Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 186 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
ākāśād bhagavān rādhe'paśyat prāvaraṇāṃ purīm |
rājñā''diṣṭena mārgeṇā'vātārayad vimānakam || 1 ||
[Analyze grammar]

anyānyapi vimānāni cāvaterustaduttaram |
bhūrivādyānyavādyantā'jāyanta jayaghoṣaṇāḥ || 2 ||
[Analyze grammar]

jayanādāścā'bhavaṃśca prajāharṣā mamurna ca |
śrīhariṃ tu svayaṃ rājā'bhigatvā svarṇahārakaiḥ || 3 ||
[Analyze grammar]

puṣpahārairgucchapuṣpā'kṣatādyaiḥ samapūjayat |
rājabhṛtyāḥ śreṣṭhinaśca prajāḥ svāgatamācaran || 4 ||
[Analyze grammar]

namaskārairjayadhvānaistathā saṃkīrtanaiḥ śubhaiḥ |
utsāhaṃ darśayantyaśca prajāḥ mānamadarśayan || 5 ||
[Analyze grammar]

śrīhareśca caraṇau vārbhiḥ prakṣālyā'mṛtamāpapau |
rājā kuṭumbasahitaḥ prajāstadamṛtaṃ papuḥ || 6 ||
[Analyze grammar]

īśānasyā'rhaṇaṃ cakrustathā'nyeṣāṃ yathāyatham |
rājñī brahmapriyādīnāmarhaṇāṃ saṃvyadhāttathā || 7 ||
[Analyze grammar]

śṛṃgāriteṣu sainyeṣu hastiyāneṣu sarvaśaḥ |
ārohayitvā bhagavān gajayānaṃ samāruhat || 8 ||
[Analyze grammar]

nagaryāṃ vādyagītaiśca rājā kṛṣṇaṃ mahāpathe |
rathyāyogeṣu sarveṣu hariṃ tvabhrāmayanmudā || 9 ||
[Analyze grammar]

rājasaudhe bhṛtyasaudhe pradhānasya gṛhe'pi ca |
prajālayeṣu cānyeṣu prajāḥ nītvā'rhaṇāṃ vyadhuḥ || 10 ||
[Analyze grammar]

pāvanīṃ nagarīṃ kṛtvā madhyāhne bhagavān nijam |
āvāsaṃ tvāyayau snānaṃ cakre viśrāntimāpa ca || 11 ||
[Analyze grammar]

sarve śrāntāstato rājā bhojanāni śubhāni vai |
kārayāmāsa yuktāni pramiṣṭānnāni bhūriśaḥ || 12 ||
[Analyze grammar]

bhagavān bubhuje cānye pracakrurbhojana tataḥ |
viśramya tu kṣaṇaṃ sāyaṃ sabhāṃ cakre prabhurhariḥ || 12 ||
[Analyze grammar]

tatropadeśaṃ pradadau bālakṛṣṇaḥ svayaṃ yathā |
puṇyapāpe tu panthānau yujyete dehinā sadā || 14 ||
[Analyze grammar]

kāle pāpaṃ ca vā puṇyaṃ duḥkhaṃ sukhaṃ dadātyapi |
bhavatāṃ phalitaṃ puṇyaṃ yadatra tu mamā''gamaḥ || 15 ||
[Analyze grammar]

mama yogo mama sevā bahupuṇyaphalaṃ tvidam |
mantraḥ phalati kālena kāle phalati cauṣadham || 16 ||
[Analyze grammar]

kāle vṛṣṭiśca bhavati vṛkṣāḥ phalanti kālataḥ |
candraḥ kāle pūryate ca pūryante sarito'pi ca || 17 ||
[Analyze grammar]

prāpte tu samaye smṛddhiḥ svayamevābhigacchati |
bījamuptaṃ ca samaye kālāgame prarohati || 18 ||
[Analyze grammar]

kāle jarā tathā kāle rasahānirdrumeṣvapi |
kālakṛto hi paryāyaḥ sarvān spṛśati dehinaḥ || 19 ||
[Analyze grammar]

vicāryaivaṃ svasthakāle parameśaṃ śrayet sudhīḥ |
kālo'yaṃ maṃgalatamo bhavatāṃ vidyate'dhunā || 20 ||
[Analyze grammar]

yogo'tra bhavatāṃ jāto mama nārāyaṇasya vai |
etādṛśaṃ tu sākṣānmāṃ labdhvā ye'nyatra saṃsthitāḥ || 21 ||
[Analyze grammar]

mugdhā vā'jñānasampannāsteṣāṃ hāniḥ pade pade |
parameśaṃ vihāyaiva tṛṣṇālobhasamudbhavaiḥ || 22 ||
[Analyze grammar]

vegaiścānyatra viṣaye sthitāste duḥkhabhāginaḥ |
tṛṣṇārtiprabhavaṃ duḥkhaṃ phalaṃ teṣāṃ na cetarat || 23 ||
[Analyze grammar]

yadvā labhyeta ced duḥkhottaraṃ sukhaṃ kṣaṇasthiram |
sukhasyā'nantaraṃ duḥkhaṃ duḥkhasyā'nantaraṃ sukham || 24 ||
[Analyze grammar]

sukhameva hi duḥkhāntaṃ sukhāntaṃ duḥkhameva ca |
tasmādetat dvayaṃ jahyād ya icchecchāśvataṃ sukham || 25 ||
[Analyze grammar]

yannimitto bhavecchokastāpo vā mūrchanādikam |
tat yajed buddhimānatra śāśvataṃ sukhamarjayet || 26 ||
[Analyze grammar]

sarvaṃ sukhaṃ duḥkhanāntarīyakaṃ māyikaṃ nviha |
duḥkhānāṃ tu kṣayo nāsti jāyate hyuttarottaram || 27 ||
[Analyze grammar]

tasmāt paryāyabhāvena cāntarbhāvena sarvadā |
sukhamiśraṃ samāyāti duḥkhaṃ saṃsāriṇaḥ khalu || 28 ||
[Analyze grammar]

vicāryaivaṃ kṣaṇaṃ naṣṭaṃ bahvāyāsaṃ ca tāpakṛt |
sukhasaṃjñaṃ dhruvasaṃjñaṃ śāśvataṃ sukhamarjayet || 29 ||
[Analyze grammar]

sevayā tapasā bhaktyā dharmeṇaikāntikena ca |
dānena nigraheṇā'pi yānti sukhaṃ hi śāśvatam || 30 ||
[Analyze grammar]

santoṣo vai svargatamaḥ santoṣaḥ paramaṃ sukham |
tuṣṭiḥ sudhā'mṛtaṃ tuṣṭistuṣṭyā vai siddhiruttamā || 31 ||
[Analyze grammar]

nārāyaṇāśrito jīvo nārāyaṇabalāt sadā |
bibheti na parāt kvāpi nā'smād bibhyati kecana || 32 ||
[Analyze grammar]

sarvatra matkṛtāhlādo brahma sampadyate tadā |
yadā na bhāvaṃ kurute kasmiṃścidapi pāpakam || 33 ||
[Analyze grammar]

manasā karmaṇā vācā brahma sampadyate tadā |
mānamohau hatau yena hatāḥ saṃgā mṛṣā tathā || 34 ||
[Analyze grammar]

mamāśrayamupetaśca nirvāṇamupayāti saḥ |
matvā kṣayāntanicayān patanāntasamucchrayān || 35 ||
[Analyze grammar]

viyogāntakasaṃyogān maraṇāntakajīvanam |
duḥkhāntakasukhaṃ cāpi vijño māṃ samupāśrayet || 36 ||
[Analyze grammar]

sukhaṃ vā yadi vā duḥkhaṃ krameṇaivopapadyate |
taṭasya cetanāmāśu haratyeva ca dehinaḥ || 37 ||
[Analyze grammar]

satyevaṃ cābhijāto'smi siddho'smi cāsmi vai mahān |
ityevaṃ sicyate cittaṃ naṣṭasmṛtirbhavatyapi || 38 ||
[Analyze grammar]

naṣṭasmṛtiḥ parasvānāmādānaṃ sādhu manyate |
tamatikrāntamaryādaṃ rājā śāsti yamastataḥ || 39 ||
[Analyze grammar]

tasmād vicārya vīkṣyāpi vijño bhaiṣajyamācaret |
sādhūnāṃ śaraṇaṃ yadvā śrīmannārāyaṇasya ca || 40 ||
[Analyze grammar]

anyathā duḥkhasampattirvibhramo'niṣṭavedanam |
trikaṃ samupapadyeta caturthaṃ nā'sya vidyate || 41 ||
[Analyze grammar]

jarāmṛtyū hi bhūtānāṃ khāditārau yathā vṛkau |
na kaścittāvatikrāmedapi brahmāṇḍabhūpatiḥ || 42 ||
[Analyze grammar]

upasthitasya duḥkhasya parihāro na vidyate |
sukhasyāpi tathā bodhyaṃ naikāntaṃ tacca vidyate || 43 ||
[Analyze grammar]

arthā nā''yānti saṃsāre vāñcchitāḥ kintu cānyathā |
upatiṣṭhanti vartante'varjanīyāḥ sadā'nyathā || 44 ||
[Analyze grammar]

apriyaiḥ saha saṃyogo viyogaḥ supriyaiḥ saha |
arthā'narthakarāvetau sukhaduḥkhapradau matau || 45 ||
[Analyze grammar]

utpattiḥ puṣṭirantaśca sarveṣvete pratiṣṭhitāḥ |
gandharūparasasparśā kāle santi prayānti ca || 46 ||
[Analyze grammar]

āsanaṃ śayanaṃ yānaṃ vimānaṃ pānamañjanam |
bhojanaṃ ca samutthānaṃ jāyate ca vinaśyati || 87 ||
[Analyze grammar]

vaidyā api tu rugṇāste balinaḥ strīṣu nirbalāḥ |
śrīmanto'pi tu ṣaṇḍhāste vicitraḥ karmaparyayaḥ || 48 ||
[Analyze grammar]

kule janma mahāvīryamārogyaṃ rūpamārjavam |
saubhāgyamupabhogādyā labhyante bahupuṇyataḥ || 49 ||
[Analyze grammar]

teṣu satsvapi bhaktiścet kṛṣṇe nāstīti niṣphalāḥ |
santi putrā daridrāṇāṃ bahavaścāpyanicchatām || 50 ||
[Analyze grammar]

nāsti putraḥ samṛddhānāṃ vicitraṃ karmaceṣṭitam |
vyādhistāpaśca viduṣo bubhukṣā nirdhane tathā || 51 ||
[Analyze grammar]

āpadastu dhanāḍhyasya jvaraśca nṛpateḥ sadā |
nirmāṇaṃ yasya yattasmād vicitraṃ karma ceṣṭitam || 52 ||
[Analyze grammar]

yuvā dhanī mṛto yāti nirdhanaḥ śatavarṣabhāk |
akiñcanāściraṃjīvāḥ smṛddhāścālpāyuṣastathā || 53 ||
[Analyze grammar]

śrīmatsu bhogaśaktirna daridre jāṭharo'tigaḥ |
sadhane kāryabuddhirna vicitraṃ karmaceṣṭitam || 54 ||
[Analyze grammar]

etadvicārya matimān svātmaśreyaḥ samācaret |
nauṣadhāni na vai mantrā na homā na punarjapāḥ || 55 ||
[Analyze grammar]

mānatā mānavasmṛddhiḥ prāptamṛtyuṃ na rakṣati |
yathā pūre taruḥ kāṣṭhaṃ sameyātāṃ yadṛcchayā || 56 ||
[Analyze grammar]

sametya ca vyapeyātāṃ tathā bhūtasamāgamaḥ |
strīrājyasutavanto ye ye'nāthāśca parānninaḥ || 57 ||
[Analyze grammar]

īśvarā vā daridrā vā kālasteṣu samakriyaḥ |
kṛtavidyāśca ye'ndhā vā yatnavanto na yatninaḥ || 58 ||
[Analyze grammar]

bhajamānāścā'bhajantaḥ kālasteṣu samakriyaḥ |
abhuktaṃ vā prabhuktaṃ vā rakṣitaṃ nā'dṛtaṃ ca vā || 59 ||
[Analyze grammar]

viprakṛtaṃ svīkṛtaṃ vā kālasteṣu samakriyaḥ |
mātāpitṛsahasrāṇi putradārāyutāni ca || 60 ||
[Analyze grammar]

asaṃkhyadhanarājyāni bhuktvā tyaktāni janmasu |
punaḥ prāptāni saṃsāre kasya te kasya vā vayam || 61 ||
[Analyze grammar]

na cā'sya kaścid bhavitā nā'yaṃ bhavati kasyacit |
mārge saṃgatameved dārabandhusuhṛnmayam || 62 ||
[Analyze grammar]

kvā''se kva ca gamiṣyāmi ko'haṃ kimatra cāsthitaḥ |
kiyān kālo dhruvo me'sti vicārayet punaḥ punaḥ || 63 ||
[Analyze grammar]

anitye duḥkhasaṃvāse bahiḥ sukhasame'śubhe |
mārge saṃgatamevedaṃ mātā bhrātā sutaḥ priyā || 64 ||
[Analyze grammar]

jaganmajjati nityaṃ ca gaṃbhīre kālasāgare |
jarāmṛpyumahāgrāhe na kaścidavabudhyate || 65 ||
[Analyze grammar]

āyurvedamadhīyānā api vyādhiparābhavāḥ |
pibanto'pi kaṣāyāṃśca na mṛtyumatiyānti te || 66 ||
[Analyze grammar]

rasāyanapibāścāpi bhavanti jarayā''plutāḥ |
tapasvino'pi dātāro yajñino'pi ciraṃsthitāḥ || 67 ||
[Analyze grammar]

divyadehāścāmbarasthā api jīryanti kālataḥ |
na hyahāni nivartante bhūtānāṃ yāni yānti vai || 68 ||
[Analyze grammar]

kālādhvānamanantaṃ vai sarvalokaniṣevitam |
kṛtasthairyo'pi saṃyāti jano'vaśo'tilālasaḥ || 69 ||
[Analyze grammar]

deho jīvaṃ ca vā jīvo dehaṃ cābhyeti pānthavat |
pānthena pānthā abhyetya viyanti bāndhavādayaḥ || 70 ||
[Analyze grammar]

nā'trā'tyantaṃ susaṃvāso labhyate jātu kenacit |
api svena śarīreṇa tadā'nyena tu kā kathā || 71 ||
[Analyze grammar]

ka gatāḥ karmiṇaḥ pūrve pitāmahādayastvataḥ |
na paśyāmo vayaṃ tāṃstu te na paśyanti no'pi ca || 72 ||
[Analyze grammar]

māyayā tu piśācinyā bhakṣitāḥ pācanaṃ gatāḥ |
agādhagarte saṃsuptā na nissaranti te punaḥ || 73 ||
[Analyze grammar]

tasmād vicārya kālaṃ ca karma māyāṃ viḍambinīm |
dehaṃ viśvāsahaṃ cāpi saṃgatānāṃ viyojanam || 74 ||
[Analyze grammar]

svasyā'sthairyaṃ kālabhakṣyaṃ cākasmikaṃ jagattathā |
bhajantu bhagavantaṃ māṃ rakṣakaṃ kālapāśataḥ || 75 ||
[Analyze grammar]

madyoge na punarmṛtyurna grāsaḥ kālabhoginaḥ |
na nāśaḥ sukhasampatterdhāmni me bhavatāṃ bhavet || 76 ||
[Analyze grammar]

macchrayāśca manmanaso madarpitendriyārthakāḥ |
matsvarūpe sthitaprajñā yānti me śāśvataṃ sukham || 77 ||
[Analyze grammar]

jñānaṃ cāmṛtamevoktaṃ yadi bodhaphalaṃ bhavet |
sevā me bhojanaṃ tasya yadi śraddhānvitā bhavet || 78 ||
[Analyze grammar]

prāptirme tṛptirevā'sti yadi māhātmyasaṃyutā |
sarvārpaṇaṃ mayi tasya śāśvatānandadāyakam || 79 ||
[Analyze grammar]

evaṃ vicintya vai bhaktā narā nāryo'pi sarvathā |
karma sarvavidhaṃ kṛṣṇe mayyarpayantvaharniśam || 80 ||
[Analyze grammar]

ahaṃ nairguṇyametasmin prāpayya phalavarjanām |
madātmakaphalāvāptiṃ dāsye coddhārasaṃjñitām || 81 ||
[Analyze grammar]

ityuktvā bhagavān rādhe virarāma tato janāḥ |
pupūjuḥ parayā bhaktyā bālakṛṣṇaṃ krameṇa vai || 82 ||
[Analyze grammar]

candanena kusumaiścā'kṣatairhāraiḥ sugandhibhiḥ |
puṣpasārai rasasārairambarairbahumūlyakaiḥ || 83 ||
[Analyze grammar]

vibhūṣābhiḥ phalairbījairmauktikai ratnahīrakaiḥ |
upadābhirvividhābhirarcayitvā tato janāḥ || 84 ||
[Analyze grammar]

ārārtrikaṃ vyadadhuśca namaḥ stutiṃ vyadhustathā |
atha rājā tathā rājñī tathā rājakuṭumbakam || 85 ||
[Analyze grammar]

sabhāyāstu samāptiṃ vai kṛtvā nijālaye harim |
sanninyubhojayāmāsurhariṃ hareḥ kuṭumbinaḥ || 86 ||
[Analyze grammar]

maharṣīṃśca mahīmānān brahmapriyāstathā'parān |
bhojayāmāsuratyarthaṃ rājasevāparāyaṇāḥ || 87 ||
[Analyze grammar]

tato rājñī svayaṃ kanyāmāha naijāṃ suśobhanām |
ekāmevā'dvitīyāṃ tāṃ kṛṣṇahastaṃ gṛhāṇa vai || 88 ||
[Analyze grammar]

sāpi cecchāvatī śīghraṃ kṛṣṇahastaṃ samagrahīt |
mālāṃ sauvarṇajāṃ ratnakhacitāṃ śrīharergale || 89 ||
[Analyze grammar]

nyadhāt puṣpamayīṃ cāpi haristasyā gale hyapi |
evaṃ vivāhavidhinā rājakanyā''pa mādhavam || 90 ||
[Analyze grammar]

tadutsavaṃ tadā rājā cakre'tha ca tataḥ param |
rātrau viśramya bhagavān prātaḥ prajājanān svayam || 91 ||
[Analyze grammar]

śrāvayāmāsa ca manuṃ naijaṃ vaiṣṇavatāpradam |
kṛtāhnikastato gantuṃ mano dadhe'tha bhūpatiḥ || 92 ||
[Analyze grammar]

dugdhabhojyairhariṃ sarvān mahīmānān samantataḥ |
bhojayāmāsa vidhinā vidāyaṃ ca dadau tataḥ || 93 ||
[Analyze grammar]

yānavāhanasainyaiśca vādyaghoṣairjayasvanaiḥ |
puṣpākṣatairharṣaṇaiśca vidāyaṃ pradadau tadā || 94 ||
[Analyze grammar]

vimānānyabhavan vyomni niṣeduḥ sarvaśo janāḥ |
harirvimānamāruhya gatyarthaṃ ca samairayat || 95 ||
[Analyze grammar]

rāhūnāṃ cāpagāṃ krāntvā vyomni vimānakāni vai |
pherunasarṣivāsātmapradeśān prayayurdrutam || 96 ||
[Analyze grammar]

parīśāno nṛpaścātra pherunaso munistathā |
vimānaṃ cāgrataḥ kṛtvā'vateraturbhuvaṃ drutam || 97 ||
[Analyze grammar]

svāgatārthaṃ hareḥ rājā sainyaṃ samairayacchubham |
vādyaghoṣān jayaśabdān yantrasphoṭānakārayat || 98 ||
[Analyze grammar]

prajā vyomni vimānāni pratīkṣante sma sādaram |
lājākṣatakusumādyairyuktā harṣabharāstadā || 99 ||
[Analyze grammar]

atha śrībālakṛṣṇo vai dadarśa śobhanāḥ sthalīḥ |
senānadītaṭe ramye parīśāṃ nagarīṃ śubhām || 100 ||
[Analyze grammar]

śobhayā nākamadharaṃ kurvāṇāṃ smṛddhiśālinīm |
udyānairmiśritāṃ saudhaiḥ svarṇavaṇairvirājitām || 101 ||
[Analyze grammar]

viśālāṃ devatulyaiśca mānavairadhivāsitām |
rādhike tvatsamābhiśca sundarībhirvirājitām || 102 ||
[Analyze grammar]

rājadarśitamārgeṇa mahodyāne nṛpālaye |
vimānaṃ śrībālakṛṣṇaḥ samavātārayacchanaiḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne jayakṛṣṇavarājarṣirājye vimānādavatīrya varaṇānagarīṃ paribhramya pūjāṃ pragṛhyopadeśaṃ datvā rātrau bhojanaṃ viśrāntiṃ labdhvā prātaścāhnikaṃ kṛtvā dugdhapānādyuttaram ṣaṣṭhyāṃ pherunasarṣideśān parīśānarājarājyaṃ harirjagāmetyādinirūpaṇanāmā ṣaḍaśītyadhikaśatatamo'dhyāyaḥ || 186 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 186

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: