Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 185 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
athā'yaṃ bhagavān rādhe jīvanīnagarīṃ prati |
dṛṣṭiṃ kṛtvā vimānāt svād bahistūrṇaṃ samāyayau || 1 ||
[Analyze grammar]

tāvad rājā'lpaketuścāpyāyanarṣistathā pare |
kumārā bālakṛṣṇasya kaṇṭhe hārān nyadhuḥ śubhān || 2 ||
[Analyze grammar]

sauvarṇān kausumāṃścāpi hairakān rātnikānapi |
kare gucchān sugandhāṃśca daduḥ puṣpāṇi mastake || 3 ||
[Analyze grammar]

akṣatairvardhayāmāsuḥ praṇemuḥ pādayorapi |
anye'pi pūjitāḥ sarvairīśānādyāstatharṣayaḥ || 4 ||
[Analyze grammar]

pitaraḥ sakuṭumbāśca svāgataiścātimānitāḥ |
pādau prakṣālya ca vāri papurbhaktā harestadā || 5 ||
[Analyze grammar]

hariṃ suvarṇaśobhāyāṃ gajagantryāṃ nyaṣādayan |
anyān śubheṣu yāneṣu vāhaneṣu hyanassu ca || 6 ||
[Analyze grammar]

śibikāsu vimāneṣu niṣādya maṃgalasvanaiḥ |
nagarīṃ bhrāmayāmāsuḥ rājādyāḥ premavihvalāḥ || 7 ||
[Analyze grammar]

pradhānaiśca nṛpādyaiśca śreṣṭhibhiścādhikāribhiḥ |
prajābhiḥ sarvajātīyanārībhiśca naraistathā || 8 ||
[Analyze grammar]

vardhitaḥ pūjitaścāpi ghaṇṭāpathe ca catvare |
aṃgane mārgikāyoge cā''paṇānāṃ ca vartule || 9 ||
[Analyze grammar]

svāgatena hariḥ sarvaiḥ prāsāditaḥ punaḥ punaḥ |
upadābhiramūlyābhiḥ sarvopakaraṇādibhiḥ || 10 ||
[Analyze grammar]

phalapuṣpairmaṃgalaiśca samarcito narāyaṇaḥ |
evaṃ tāṃ nagarīṃ vīkṣya datvā ca darśanaṃ tataḥ || 11 ||
[Analyze grammar]

nivāsālayamāgatya jalapānaṃ samācarat |
haristūrṇaṃ sabhāyāṃ ca niṣasādā''dideśa ca || 12 ||
[Analyze grammar]

yatrā''ste bhagavān sākṣāt yatra santo hariṃ śritāḥ |
yatra vasanti bhaktāśca deśaḥ sa divya ucyate || 13 ||
[Analyze grammar]

nirguṇaḥ sa pradeśo vai bhuktimuktiphalapradaḥ |
dhanyo'yaṃ ketumālaśca dhanyā nṛpā nadītaṭāḥ || 14 ||
[Analyze grammar]

dhanyānyeṣāṃ nagarāṇi yatra maccaraṇāgamaḥ |
dhanyā yūyaṃ prajāścātra vaiṣṇavatvamupāgatāḥ || 15 ||
[Analyze grammar]

vaiṣṇavatvaṃ ca satsaṃgaḥ parameśaprasannatā |
sadeṣṭadevabhaktiśca sevā satāṃ hi durlabhāḥ || 16 ||
[Analyze grammar]

te yeṣāṃ militāsteṣāṃ prāptavyaṃ nā'vaśiṣyate |
sthānino divyalokasthā vāñcchantyetattu pañcakam || 17 ||
[Analyze grammar]

tapaḥsvādhyāyaśīlānāṃ santi lokāḥ sanātanaḥ |
ajātaśatravo dhīrā bhaktyā mokṣaṃ paraṃ gatāḥ || 18 ||
[Analyze grammar]

viṣayebhyaḥ parāvṛttā yānti bhaktyā paraṃ padam |
anirdeśyāṃ gatiṃ yānti mokṣiṇo bhaktisaṃyutāḥ || 19 ||
[Analyze grammar]

uktaṃ tu pañcakaṃ yeṣāṃ nāsti teṣāṃ tu laukikam |
vipāṭya kadalīstambhaṃ sāralābho na vidyate || 20 ||
[Analyze grammar]

tasmāttatpañcakaṃ labdhvā śreyo lakṣyaṃ vidhāya ca |
nigṛhya ca manastṛṣṇāmutsṛjya karmasantatim || 21 ||
[Analyze grammar]

pareśvare tu saṃlagnaḥ satāṃ mārgamanusmaran |
dhyāyeddevaṃ cāntarasthaṃ sa vai śreyaḥ prayāsyati || 22 ||
[Analyze grammar]

kriyāratāḥ kratau magnā dāne sevāvidhāvapi |
māṃ pralakṣyotsṛjanto ye te matā mama lokagāḥ || 23 ||
[Analyze grammar]

tyāgaḥ santoṣa iśejyā'bhilālasākṣayastathā |
mānādivilayo yeṣāṃ teṣāṃ vai śāśvataṃ sukham || 24 ||
[Analyze grammar]

catuṣpado bhavedatra niḥśreṇī brahmalokadā |
kathāyajñaḥ ṛṣiśreṇī jñānaṃ śreṇī tu tattvinām || 25 ||
[Analyze grammar]

karmaśreṇī gṛhasthānāṃ tapaḥśreṇī satāṃ matā |
īhā ced viṣayāḍhyā'sti tato'nīhā garīyasī || 26 ||
[Analyze grammar]

īhāyāṃ bahavo doṣāḥ saṃhārajananapradāḥ |
īhayā dūṣyate cātmā śreyastena vilīyate || 27 ||
[Analyze grammar]

anarhaṃ yo'rjayatyatrā'rhaṃ ca tyajati sarvathā |
sa cānte saṃparityakto bhaved dvābhyāṃ tato'ndhagaḥ || 28 ||
[Analyze grammar]

evaṃ vicārya manujairgṛhasthaistu viśeṣataḥ |
karmayajño'pi vidhinā dhanayajño'pi saddhanaiḥ || 29 ||
[Analyze grammar]

kartavyaśca sameṣṭavyo nārāyaṇo'hameva ca |
indro yajñaiśca vividhaiḥ surarājo'bhavat purā || 30 ||
[Analyze grammar]

mahādevo mahāyajñe hutvā''tmānaṃ babhūva saḥ |
devadevo vyāpya viśvān viṣṭabhyeśānatāṃ gataḥ || 31 ||
[Analyze grammar]

āvikṣito marutaśca yajñe śrīṃ pariveṣiṇīm |
prāpa sarvapradāṃ bhaktyā yayau dhāma mamāpi ca || 32 ||
[Analyze grammar]

evamanye pūrvakalpe kalpāntareṣu karmiṇaḥ |
karmayajñeṣu saṃyujya dhanaṃ cāpi divaṃ gatāḥ || 33 ||
[Analyze grammar]

karmayajñe vaiṣṇavatvaṃ satsaṃgo haritoṣaṇam |
satāṃ sevā bhavantyeva tādṛgyajñaṃ samācaret || 34 ||
[Analyze grammar]

anīhaścet susantoṣī vindate brahma śāśvatam |
santoṣo vai paraṃ svargaṃ parānando hi toṣaṇam || 35 ||
[Analyze grammar]

tuṣṭeḥ paraṃ na vai kiñcit sukhaṃ kvāpi praśasyate |
dehī kāmān samāhṛtya svātmanyeva prasīdati || 36 ||
[Analyze grammar]

bhayaṃ nā'sya kutastādvai nāsmāttu kasyacid bhayam |
svayaṃ hīnaḥ kāmaruḍbhyāṃ yadā tatrā''tmadṛg bhavet || 37 ||
[Analyze grammar]

adrohaḥ sarvabhūtānāṃ sarvākāṃkṣāvivarjitaḥ |
sarvārpaṇaṃ harau prāpto brahma sampadyate sa ca || 38 ||
[Analyze grammar]

yathā pravṛttiryeṣāṃ tu bhūtānāṃ rāgavāhinī |
tatra teṣāṃ gatiścāsti haryarpaṇe tu śāśvatī || 39 ||
[Analyze grammar]

kecit sāma praśaṃsanti prayatnaṃ cāpare janāḥ |
anye dhyānaṃ praśaṃsanti cetare cāśrayaṃ śubham || 40 ||
[Analyze grammar]

ke'pi yajñaṃ praśaṃsanti sannyāsamapare'pi ca |
dānaṃ caike praśaṃsanti pare lānti pratigraham || 41 ||
[Analyze grammar]

śāntāstūṣṇīṃ sthitiṃ prāpya parameśaṃ bhajanti ca |
aśāntā rājyamicchanti yatrobhayatulā samā || 42 ||
[Analyze grammar]

etad vicārya vijñānaiḥ śrayaṇīyaṃ sukhapradam |
naisargānugamaṃ śreyaḥpradaṃ vai sādhanaṃ śubham || 43 ||
[Analyze grammar]

adroheṇa tu bhūtānāṃ vartanaṃ sādhusādhanam |
satāṃ mārgaḥ sa vai prokto yatrātmā naiva badhyate || 44 ||
[Analyze grammar]

rājā cet sa sadā rājye vartetā'drohavartmanā |
satyena saṃvibhāgena damena dayayā tathā || 45 ||
[Analyze grammar]

hriyā dānena deve'tibhaktyā prajāsu rakṣayā |
vaśibhāvena ca priyā'priyatulyamanīṣayā || 46 ||
[Analyze grammar]

yajñaśiṣṭādanenā'pi sādhvanugrahaṇena ca |
tasyā'yaṃ ca paro loko bhavecchreṣṭhaphalodayaḥ || 47 ||
[Analyze grammar]

evaṃ dharmaparāṇāṃ vai sādhusevājuṣāṃ sadā |
prajārakṣārthamevā'tra yudhyatāṃ dharmahetave || 48 ||
[Analyze grammar]

bhavet svargātpare svarge sarvottamā gatiḥ śubhā |
pūrve rudrāśca vasavaścādityā lokapālinaḥ || 49 ||
[Analyze grammar]

sādhyā maruto viśveśā devā dharmaṃ tathāvidham |
kṛtvā puṇyaiḥ paraṃ svargaṃ prāptāstato'tra mānavāḥ || 50 ||
[Analyze grammar]

tadvidhaṃ dharmamāśritya yāntu vai paramāṃ gatim |
gṛhasthaṃ hi sadā devāḥ pitaro'tithayastathā || 51 ||
[Analyze grammar]

bhṛtyāḥ santaśca satataṃ copajīvanti mānavāḥ |
vayāṃsi paśavaścāpi bhūtānyupāśritāni ca || 52 ||
[Analyze grammar]

tapo yajñastathā vidyā bhaikṣyamindriyasaṃyamaḥ |
dhyānamekāntaśīlatvaṃ tuṣṭirjñānaṃ ca sevanam || 53 ||
[Analyze grammar]

vipradharmā gṛhasthe ye te kṛṣṇe'rpyāḥ sadā mayi |
yajño vidyā samutthānaṃ śryarjanaṃ daṇḍadhāraṇam || 54 ||
[Analyze grammar]

ugratvaṃ caritaṃ jñānaṃ prajāvanaṃ pradānakam |
rājadharmā gṛhasthe ye te kṛṣṇe'rpyāḥ sadā mayi || 55 ||
[Analyze grammar]

dhanārjanaṃ vyavasāyo dānaṃ ca pālanādikam |
sasyotpattyādikaṃ vaiśyadharmā arpyā mayi prabhau || 56 ||
[Analyze grammar]

sevanaṃ sahanaṃ cājñāvartanaṃ śeṣabhojanam |
bhṛtyatvaṃ śūdradharmā yete'pyarpyā mayi mādhave || 57 ||
[Analyze grammar]

pātivratyaṃ guroḥ sevā gṛhasaṃskaraṇādikam |
apatyarakṣaṇaṃ nārīdharmā arpyāḥ prabhau mayi || 58 ||
[Analyze grammar]

adhyayanaṃ khelana ca vikāsanaṃ ca rañjanam |
narma sāhasakaṃ bāladharmā arpyāḥ prabhau mayi || 59 ||
[Analyze grammar]

kāmo balaṃ svārthadṛṣṭirvijayo'tivicāritā |
arjanaṃ yojanaṃ yuvadharmā arpyāḥ prabhau mayi || 60 ||
[Analyze grammar]

jalpanaṃ kampanaṃ pāravaśyaṃ cāśaktirugratā |
ālasyaṃ cā'vamānādi mayyarpyā vṛddhadharmakāḥ || 61 ||
[Analyze grammar]

tāḍanaṃ sahanaṃ duḥkhaṃ dāridryaṃ paśutulyatā |
daṇḍaḥ pāruṣyamarpyāśca dīnadharmāḥ prabhau mayi || 62 ||
[Analyze grammar]

hāsyaṃ ratirvilāsaśca prītirdāsītvamugratā |
bandho nirāśritetyarpyā strīdharmā vai prabhau mayi || 63 ||
[Analyze grammar]

ityevaṃ vartamānānāṃ mayyevārpitacetasām |
samuddhāraṃ karomyeva mṛtyuvārdhinimajjatām || 64 ||
[Analyze grammar]

purā śaṃkhaśca likhito bhūdevasaṃbhavau munī |
abhūtāṃ bhrātarāvāvasathāvāstāṃ tayoḥ pṛthak || 65 ||
[Analyze grammar]

nityaṃ puṣpaphalairvṛkṣairupetau bāhudāmanu |
kadācillikhitaścāyādāśrame śaṃkhapālite || 66 ||
[Analyze grammar]

śaṃkho nā'bhūdāśrame tu tadā vanāntaraṃ gataḥ |
likhitaḥ pātayāmāsa pakvāni tu phalāni vai || 67 ||
[Analyze grammar]

bhakṣayāmāsa tatraiva tāvacchaṃkha upāgataḥ |
bhrātaraṃ prāha cā'pṛṣṭvā sasvāmikāni vai tvayā || 68 ||
[Analyze grammar]

pātitāni phalānyatra tava dharmo'tra dūṣyati |
tvayā steyaṃ kṛtaṃ cedaṃ phalānyādadatā svayam || 69 ||
[Analyze grammar]

gaccha rājānamāsādya cauryaṃ karma nivedaya |
so'pi tūrṇaṃ gato bhūpaṃ nyavedayacca karma tat || 70 ||
[Analyze grammar]

mayā cauryaṃ kṛtaṃ prāyaścittaṃ tasya pradehi me |
sudyumno nāma rājā''ha yadi rājā matastava || 71 ||
[Analyze grammar]

tadā'nujñāṃ mama vipra gṛhṇā'nyad daṇḍato vṛṇu |
evamukto'pi ṛṣirāṭ varayāmāsa netarat || 72 ||
[Analyze grammar]

tato rājā karau pracchedayāmāsa ṛṣestataḥ |
dhṛtadaṇḍo yayau vipro bhrātaraṃ prajagāma ha || 73 ||
[Analyze grammar]

śaṃkhastaṃ prāha dharmiṣṭha bhrātaryāhi ca bāhudām |
ṛṣīn pitṝn surāṃścaiva tarpayasva yathāvidhi || 74 ||
[Analyze grammar]

tataḥ punaḥ kadācidvai naivā'dharme manaḥ kṛthāḥ |
śaṃkhasyā''jñāṃ gṛhītvaiva likhito bāhudāṃ yayau || 75 ||
[Analyze grammar]

avagāhyā''pagāṃ puṇyāṃ prāyaścittaphalaṃ mayi |
samarpyodakadānārthaṃ yāvadvipraḥ pracakrame || 76 ||
[Analyze grammar]

prādurāstāṃ karau tāvattasya mayyarpaṇāttadā |
tataḥ kṛtvodakadānaṃ sarvārpaṇaṃ sadā mayi || 77 ||
[Analyze grammar]

samācarat sa vipro'tra karmabhūmau nirantaram |
vijñāyā'rpaṇamāhātmyaṃ sarvapāpapraṇāśanam || 78 ||
[Analyze grammar]

rājā yo dattavān daṇḍaḥ so'pi tenā'rpito mayi |
udakādipradānaṃ ca likhitenā'rpitaṃ mayi || 79 ||
[Analyze grammar]

śaṃkhenā''jñāvacanaṃ ca tathaivā'bhyarpitaṃ mayi |
evaṃ sarvārpaṇenaite pūtā mama prabhāvataḥ || 80 ||
[Analyze grammar]

na vāgdoṣo'sti śaṃkhasya daṇḍadoṣo na bhūbhṛtaḥ |
hastadoṣo nāpi tathā likhitasya madarpaṇāt || 81 ||
[Analyze grammar]

ityevaṃ mānavā ye māṃ smṛtvā mayi samarpya ca |
bhuñjate cāpi vartante nirbādhāste mamāśritāḥ || 82 ||
[Analyze grammar]

māmevānte prayāntyeva karmapāśavivarjitāḥ |
tathā yūyaṃ rājavargāḥ prajāvargāśca sarvaśaḥ || 83 ||
[Analyze grammar]

mayi sarvārpaṇaṃ kṛtvā bhajitvā yāta dhāma me |
ahamante'suvigame tūpasthāsyāmi gocaraḥ || 84 ||
[Analyze grammar]

nayiṣye'haṃ vimānena madbhaktān dhāma me param |
bhajanaṃ me prakuruta prapūjayata māṃ sadā || 85 ||
[Analyze grammar]

dṛḍhāśrayaṃ me kuruta nayiṣye dhāma me param |
ityuktvā bhagavānāha lomaśāya mahātmane || 86 ||
[Analyze grammar]

dehi mantrān prajābhyaśca gṛhṇantu bhojanaṃ janāḥ |
ityuktaḥ sa dadau mantrān śaraṇāgatatārakān || 87 ||
[Analyze grammar]

atha sarvaprajāḥ svasvagṛhān yayustato hariḥ |
bhojanaṃ rādhike cakre sarve'pi bhojanaṃ vyadhuḥ || 88 ||
[Analyze grammar]

rātrau viśrāntimāsādya prātarutthāya satvaram |
kṛtanityavidhiḥ kṛṣṇo niṣasāda nijāsane || 89 ||
[Analyze grammar]

tāvad rājā dugdhapānādikaṃ kārayituṃ prabhum |
prārthayāmāsa ca hariścakāra dugdhabhojanam || 90 ||
[Analyze grammar]

tāmbūlakaṃ cādade'pi prasthānārthamiyeṣa ca |
anye'pi kṛtadugdhādibhojanāḥ prātareva ha || 91 ||
[Analyze grammar]

gantuṃ sajjā babhūvuśca tāvad rājñī sakanyakā |
pūjanārthaṃ cāyayau ca pupūja parameśvaram || 92 ||
[Analyze grammar]

saptakanyāḥ kumāryaśca jagṛhuśca karaṃ hareḥ |
karadānaṃ tathā kṛtvā prāpya kāntaṃ pareśvaram || 93 ||
[Analyze grammar]

varamālādikaṃ prāpya kṛtakṛtyāstadā'bhavan |
brahmapriyāsu tāḥ sapta militvā tadvimānakam || 94 ||
[Analyze grammar]

āruruhustadā rājā hariṃ pupūja cādarāt |
prajā vidāyadānaṃ ca daduḥ rājopadā dadau || 95 ||
[Analyze grammar]

tadā vādyānyavādyanta prasthānasūcakāni vai |
mahīmānā vimānāni cāruruhustataḥ prabhuḥ || 96 ||
[Analyze grammar]

āruroha vimānaṃ svaṃ kuṭumbena ca śaṃbhunā |
saha sveṣṭajareṇāpi muninā bhaktiśālinā || 17 ||
[Analyze grammar]

rājñā ca jayakṛṣṇavanāmnā tadā'rthito hariḥ |
alpaketvādikān vardhayitvā''śīrbhistadā'mbare || 98 ||
[Analyze grammar]

vimānena gatiṃ cakre jayakṛṣṇavarāṣṭrakam |
alpādriṃ ca vyatikramya sveṣṭajarāśrayāṃ bhuvam || 99 ||
[Analyze grammar]

prāpā'mbare harikṛṣṇastathā'nye vyomavāhanāḥ |
rāhūnāyā āpagāyā mūladeśeṣu cāyayuḥ || 100 ||
[Analyze grammar]

rājā ṛṣiryayatuśca pūrvaṃ svāgatasiddhaye |
bhūtalaṃ cakratustatra vādyādyaiḥ svāgataṃ hareḥ || 101 ||
[Analyze grammar]

varaṇāṃ nagarīṃ dṛṣṭvā jaharṣa harirīśvaraḥ |
viśālāṃ śobhitāṃ śṛṃgāritāṃ ca rādhike tadā || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne 'lpaketorjīvanyāṃ nagaryāṃ śrīharerbhamaṇaṃ pūjanaṃ sabhāyāṃ śaṃkhalikhitadṛṣṭāntenopadeśanaṃ bhojanaṃ rātrau viśramaṇaṃ |
prātarbhojanottaraṃ sveṣṭajararṣideśeṣu jayakṛṣṇavanṛpateḥ ṣaṣṭhyāṃ varaṇānagaryāmāgamanamityādinirūpaṇanāmā pañcāśītyadhikaśatatamo'dhyāyaḥ || 185 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 185

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: