Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 187 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
golokarāśeśvari bālakṛṣṇo vimānamadhyād bahirājagāma |
dadarśa lakṣādhikamānuṣāṇāṃ sammardamāścaryakaraṃ tadānīm || 1 ||
[Analyze grammar]

cakorajātīyasamastakānāṃ |
yathendutejovalaye'kṣivṛttiḥ |
tathā'khilasvāgatakārakāṇāṃ |
pareśvare'bhūd varade'kṣivṛttiḥ || 2 ||
[Analyze grammar]

yathā mayūrā ghanadarśanena |
bhavanti kekāninade'timagnāḥ |
tathā prajāḥ śrīharidarśanena |
tadā'bhavan vai jayanādamagnāḥ || 3 ||
[Analyze grammar]

yathā ghane svātijale'tihṛṣṭā |
nandanti vai cātakapakṣisārthāḥ |
tathā ghanaśyāmaphale'tihṛṣṭā |
ānanditāḥ svāgatapakṣisārthāḥ || 4 ||
[Analyze grammar]

yathā tu bālā madhurāṃ suśarkarā |
māsādya modātibhṛtā bhavantyapi |
tathā prajāḥ sveṣṭasudhānanaṃ prabhuṃ |
samprāpya modātibhṛtāstadā'bhavan || 5 ||
[Analyze grammar]

yathā satī kāntamatīva sundaraṃ |
ciraṃ viyuktaṃ hyadhigamya modate |
tathā prajāstaṃ parakāntamacyutaṃ |
sadāviyuktaṃ pratilabhya harṣitāḥ || 6 ||
[Analyze grammar]

yathā pataṃgā hyatitejasānalaṃ |
vilokya kṛṣṭā abhiyanti mohitāḥ |
tathā prajāṃgāni samujjvalaṃ prabhuṃ |
vilokya kṛṣṭāni patanti mohini || 7 ||
[Analyze grammar]

yathā niśeśaṃ prasamīkṣya pūrṇinaṃ |
jagatsu vārāṃnidhayo dravantyabhi |
tathā'kṣareśaṃ prasamīkṣya pūrṇakaṃ |
prajābjakoṭyo'bhimukhaṃ dravantyapi || 8 ||
[Analyze grammar]

yathā''pya lauhāni tu lauhakāntaṃ |
nisargatastatparito'bhiyanti |
tathā''pyalokā bahulokakāntaṃ |
nisargato bālahariṃ prayānti || 9 ||
[Analyze grammar]

yathā tu nadyo jaladhiṃ prayānti |
yatheṣṭalabhye hṛdayāni yānti |
tathā prajānāṃ hṛdayāni kṛṣṇe |
samastadigbhyo hyabhavan gatāni || 10 ||
[Analyze grammar]

śrībālakṛṣṇo'mitatejasā'nvito |
babhūva madhyāhnagabhāskaropamaḥ |
suśvetarūpātimanoharaprajā |
babhūvurunnidrasarojasannibhāḥ || 11 ||
[Analyze grammar]

tadā vimānaṃ hariṇā tvadhiṣṭhitaṃ |
puṣpābjalakṣaiḥ kusumāyanaṃ hyabhūt |
vicitrajātīyasumādhivāṭikā |
bhramodvahaṃ mandaraśṛṃgamīkṣitam || 12 ||
[Analyze grammar]

haristadā'bhūt khalu puṣpavṛkṣaḥ |
sarvauṣadhimiśraṇagucchaśobhaḥ |
nijākṣarasyānanagahvarādvā |
viniṣkramannakṣaramuktaśobhaḥ || 13 ||
[Analyze grammar]

dhṛto'cyutenā'cyutahīrakānvitaḥ |
suvarṇamāṇikyasuratnamuktavān |
kirīṭavaryo nijamūrdhni kalgiyug |
yathāsthitaḥ saṃśuśubhe divaspatiḥ || 14 ||
[Analyze grammar]

nisargajā'saṃkhyakaraśmijālavān |
mukhābhitejaḥ paridhiḥ samantataḥ |
sahasrabhāvṛttaniśāṃpatiḥ sthito |
hyabhinnatāyāḥ smṛtimātanotyapi || 15 ||
[Analyze grammar]

viśālabhālaṃ sitakaisaradvayo |
rdhvarekhayuksattilakena bhāyujā |
janebhya āvedayati dvimārgakau |
sureśvarasyā'kṣaradhāmakasya ca || 16 ||
[Analyze grammar]

netre viśāle ca manohare priye |
sucañcale premabhare'timañjule |
anantavātsalyavivarṣiṇī hare |
stadā vibhinnāṅgitabodhinī mate || 17 ||
[Analyze grammar]

pravālaraktāyanakādharau hareḥ |
sānandamandasmitasaṃbhṛtau tadā |
ākarṣaṇaṃ cā''dadhataśca yoṣitāṃ |
samastabhāvairmanasāṃ tathā''tmanām || 18 ||
[Analyze grammar]

suvartulau kuṃkumaraṃgasaṃspṛśau |
samunnatau kāntivilāsinau hareḥ |
ānandapūrṇau maṇitulyabhāsvarau |
mṛdū samāstāṃ hṛdayaṃgamau śubhau || 19 ||
[Analyze grammar]

adakṣahasto dhṛtapuṣpagucchako |
varaprado'bhūcca tadā samunnataḥ |
dhanurdhvajasvastikaśūlamatsyakā |
''bāṇāḍhyadakṣo'bhayadaḥ karo'bhavat || 20 ||
[Analyze grammar]

viśālavakṣaḥsthalaśobhicañca |
nnavīnavaicitryasupuṣpamālāḥ |
sammiśraṇaṃ prāpya ca kaustubhena |
śriyo mukhaṃ vakṣasi darśayanti || 21 ||
[Analyze grammar]

skandhau dṛḍhau puṣpasumālikābhi |
rvyāptau tathā karṇasukuṇḍalāktau |
ratnatviṣā pāravatīprabhe ca |
rādhārame'darśayatāṃ bhujasthale || 22 ||
[Analyze grammar]

tadodaraṃ divyasupuṣpahārai |
śchannaṃ harervyaṃjayati prajābhyaḥ |
hārātmaniḥśreṇikayā viśantu |
vakṣaḥsthale bhaktiyujo madūrdhvam || 23 ||
[Analyze grammar]

asaṃkhyadāsīparisevitāṃ'ghri |
dvayaṃ vyarājat sthalapadmakābham |
janapravāhaiḥ satataṃ nataṃ cā'' |
nanyapradaṃ svalpasamarpitasya || 24 ||
[Analyze grammar]

haristadā bhūpatibhistu samrāḍ |
rājā prajābhiśca guruḥ praśiṣyaiḥ |
sadbhiśca sādhuḥ pramadābhiriṣṭo |
dīnaiśca dātā kavibhiḥ purāṇaḥ || 25 ||
[Analyze grammar]

prāpyaśca bhaktairaṇureva yogibhiḥ |
rūpapriyābhirnaṭavaryaveśakaḥ |
kāntaḥ satībhiḥ ṛṣibhiśca vaidiko |
manoharaḥ sarvajanairapekṣitaḥ || 26 ||
[Analyze grammar]

sopānamārgeṇa harirhasan śanai |
ravātatāreśvarapuṣpavārṣṭitaḥ |
purāṃganādyakṣatavardhito janai |
rjayadhvaniśrāvita āptakāmanaḥ || 27 ||
[Analyze grammar]

pradarśayan naijajanūṃṣi vai muhuḥ |
sopānakebhyaḥ samavātatāra ha |
rājā sṛtau kauśikakomalāmbaraṃ |
samāstaratpādanidhānakakramāt || 28 ||
[Analyze grammar]

yatrā'bhavacchobhanakānako rathaḥ |
śataikasauvarṇaghaṭādhiśṛṃgavān |
aṣṭaikacakrātisuvegavānapi |
catūradairvāraṇasaptakairyutaḥ || 29 ||
[Analyze grammar]

madhye parībhiḥ paritaḥ parībhiḥ |
surāṅganādyarpitamālikābhiḥ |
bhrasanmukhābhiḥ priyasundarībhiḥ |
śṛṃgāritaḥ puṣpavimānatulyaḥ || 30 ||
[Analyze grammar]

rājā parīśānaka eva taṃ hariṃ |
nināya tūrṇaṃ sakuṭumbakaṃ prabhum |
rathe samārohayadīśvareśvaraṃ |
nyaṣādayat kānakavāraṇāsane || 31 ||
[Analyze grammar]

pupūja hārairvividhairvicitraiḥ |
sugandhisāraiḥ sumacandanaiśca |
lājā'kṣataiḥ śītasugandhivārbhiḥ |
sauvarṇabhūṣābhiramūlyavastraiḥ || 32 ||
[Analyze grammar]

dadau ca rājā suravālamuttamaṃ |
kauśeyamapyuttamarukmabuṭṭukam |
tathā dadau kañcukamujjvalaṃ tathā |
vidhaṃ mahābhūpatidhāryamuttamam || 33 ||
[Analyze grammar]

dadau ca hīrāñcitaratnarājibhiḥ |
samanvitaṃ sanmukuṭaṃ sakalgikam |
dadau vibhūṣāśca suvarṇavaikṛtā |
dadhāra sarvān bhagavān pareśvaraḥ || 34 ||
[Analyze grammar]

papau jalaṃ śrīharipādadhautaṃ |
dadhāra mūrdhni svakuṭumbayuk ca |
harirdadau kaṇṭhagatāṃ sumālāṃ |
gucchaṃ ca rājñe svakṛpābhiśaṃsam || 35 ||
[Analyze grammar]

janāstu lakṣādhikagauramūrtayaḥ |
surālayāt kiṃ sugatāstadā'bhavan |
candrābhaśobhāḥ khalu śuklavarṇakāḥ |
supiṃganetrāstanudīrghayaṣṭayaḥ || 36 ||
[Analyze grammar]

gauryaśca kanyā pramadā yuvatyo |
vṛddhā api svalpanigūḍhadehya |
samānaraṅgyo dhṛtacitrachatryo |
vivṛttakeśyaśca piśaṃganetryaḥ || 37 ||
[Analyze grammar]

saṃlagnaveṣā mṛduśoṇakāntikāḥ |
susūkṣmapārṣṇibhramipādarakṣikāḥ |
sukuṇṭhitāntāmbaradṛśyavarṇikā |
gauryaḥ pragauryo'pyabhavan suharṣitāḥ || 38 ||
[Analyze grammar]

nedurmahādundubhayastadānīṃ |
vyaṃgūlavādyāni mayūrakāṇi |
vipañcikā vaṃśaninādakāni |
vīṇāstathā bandikatūryakāṇi || 39 ||
[Analyze grammar]

jayapraṇādā hyabhavaṃstadā'bhito |
yaśoguṇānāṃ bahukīrtanānyapi |
sahasrakaṇṭhasvaramiśritānyapi |
tadā'bhavan gītikakīrtanānyapi || 40 ||
[Analyze grammar]

sahasraśo yāntrikabandhukīkṛtā |
stūpīkṛtā golakabhedanaiḥ kṛtāḥ |
śabdāḥ sukarṇyāśca tadā'bhavan śubhāḥ |
oṃnādamāptāḥ parameśabodhakāḥ || 41 ||
[Analyze grammar]

mahāmahāsainyakṛtā ninādāḥ |
praharṣaśabdā vyagaman kakutsu |
gajābhinādāsturagābhinādā |
vyāneśire brahmagamā vidikṣu || 42 ||
[Analyze grammar]

dantipragantrīmanu gantrya āśu |
vimānatulyāḥ śataśaḥ sahasram |
śrībālakṛṣṇānugarohitāścā |
'gacchan śanaistulyasuśobhitāśca || 43 ||
[Analyze grammar]

dhvajāpatākottamavāvaṭādyaiḥ |
sauvarṇaśṛṃgaiḥ kalaśairanekaiḥ |
divyātidivyairabhitoraṇaiśca |
rathā aśobhanta maharṣiyuktāḥ || 44 ||
[Analyze grammar]

parīprabhābhāsasamūrdhvavarṇā |
brahmapriyāḥ kāñcanacārubhāsyaḥ |
sauvarṇayāneṣu virājayantyo |
golokavaikuṇṭhamatiṃ nayanti || 45 ||
[Analyze grammar]

tadā janā darśanakāriṇaste |
narāśca nāryo mumuhurharau vai |
rūpānurūpāvayavetiramye |
gopālabāle hyati kāmbhareye || 46 ||
[Analyze grammar]

tadā'śvavārī khalu yojanāyatā |
'bhavajjanānāmatimardasaṃkulā |
anekahastyaśvakareṇukarṣabhai |
rhaṃsaiḥ prageṇḍairgaruḍairgaveyakaiḥ || 47 ||
[Analyze grammar]

yānairvimānairanasobhiruttamai |
rvāṣpopayānaiścaraṇābhiyāyibhiḥ |
sadbhirnṛpai rājakumārakaiḥ prajā |
janaiḥ samastairnagarīnivāsibhiḥ || 48 ||
[Analyze grammar]

ārṣairjanaiḥ sadgurusāṃkhyayogibhiḥ |
pativratābhiḥ paramāśramādibhiḥ |
gāṃgeyakaiḥ raudragaṇādibhistathā |
'śvavārikā sainyayutā hi śobhate || 49 ||
[Analyze grammar]

niśamya vijñāya purāntarasthā |
narā vilāsinya apīśvareśam |
sasaṃbhramaṃ tyaktasamastakāryā |
draṣṭuṃ hariṃ yānti bahirgṛhebhyaḥ || 50 ||
[Analyze grammar]

taddarśanātyutsukamānasāste |
ghaṇṭāpathānte kṛtapaṃktidurgāḥ |
anyonyasammarditadehabhāgā |
vilokayāmāsurudagranetrāḥ || 51 ||
[Analyze grammar]

sthitāstu mārge hyapi viprakaṣṭe |
niśamya vāditraninādamuccaiḥ |
haryāgamāśaikanibaddhanetrāḥ |
samucchritāḥ prāñjalayaḥ praṇemuḥ || 52 ||
[Analyze grammar]

sauvarṇachatreṇa sucāmarādyaiḥ |
sāmrājyacihnaiḥ suvirājamānaḥ |
purīṃ dadarśā'dbhutabhūriśobhāṃ |
susaṃskṛtāṃ sarvarasaiḥ prapūrṇām || 53 ||
[Analyze grammar]

sugandhivārbhiśca madairgajānāṃ |
saṃsiktaghaṇṭāpathacatvarāṃ ca |
susvastikaiḥ svarṇaghaṭaiśca raṃbhā |
stambhai rasālādidalaiḥ suśobhām || 54 ||
[Analyze grammar]

puṣpākṣataiḥ kṛtrimagopuraiśca |
mahoccadurgāḍhyasugopuraiśca |
tathoccasaudhairbahubhūmikaiśca |
sodyānabhāgairatiśobhamānām || 55 ||
[Analyze grammar]

gṛhe gṛhe puṣpitavallikābhiḥ |
sugandhitaiḥ pallavitairdrumaiśca |
kuṇḍasthamūlaiḥ stabakaiḥ sumāḍhyai |
ryutāṃ ca sasyāḍhyasuvāṭikābhiḥ || 56 ||
[Analyze grammar]

sarovarairmadhyasupaṭṭabhūmi |
ścārāmabhūmiśca vihārabhūmiḥ |
vyākhyānabhūmirnaṭikādibhūmiḥ |
pradarśanai raṃjanakairyutāṃ ca || 57 ||
[Analyze grammar]

kalāpraśālābhiranantikābhi |
rbhiṣakpraśālābhirabhīṣṭikābhiḥ |
rasapraśālābhiravantikābhiḥ |
saddharmaśālābhiratīva yuktām || 58 ||
[Analyze grammar]

vidyādhraśālābhiranugrikābhiḥ |
saṅgītaśālābhiramītaśobhām |
satsaṃgaśālābhirabhīṣṭamodāṃ |
yantrādiśālābhirajasraghoṣām || 99 ||
[Analyze grammar]

nakṣatravedhairghanavedhakaiśca |
sāmudravedhairgrahavedhakaiśca |
videśavedhaiḥ samayapravedhai |
rvāyupravedhaiḥ samatattvavedhaiḥ || 60 ||
[Analyze grammar]

uṣṇapravedhaiḥ sahitāṃ praśīta |
vedhairghaṭīvedhakayantrayuktām |
vidyutpravedhai rasavedhakaiśca |
svarādivedhaiśca pradarśyavedhaiḥ || 61 ||
[Analyze grammar]

gantrīpravedhaiḥ śakaṭīpravedhai |
rdehapravedhaiḥ pṛthivīpravedhaiḥ |
jalāntavedhaiḥ sahitāṃ suśobhāṃ |
vijñānadhāṃ tāṃ nagarīṃ dadarśa || 62 ||
[Analyze grammar]

vimānasaṃghaiḥ satataṃ ravāḍhyāṃ |
parīsamābhiḥ pramadābhirāptām |
vyomāntacumbyūrdhvasubhaumaśālāṃ |
dyāṃ cāparāṃ tāṃ nagarīṃ dadarśa || 63 ||
[Analyze grammar]

śṛṃgāritāṃ cāgurudhūpadīpai |
rdhvajaiḥ patākābhirabhīṣṭabhāvyām |
jalasravābhirnalanālikābhi |
stāraiḥ svanākarṣaṇakāribhiśca || 64 ||
[Analyze grammar]

dūraśravaistārakadīpakaiśca |
sthale sthale mānasasaṃharāṃ ca |
parīśanāmnīṃ bhagavān dadarśa |
surāṃganāmaṃdiraśobhitāṃ ca || 65 ||
[Analyze grammar]

tāṃ sampraviṣṭaṃ sumanoharāṃgaṃ |
 pūrṇendutulyaṃ navayauvanāḍhyam |
svarṇātapatreṇa ca cāmarābhyāṃ |
sammānitaṃ taṃ dadṛśuḥ prajāśca || 66 ||
[Analyze grammar]

āruhya harmyāṇi parīstriyastadā |
sasaṃbhramāstyaktasamastavṛttikāḥ |
vyatyastavastrābharaṇā gavākṣakaiḥ |
sthirekṣaṇāstaṃ dadṛśuḥ paraṃ priyam || 67 ||
[Analyze grammar]

sthale sthale saudhakavallabhīgata |
strīmaṇḍalairakṣatapuṣpacandanaiḥ |
saṃvardhitaḥ śrīpatirīśvareśvaro |
jagrāha tāsāṃ hṛdayārpitārpitam || 68 ||
[Analyze grammar]

tathaiva haṭṭāgrakṛtekṣaṇāstadā |
vaṇikjanā mānanamasya vai vyadhuḥ |
nārīphalaiḥ śuṣkaphalaiśca bījakai |
rmudrābhiriṣṭābhirathāmbarādibhiḥ || 69 ||
[Analyze grammar]

viprāstadā sākṣatacandanādyaiḥ |
puṣpīyahārairabhivādanādyaiḥ |
vedasthamantraiḥ subhagāṃ pracakru |
ruccaiśca sāmāni jaguḥ saharṣāḥ || 70 ||
[Analyze grammar]

dhanāḍhyavargā dhanadānakaiśca |
dīnā janā mānasadānakaiśca |
bhaktā janā bhaktisamarpaṇaiśca |
harestadā svāgatakaṃ vyadhuśca || 71 ||
[Analyze grammar]

rājā nagaryāṃ paritaḥ sasainyakaḥ |
prabhuṃ samabhrāmayadantasīmnikām |
purīṃ vilokyaiva hariḥ praśāsanaṃ |
vyadhāt parīśānapurīpraśaṃsanam || 72 ||
[Analyze grammar]

nṛpasya saudhe ca maharṣikuṭyāṃ |
śreṣṭhipradhānādikamandireṣu |
vidhāya padbhyāṃ bahupāvanīṃ kṣmāṃ |
purīṃ sutīrthaṃ pracakāra kṛṣṇaḥ || 73 ||
[Analyze grammar]

evaṃ paribhramya nivartanaṃ vyadhād |
rājādhirājo nṛpamandiraṃ prati |
āgatya yānād bahiretya mandiraṃ |
prati prapanno'bhavadiṣṭaśāntaye || 74 ||
[Analyze grammar]

jalaṃ papau śāntimavāpa vai kṣaṇaṃ |
tataḥ sabhāyāṃ samupājagāma ca |
uccāsane rājakṛte vidhāpite |
virājamāno'bhavadacyutastadā || 75 ||
[Analyze grammar]

upādideśā'tha janān nṛpādikān |
parāvareśo jagaduddhṛtisthitiḥ |
tūṣṇīṃ nyaṣīdan sakalāḥ prajājanā |
rādhe cakorā iva candramānasāḥ || 76 ||
[Analyze grammar]

dadhurmanāṃsīndriyavṛttikā harau |
samastakānte nijabhaktakāntide |
sadā sudhāvarṣiṇi sādhuvṛttike |
nijātmakānte priyakṛṣṇavallabhe || 77 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prajānāṃ sammardo hareḥ śobhā gajayānārohaṇaṃ prajānāmākarṣaṇaṃ parīśānānagaryā bhramaṇaṃ rājasaudhāgamanaṃ cetyādinirūpaṇanāmā saptāśītyadhikaśatatamo'dhyāyaḥ || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 187

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: