Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 184 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike kṛṣṇanārāyaṇaḥ pareśvaraḥ |
rudraṃ rākṣasahantāraṃ prāha coddharaṇakṣamam || 1 ||
[Analyze grammar]

śaṃbho'nāthasya bālāṃ ca bālaṃ pradehi mantrakam |
anāthāya tato dehi vaiṣṇavau tasya bālakau || 2 ||
[Analyze grammar]

śaṃbhurmantraṃ dadau śīghraṃ bālāyai bālakāya ca |
anātho'pi manuṃ śaṃbhorjagrāha vaiṣṇavo'bhavat || 3 ||
[Analyze grammar]

bālā sā rakṣakaṃ kṛṣṇaṃ matvā yogyaṃ varaṃ tadā |
pitrājñāṃ prāpya tatraiva kṛṣṇahastamupādade || 4 ||
[Analyze grammar]

etadvilokya ca tadā śate dve ca sahasrakam |
yā yuvatyo gahvarāttu mocitā rakṣitāśca tāḥ || 5 ||
[Analyze grammar]

sarvā vijñāya kāntaṃ svaṃ nārāyaṇaṃ pareśvaram |
śuklavarṇā yathā devyastādṛśyo yogyamīśvaram || 6 ||
[Analyze grammar]

rakṣitāraṃ harerhastaṃ vivāhahṛdayaiḥ śubhaiḥ |
jagṛhustatra ca vane svatantrāḥ puṇyanoditāḥ || 7 ||
[Analyze grammar]

śaṃbhuḥ sarvābhya evādau manuṃ dadau tu vaiṣṇavam |
brahmapriyāsu tāḥ sarvāḥ sthāpayāmāsa cāmbare || 8 ||
[Analyze grammar]

kārāgāre sthitān sarvān narānnārīśca mādhavaḥ |
dadau svacaraṇau mūrghni svatantrānapyacīkarat || 9 ||
[Analyze grammar]

duḥkhānyapāharat kṛṣṇo'dāpayacchaṃbhunā manum |
vaiṣṇavāste tadā jātā bhejire śrīnarāyaṇam || 10 ||
[Analyze grammar]

mārīśānāmapuryāṃ ca ruddhā yā rākṣasaiḥ prajāḥ |
tābhyo datvā mantrakāṃstu vaiṣṇavīstā haro'karot || 11 ||
[Analyze grammar]

tāṃ suśubhāṃ nagarīṃ ca paribhramya sthale sthale |
kṛṣṇanārāyaṇaḥ sarvāṃ devo'pavitrayattadā || 12 ||
[Analyze grammar]

taiḥ sarvairarthitaḥ kṛṣṇaḥ pūjito hṛdayaistathā |
sthātuṃ niśāṃ tu tatraiva punaḥ punaḥ samarthitaḥ || 13 ||
[Analyze grammar]

dṛṣṭvā tadbhāvanāṃ vimānānyavātārayad drutam |
viśāle'raṇyake mārīśāpuryāḥ sannidhau tadā || 14 ||
[Analyze grammar]

niśāmukhe nivāsāṃścākārayad vṛkṣavadbhuvi |
rātrau vai bhojanaṃ sarvān kārayitvā hariḥ svayam || 15 ||
[Analyze grammar]

vijayasyotsavaṃ tatra kārayāmāsa cottamam |
gāyanairnartanairvādyaiḥ saṃkīrtanaiśca harṣaṇaiḥ || 16 ||
[Analyze grammar]

nāṭakaiśca kathākhyānairniśāmagamayattadā |
yuddhe mṛtāstu ye sarve nijapakṣīyayodhinaḥ || 17 ||
[Analyze grammar]

tān sarvān śrīharistūrṇaṃ sasmāra yogavidyayā |
sarve te jīvabhāvaṃ ca prāpya prāṇān śarīrakam || 18 ||
[Analyze grammar]

svasthā bhūtvā ca tadrātrau harervāse samāyayuḥ |
gahvare'sthīni yeṣāṃ vai mṛtānāṃ ca vane'pi ca || 19 ||
[Analyze grammar]

nagaryāḥ sannidhau cāpi patitānyabhavaṃstadā |
yogaiśvaryeṇa bhagavān sasmāra tatra dehinaḥ || 20 ||
[Analyze grammar]

mṛtāḥ sarve satyasaṃkalpasya kṛṣṇasya vāñcchayā |
sajīvāścā'bhavan svasthā rātrau tatra samāyayuḥ || 21 ||
[Analyze grammar]

aneke vai narā nāryo bālā bālyaśca mānavāḥ |
prātarnavīnarūpāḥ samadṛśyanta nivāsane || 22 ||
[Analyze grammar]

pārelakṣaṃ mānavān śrīhariścaivaṃ niśāntare |
jīvayāmāsa kṛpayā tebhyaḥ śaṃbhurmanuṃ dadau || 23 ||
[Analyze grammar]

vaiṣṇavāste tadā jātā hareḥ pādajalaṃ papuḥ |
bhinnadeśīyalokāste sasmarurnijabhūsthalīm || 24 ||
[Analyze grammar]

yayuḥ śaktā nijān deśānanye nyūṣuśca tatra vai |
atha śrībhagavānāha lomaśāya mahātmane || 25 ||
[Analyze grammar]

jinavarddhinṛpāyedaṃ rājyaṃ samarpyameva tu |
abhiṣekavidhinainaṃ pradehi mukuṭaṃ guro || 26 ||
[Analyze grammar]

vidhehi tilakaṃ tasya bhāle rājā bhavediha |
jinavarddhistadā prāha vijetre deyameva tat || 27 ||
[Analyze grammar]

īśānāya pradeyaṃ tadrājyaṃ śrīparameśvara |
alpaketustathā cānye maharṣayo'pi tattathā || 28 ||
[Analyze grammar]

ūcustato hariḥ śaṃbhuṃ prasahya kānakāsane |
pratiṣṭhāpyā'kṣataiḥ kuṃkumaiśca candraṃ lalāṭake || 29 ||
[Analyze grammar]

svayaṃ dakṣakareṇaiva cakāra mukuṭaṃ dadau |
īśānaḥ śrīmahādevo mārīśāyā nṛpo'bhavat || 30 ||
[Analyze grammar]

nagarīṃ pārvatībhūmerupatyakāsthale punaḥ |
avāsayacchanaiḥ rādhe vāṭikodyānamaṇḍitām || 31 ||
[Analyze grammar]

īśānaḥ śaṃkaraḥ so'yaṃ dvitīyarūpadhṛk prabhuḥ |
durgayā sahitaścāpi gaṇaiśca sahitastathā || 32 ||
[Analyze grammar]

haryājñayā nivāsaṃ svaṃ pracakāra prajārthitaḥ |
iṣṭadevo'bhavat so'yamīśānaḥ parameśvaraḥ || 33 ||
[Analyze grammar]

śvetagauraprajānāṃ vai rakṣasāṃ nāśakārakaḥ |
doṣāṇāṃ nāśako devo mokṣadaḥ sukhadaḥ sadā || 34 ||
[Analyze grammar]

āpyāyanaṃ ca gāṃgeyaṃ śaṃkaraḥ prāha taddine |
rājyasthitiṃ prasādhyaiva dāsye tubhyaṃ purīmimām || 35 ||
[Analyze grammar]

mālāṃ gṛhāṇa ca hareḥ sannidhau sajalāñjalim |
ityevaṃ tatra saḥ prātaḥ prokto mālāmupādade || 36 ||
[Analyze grammar]

prātarharirgaṇān śaṃbhoḥ rakṣakān nyasya tatra ca |
śaṃbhuṃ durgāṃ brahmasatīrmaharṣīn svakuṭumbakam || 37 ||
[Analyze grammar]

kārayitā dugdhapānaṃ pañcamyāṃ bhādrakṛṣṇake |
upādideśa bhagavān sabhāṃ kṛtvā prajājanān || 38 ||
[Analyze grammar]

kālo vai rākṣasaścā'sti yathā'tra rākṣaso hyabhūt |
māritaḥ śaṃkareṇā'sau mama bhaktena sā'nvayaḥ || 39 ||
[Analyze grammar]

tathā mamāśrayeṇaiva bhaktāḥ kālo'pi rākṣasaḥ |
muktabhāvasamāpannairnāśyate nātra saṃśayaḥ || 40 ||
[Analyze grammar]

mama bhaktiṃ prakurvantu tatheśānaṃ bhajantvapi |
iṣṭadevaṃ mahārakṣākaraṃ śaṃbhuṃ bhavantu vai || 41 ||
[Analyze grammar]

mahādevīṃ satīṃ durgāṃ vaiṣṇavīṃ ca bhajantvapi |
gataśvaḥ sūryavāro vai hyabhavat sūryadevatā || 42 ||
[Analyze grammar]

sarvadoṣavināśārthaṃ samārādhyā prakāśadā |
sūryavāre mayā tvatra śaṃkarādisahāyinā || 43 ||
[Analyze grammar]

prahatā rākṣasā ghorā bhakṣakā duḥkhadāyinaḥ |
bhavadbhiścāpi hantavyā doṣāḥ pāpapradā ravau || 44 ||
[Analyze grammar]

kāmakrodhādayaḥ sarve pālanīyo vṛṣo ravau |
dvividho jāyate vyādhiḥ śārīro mānaso'thavā || 45 ||
[Analyze grammar]

śārīrānmānaso vyādhirmānasād dehajo'pi ca |
parasparaṃ tayorjanma kāmakrodhādayo hi te || 46 ||
[Analyze grammar]

doṣā vai vyādhayaḥ proktāstyaktavyāste ravau dine |
sattvaṃ rajastama iti mānasā vai trayo guṇāḥ || 47 ||
[Analyze grammar]

ravau vāre nātiyojyāstrayaste viśvarūpiṇaḥ |
harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate || 48 ||
[Analyze grammar]

tāmasena tu dharmeṇa harṣaśokau prabādhyataḥ |
vijñāyaiva guṇacakraṃ bādhanīyaṃ ravau prabhau || 49 ||
[Analyze grammar]

asantoṣaḥ pramādaśca mado rāgo'tilālasā |
lobho moho'bhimānaścodvegaścaite hi rākṣasāḥ || 50 ||
[Analyze grammar]

ebhiḥ pāpmabhirāviṣṭo bhavennaiva ravau kvacit |
udarākhyāṃ khaniṃ nā'hnā pūrayitumalaṃ janaiḥ || 51 ||
[Analyze grammar]

ravau tāṃ pūrayennaivā'pūryā matvā vicakṣaṇaḥ |
yatheddhaḥ prajvalatyagnirasamiddhaḥ praśāmyati || 52 ||
[Analyze grammar]

ravāvāhāraśūnyaḥ sa svayaṃ śāmyati vai prabhau |
ātmodarakṛte lokaḥ karoti vighasaṃ bahu || 53 ||
[Analyze grammar]

ravāvudarajetā syād vijetā sarvapāpmanām |
mānuṣāḥ kāmabhogāśca jetavyāḥ sūryavāsare || 54 ||
[Analyze grammar]

abhogino janāḥ sūrye yānti sthānamanuttamam |
yogaḥ kṣemastathā tyāgaḥ sūrye kāryā harau sadā || 55 ||
[Analyze grammar]

ekodarakṛte vyāghraḥ karoti vighasaṃ bahu |
tamanye'pyupajīvanti mandā lubdhā mṛgādayaḥ || 56 ||
[Analyze grammar]

vicāryaivaṃ ravau tyājyā vṛthā vighasarāśayaḥ |
patrāhāraiḥ phalāhāraiścaikāhārairjanaiḥ ravau || 57 ||
[Analyze grammar]

yastvimāṃ vasudhāṃ kṛtsnāṃ praśiṣyādakhilāṃ nṛpaḥ |
ravau tyāgaparo bhakto viśiṣyate na vai nṛpaḥ || 58 ||
[Analyze grammar]

saṃkalpāstu nirāraṃbhā ravau kāryā hare śubhāḥ |
nirāmiṣā na śocanti tyājyaṃ vai cāmiṣaṃ ravau || 59 ||
[Analyze grammar]

pitṛyānaṃ devayānaṃ ravau labhyeta śaṃkarāt |
tapasā brahmacaryeṇa bhajanena maharṣayaḥ || 60 ||
[Analyze grammar]

vimucya dehān yāntyante brahmalokamanāmayam |
āmiṣaṃ bandhakṛtkarma tat tyaktavyaṃ ravau sadā || 61 ||
[Analyze grammar]

tasmānmukto hare lagnaḥ padamāpnoti tatparam |
prajñāprasādamāruhya tyājyaṃ tyaktavyameva yat || 62 ||
[Analyze grammar]

grāhyaṃ ceśānabhajanaṃ cakṣuṣmatā subuddhinā |
ṣāṭkauśike'tra dehe vai ravistu saptamaḥ pṛthak || 63 ||
[Analyze grammar]

taddevaṃ ca tadātmānaṃ yaḥ paśyati sa paśyati |
tata eva tu śanakairbrahma sampadyate param || 64 ||
[Analyze grammar]

sūrye sūrigatiṃ yānti dāntāḥ śāntāstitikṣavaḥ |
sūrye ceśānahavanaṃ durgāyāḥ pūjanaṃ tathā || 65 ||
[Analyze grammar]

guroḥ pūjā hareḥ pūjā kartavyā bhaktamānavaiḥ |
asaktastaddine tiṣṭhenniḥsaṃgo muktabandhanaḥ || 66 ||
[Analyze grammar]

samaḥ śatrau ca mitre ca sa vai mukto bhaved dhruvam |
evaṃ dharmamanukrāntāḥ sadvā dānatapaḥparāḥ || 67 ||
[Analyze grammar]

ānṛśaṃsyaguṇopetāḥ kāmakrodhādivarjitāḥ |
prajāpālanayuktāśca sūryeśānavratasthitāḥ || 68 ||
[Analyze grammar]

guruvṛddhārhaṇaparā iṣṭalokānavāpsyatha |
svasti cāstu bhavatāṃ ca sadā sūryajuṣāṃ sukham || 69 ||
[Analyze grammar]

ityuktvā śrīharirmaunaṃ samāsthāya vicārya ca |
alpaketuṃ prāha gantuṃ tadīyāṃ jīvanīpurīm || 70 ||
[Analyze grammar]

sajjā bhavantu cānye'pi bhokṣyāmastatra caiva ha |
jinavarddhimahārājaḥ prāha natvā hariṃ tadā || 71 ||
[Analyze grammar]

īśānaśca tathā durgā āpyāyano munistathā |
bhuktvā'tra bhagavan puryāṃ bhramitvā ca tataḥ param || 72 ||
[Analyze grammar]

pāvayitvā bhūtalaṃ ca gantavyaṃ tu tataḥ param |
dayālurbhagavānāha rādhike vai tathāstviti || 73 ||
[Analyze grammar]

pakvānnāni kṛtānyeva śīghraṃ tatratyamānavaiḥ |
madhyāhne bhojanaṃ cakruḥ sarve ceśānavāñcchayā || 74 ||
[Analyze grammar]

durgā satī brahmapatnīrbhojayāmāsa vai tadā |
viśramya ca kṣaṇaṃ yānairvāhanaiśca vimānakaiḥ || 756 ||
[Analyze grammar]

sajjībhūyā'mbare prāpya pūjāstanmānavaiḥ kṛtāḥ |
kṛṣṇanārāyaṇādyā vai vimāne viviśurdrutam || 76 ||
[Analyze grammar]

vidāyasya suvādyāni tadā'vādyanta bhūriśaḥ |
jayaśabdāstūryaśabdāścābhavan vai samantataḥ || 77 ||
[Analyze grammar]

rājasainyaṃ prarakṣyaiva tatra rājā jinarddhikaḥ |
vidāyaṃ pradadau śaṃbhudurgānārāyaṇādaye || 78 ||
[Analyze grammar]

alpaketunṛpeṇaiva sākaṃ yānānyapāsaran |
vimānāni cālpaketudarśitena pathā'gaman || 79 ||
[Analyze grammar]

āpyāyano maharṣiśca vimāne saha cāgamat |
apiyānaṃ parvataṃ cātikramya cottare girim || 80 ||
[Analyze grammar]

alpākhyaṃ samapaśyaṃśca vimānasthāḥ susundaram |
alpaketurvimānena prathamaṃ cāgrago'bhavat || 81 ||
[Analyze grammar]

sā''pyāyanaḥ svāgatārthaṃ nijāṃ vai jīvanīpurīm |
savādyasainyayuktaśca śīghraṃ hārārhaṇādibhiḥ || 82 ||
[Analyze grammar]

rājñīputrasutādyaiśca sahitaḥ purato'bhavat |
tadājñayā drutaṃ vādyaghoṣāḥ kṛtāśca vādakaiḥ || 83 ||
[Analyze grammar]

jayaśabdāḥ prajābhiśca vetrahārairyaśogiraḥ |
yāntrikairyantraśabdāśca kṛtāḥ svāgatasūcakāḥ || 84 ||
[Analyze grammar]

narā nemuścāmbare ca dṛṣṭvā svarṇavimānakam |
nāryaḥ parvatavāsinyastathā bhūbhavanā janāḥ || 85 ||
[Analyze grammar]

harervimānamālokya sadhvajaṃ tejasā jvalat |
vilakṣaṇaṃ susampannaṃ divyatādhikyarājitam || 86 ||
[Analyze grammar]

bahumālātoraṇādyairmuktāhīrakajātikaiḥ |
smṛddhaṃ mūrtisarattejaḥkiraṇaiḥ sūryasannibham || 87 ||
[Analyze grammar]

agre haṃsaiśca garuḍergajairmāṇikyavājibhiḥ |
siṃhaiśca śarabhaiścāpi mūrtimadbhiḥ prayāpitam || 88 ||
[Analyze grammar]

bahubhiścānyayānaiśca vimānaiḥ pārśvamaṇḍitam |
paścācca devadevībhiḥ parībhirjayaghoṣitam || 89 ||
[Analyze grammar]

puṣpākṣatādyairmālābhiḥ śṛṃgāritaṃ suvardhitam |
adhastāccandrasadṛśairmaṇibhiḥ śītabhānvitam || 90 ||
[Analyze grammar]

kalpadrumālipuṣpādyaiḥ kṛtodyānasumadhyamam |
cintāmaṇipraṇaddhāḍhyabhittipaṭṭavirājitam || 91 ||
[Analyze grammar]

svarṇakalaśaśobhāḍhyaśikharairatiśobhitam |
kamalākārakalyāṇīkṛtasvastikacitrakam || 92 ||
[Analyze grammar]

divyavyajanacchatrādyaiścāmarairujjvalairyutam |
vetrahārairjayaśabdairgajitaṃ pūrvakāṃganam || 93 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo vijayatetamām |
ityevaṃ svarṇavarṇaiśca sūcayanmādhavāśritam || 94 ||
[Analyze grammar]

evaṃbhūtaṃ śubhaṃ vīkṣya vimānaṃ nemurambare |
rājñā darśitamārgeṇa bhūtale cāyate śubhe || 95 ||
[Analyze grammar]

harirnijaṃ vimānaṃ taccāvātārayadacyutaḥ |
anyānyapi vimānāni cāvaterurbhuvastale || 96 ||
[Analyze grammar]

jayaśabdaiḥ svāgataṃ ca cakruḥ prajāḥ sudaṇḍavat |
lājādi cikṣipustatra vimāne dūrataḥ sthitāḥ || 97 ||
[Analyze grammar]

puṣpāṇi cikṣipuścānye'kṣatāna kecicca cikṣipuḥ |
gandhamālyādīni cānye cikṣipuśca vimānake || 98 ||
[Analyze grammar]

ityevaṃ rādhike kṛṣṇe bhādre tu pañcamīdine |
jīvanīṃ nagarīṃ nārāyaṇaḥ prāpto vanānvitām || 99 ||
[Analyze grammar]

rājā'lpaketuko rājñī tathā putryaḥ sutādayaḥ |
vimānāgre pratīkṣante bahiścāgamanaṃ hareḥ || 100 ||
[Analyze grammar]

sarve paśyanti tatraiva dvāre kadā hi mādhavaḥ |
bahiśceyāt sthiranetrāścātiharṣā'bhisaṃbhṛtāḥ || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne anāthabāloddharaṇāya rākṣasānāṃ vināśottaraṃ dvyadhikaśatayuksahasrakanyābhiḥ harikaragrahaṇaṃ rākṣasamāritā'sthibhyo |
mṛtānāmujjīvanam īśānarājyasthāpanaṃravivāramāhātmyaṃ pūjāśīrvādā niśāviśrāntiḥ prātarbhojanottaram alpaketunṛpasya jīvanīṃ nagarīṃ prati bhādrakṛṣṇapañcamyāṃ gamanamityādinirūpaṇanāmā caturaśītyadhikaśatatamo'dhyāyaḥ || 184 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 184

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: