa sarvāṃśca pūjayāmāsa bhāvataḥ || 44 ||
[Analyze grammar]

hariścopādideśāpi yathā nirbandhanaṃ bhavet |
rājan karmakṛtaṃ sarvaṃ sampadyate vipadyate || 45 ||
[Analyze grammar]

madāśrayaṃ tu tatkarma vyatyeti sveṣṭakṛddhi tat |
mamāśrayabalaṃ tādṛk karma syādanyathāphalam || 46 ||
[Analyze grammar]

devatānāṃ dvijānāṃ ca gurūṇāṃ pūjanaṃ satām |
ānṛṇyaṃ tatkarotyeva pitrośca pūjanaṃ tathā || 47 ||
[Analyze grammar]

rājñāṃ dharmaḥ samutthānaṃ tena daivaṃ prajāyate |
ubhayaṃ tat prasambhūya śrīpradaṃ muktidaṃ tathā || 48 ||
[Analyze grammar]

pauruṣaṃ prathamaṃ kāryaṃ tato daivaṃ samāśrayet |
vinā''rambhaṃ prayatnaṃ vā phalabhāṅ na bhavet kvacit || 49 ||
[Analyze grammar]

pauruṣaṃ cāpi daivaṃ ca satyenāsāditaṃ yadi |
dhruvasiddhipradaṃ syāttat pretya ceha sukhāvaham || 50 ||
[Analyze grammar]

śīladāntimārdavāḍhyo janaḥ śrīsevito bhavet |
kāraṇaṃ svasya saukhyasya parabrahma vicintayet || 51 ||
[Analyze grammar]

kāraṇaṃ naiva hanyādvai tatkṛte svo vihanyate |
jalādagnirbrāhmaṇātkṣatriyo'śmanaśca loṣṭhakam || 52 ||
[Analyze grammar]

utpannaṃ yadi hetuṃ svaṃ hantuṃ yāti vinaśyati |
ātmā jñānaṃ kriyā karma samutpannā hareḥ puraḥ || 53 ||
[Analyze grammar]

hariṃ cenna bhajate'sāvātmahā harihā bhavet |
kṛṣṇaghātaparasyā'sya vināśo vahnivad bhavet || 54 ||
[Analyze grammar]

tasmādahaṃ sadā rakṣyo dhāryo mantavya ādarāt |
smartavyaśca pūjanīyo dāsye muktiṃ hi bandhanāt || 55 ||
[Analyze grammar]

vṛthā saṃpariheyāni vyasanāni mumukṣubhiḥ |
vyasanaṃ bhojanaṃ pānaṃ śayanaṃ narmakāritā || 56 ||
[Analyze grammar]

rañjanaṃ nityasaṃlagnaṃ yathāpekṣātireki tat |
mayi cennyastamevaitad vyasanaṃ na nigadyate || 57 ||
[Analyze grammar]

nirvāhamātrā'pekṣaṃ tad vyasanaṃ na nigadyate |
ayogyanupayogī ca dyutādistu vipanmatā || 58 ||
[Analyze grammar]

vipadāṃ tu padaṃ nityaṃ duḥkhaśokānuyāyi vai |
yatra tat syāt kathaṃ saukhyaṃ vindeta mānavo nijam || 99 ||
[Analyze grammar]

tasmād vicārya nairarthyaṃ tyajennisargadūṣakam |
evaṃ vai vartamānā cet prajā syād varapaddhatiḥ || 60 ||
[Analyze grammar]

tadā dharmo bhavet tatra bhaktyā ca śraddhayā yutaḥ |
yatra dharmaśca tatrā'haṃ nivasāmi nirantaram || 61 ||
[Analyze grammar]

pratyakṣo vā ca hṛdaye rakṣayāmi nijāśritam |
bālān rakṣati māteva taṃ rakṣāmi vṛṣānvitam || 62 ||
[Analyze grammar]

tasmād dharmayutāḥ sarve māṃ bhajantu prajādayaḥ |
uddhariṣyāmi kāmodāt sāgarānnātra saṃśayaḥ || 63 ||
[Analyze grammar]

mūrtiṃ me sthāpayantvatra nityadarśanahetave |
gamiṣye tvadya saṃsnātumindirāyā jale śubhe || 64 ||
[Analyze grammar]

svasti vo'stu sukhaṃ cāstu sadā''rogyaṃ nirāmayam |
ityuktvā cāsanāt kṛṣṇaḥ samuttasthau tataḥ param || 65 ||
[Analyze grammar]

nṛpo yānāni sarvāṇi vyomayānāni yāni ca |
sajjayāmāsa śīghraṃ ca vidāyaṃ nṛpatirdadau || 66 ||
[Analyze grammar]

indirāyāṃ mahānadyāṃ snātvā supānarāṣṭrakam |
gantavyameva sāyaṃ vai ceti niścayato hariḥ || 67 ||
[Analyze grammar]

sajjo bhūtvā samārohad vimānaṃ cāparepi ca |
yānānyāruhya ca vimānānyāruhyā'mbare'bhavan || 68 ||
[Analyze grammar]

rājā rājñī kuṭumbaṃ ca prajāḥ kṣamā yayācire |
prasthānasya ca tūryāṇāṃ ninādā gītayastathā || 69 ||
[Analyze grammar]

jayaśabdā harṣanādā jīvaśabdāstadā'bhavan |
supānamuninā sārdhaṃ mudrāṇḍena nṛpeṇa ca || 70 ||
[Analyze grammar]

sahasthenārthitaḥ kṛṣṇanārāyaṇo yayau puraḥ |
vardhitaścāñjalivrātairindirātaṭamāyayau || 71 ||
[Analyze grammar]

avatīrya viśāle ca pradeśe yānatastadā |
sasnau haristathā sarve sasnustīrthaṃ hyabhūddhi tat || 72 ||
[Analyze grammar]

dānaṃ śrībhagavāṃstatra supānamunaye dadau |
hareḥ snānāmṛtavāri papurbhaktajanāstadā || 73 ||
[Analyze grammar]

yatra snāto haristatra vetālā bahavo'bhavan |
pūrvakarmakṛtāḥ sarve vigatiṃ tatra vai gatāḥ || 74 ||
[Analyze grammar]

te sarve tvāyayurgaurā api tejovihīnakāḥ |
duḥkhino mānave rūpe nyavedayannasadgatim || 75 ||
[Analyze grammar]

prasahya luṇṭhakāḥ pūrve vayamārāvaṇāḥ khalāḥ |
prajāpīḍākarāścaurā nijapāpairmṛtā iha || 76 ||
[Analyze grammar]

śītajhaṃjhāpravātena pīḍitāḥ kṣutpipāsitāḥ |
jātā vetālakāścātra nivasāmo nadītaṭe || 77 ||
[Analyze grammar]

uddhāraṃ kuru deveśa vayaṃ te śaraṇāgatāḥ |
ityukto bhagavān kṛṣṇanārāyaṇo'mṛtaṃ jalam || 78 ||
[Analyze grammar]

dadau tebhyo'bhipānārthaṃ papuste pāpavarjitāḥ |
tatkṣaṇaṃ jātapuṇyāśca divyadehāḥ surā yathā || 79 ||
[Analyze grammar]

devā devyo'bhavaṃste ca svargārhāḥ śubhagātriṇaḥ |
kṛpālurbhagavānāha lomaśāya mahātmane || 80 ||
[Analyze grammar]

manumebhyaḥ prāpayā'tra vaiṣṇavāḥ syustaduttaram |
lomaśastān harermantraṃ śrāvayāmāsa satvaram || 81 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
śrutvā mantraṃ vaiṣṇavāste divyarūpā vavandire || 82 ||
[Analyze grammar]

hariśceśānadevaṃ samprāha caitān nijāśritān |
kailāse preṣaya śaṃbho gaṇāste santu tatra ca || 83 ||
[Analyze grammar]

ityuktaḥ śaṃkarastān saṃpreṣayāmāsa vai drutam |
vyomnā kailāsalokaṃ ca hariḥ sarve janāstataḥ || 84 ||
[Analyze grammar]

vimānāni samāruhyā''yayuḥ supānarāṣṭrakam |
dūrākhyasaritastīre madriṭāpattane śubhe || 85 ||
[Analyze grammar]

viśāle lakṣaśāle ca bahūdyāne samantataḥ |
svarganibhe susamṛddhe vyomnaḥ śobhāṃ vyalokayan || 86 ||
[Analyze grammar]

śṛṃgāritaṃ hi bahudhā saṃsiktaṃ gandhavāribhiḥ |
toraṇairgopūravaryairnagaraṃ bahvaśobhata || 87 ||
[Analyze grammar]

sainyaṃ rājā''jñayā sāyaṃ nārāyaṇasya tuṣṭaye |
svāgatārthaṃ nadītīre mahodyāne tadā'ramat || 88 ||
[Analyze grammar]

vimānaṃ nṛpatiḥ svasya samavātārayat tataḥ |
ṛṣiḥ rājā prajāścāpi svāgatārthaṃ puro'bhavan || 89 ||
[Analyze grammar]

tadā vādyānyavādyanta jayanādāstato'bhavan |
yantraśabdā janaghoṣāstūpaśabdāstato'bhavan || 90 ||
[Analyze grammar]

rājadarśitamārgeṇa vimānaṃ śrīharirnijam |
mahodyāne'vātārayad rājasaudhasamīpataḥ || 91 ||
[Analyze grammar]

anyānyapi vimānāni cāvaterustadā'mbarāt |
rādhike harṣanādaiśca lājā'kṣatasumādibhiḥ || 92 ||
[Analyze grammar]

vardhayāmāsuratyarthaṃ prajā rājādayastadā |
jayatvasaṃkhyatattvādhidevaścetiravān vyadhuḥ || 93 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne indurāyarāṣṭre tatsaudhe hareḥ pūjanaṃ bhojanaṃ vāyūnānagarībhramaṇam upadeśanaṃ vidāya saptamyāṃ sāyam indirānadīsnānaṃ vetāloddhāro mudrāṇḍarājarāṣṭrāgamanaṃ cetyādi |
nirūpaṇanāmā navāśītyadhikaśatatamo'dhyāyaḥ || 189 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 189

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: