Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 178 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike devi prāṇapriye surūpiṇi |
jarasthalīṃ yayau kṛṣṇanārāyaṇo vimānataḥ || 1 ||
[Analyze grammar]

pṛthurājakuṭumbaṃ ca sahā'bhūt hariṇā tadā |
vimānasthaṃ svāgatārthaṃ cā'vārohayadacyutam || 2 ||
[Analyze grammar]

vādyaghoṣairjayanādairyantrasphoṭanaghoṣaṇaiḥ |
bherīḍaṃkakavigalaiḥ kṛtadhvānairninādayan || 3 ||
[Analyze grammar]

rājā gṛhṇan hārapūjāṃ samīpastho'bhavad bhuvi |
pṛthātīre mahodyāne rājasaudhavirājite || 4 ||
[Analyze grammar]

viśāle bhūtale vyomno hyavārohayadīśvaraḥ |
dadau hārān svayaṃ rājā śrīśāya paramātmane || 5 ||
[Analyze grammar]

rājño kṛpī dadau hārān kaṃbharāyai śriyai tadā |
tasyāḥ kumārikā hārān dadrurbrahmapriyāgale || 6 ||
[Analyze grammar]

viṃśatisaṃkhyakāḥ sarvāḥ pupūjuścāparā api |
kumārāḥ śatasaṃkhyāśca pupūjuśca ṛṣīṃstathā || 7 ||
[Analyze grammar]

svāgataṃ kuśalaṃ pṛṣṭvā rājā nyaṣādayaddharim |
divye siṃhāsane rājasabhāsthe janatānvitaḥ || 8 ||
[Analyze grammar]

hariśca janatāḥ sarvāḥ papraccha kuśalaṃ śubham |
caturdaśyāṃ tadā sāyaṃ nagare'bhrāmayaddharim || 9 ||
[Analyze grammar]

tato nadītaṭe gatvā sandhyāṃ rātrau samācarat |
śrīhariḥ ṛṣibhiḥ sārdhaṃ tato bhojanamācarat || 10 ||
[Analyze grammar]

rātrau viśrāntimāsādya prātarbubodha satvaram |
nityapūjādikaṃ kṛtvā sabhāyāṃ rājapūjitaḥ || 11 ||
[Analyze grammar]

upadeśaṃ dadau kṛṣṇanārāyaṇaḥ svayaṃ prabhuḥ |
rājan varṣāsu cābhrāṇi jāyante yānti līnatām || 12 ||
[Analyze grammar]

tathā sarvāṇi bhūtāni jāyante ca viśanti ca |
adya vā śvaḥ paraśvo vā tato'gre vā viyojanam || 13 ||
[Analyze grammar]

saṃghātānāṃ militānāṃ bhaviṣyati na saṃśayaḥ |
garbhe dehā vipacyante bahiḥ puṣṭiṃ prayānti ca || 14 ||
[Analyze grammar]

jarāyāṃ khalu jātāyāṃ hasantyeva vichittaye |
asthiraṃ mānasaṃ yadvaccañcalaṃ ca pratārakam || 15 ||
[Analyze grammar]

tathā varṣmā'pi boddhavyaṃ viśeṣo nātra vidyate |
kadā kvaitad viyuktaṃ ca bhaviṣyatīti mānavaḥ || 16 ||
[Analyze grammar]

nirṇetuṃ naiva śaknoti rakṣitaṃ cāpi yāsyati |
rājyaṃ kulaṃ kuṭumbaṃ ca jñātiḥ prajāśca sevakāḥ || 17 ||
[Analyze grammar]

pūrvakarmānusāreṇa striyo'patyāni santi ca |
bhagavatprāptireteṣāṃ bahupuṇyaiḥ prajāyate || 18 ||
[Analyze grammar]

tava puṇyasya nānto'sti kuṭumbasyāpi te nṛpa |
yenā'dya tvadgṛhe vāso maharṣīṇāṃ mayā saha || 19 ||
[Analyze grammar]

prajānāṃ te mahadbhāgyaṃ yāsāṃ vai darśanaṃ mama |
rāṣṭraṃ puṇyaṃ tava cādya jātaṃ tīrthasvarūpakam || 20 ||
[Analyze grammar]

ityevaṃ śrīhariṃ tatropadiśantaṃ nṛpaḥ svayam |
papraccha śrīhariṃ natvā nijapūrvabhavādikam || 21 ||
[Analyze grammar]

ko'hamāsaṃ purā kṛṣṇa ka ime mama bāndhavāḥ |
kuṭumbaṃ ca mama sarvaṃ prajā me vada mādhava || 22 ||
[Analyze grammar]

itipṛṣṭo hariḥ prāha śṛṇu rājan kathāṃ tava |
purā kalpe bhavānāsīnmuniścāraṇyakā'bhidhaḥ || 23 ||
[Analyze grammar]

vanyaphalādano vṛkṣastambe vāsakaraḥ sadā |
mahāmārgāṣṭakaṃ yatra yujyate svāśramāntike || 24 ||
[Analyze grammar]

mānavā mārgakairyānti cāyānti ca tavāśrame |
viśramya ca kṣaṇaṃ bhuktvā tvaddattāni phalāni tu || 25 ||
[Analyze grammar]

pītvā jalaṃ ca natvā tvāṃ prayānti ca yatheṣṭakam |
teṣāṃ sevā tvayā tatra phalairjalairvidhīyate || 26 ||
[Analyze grammar]

bṛsyādibhiścāśrayasya pradānena ciraṃ muhuḥ |
nijasevāṃ bhavāṃstaiścā'kārayannaiva sarvathā || 27 ||
[Analyze grammar]

yatastvaṃ jñānavānāsīḥ ṛṇaṃ kāryaṃ na sarvathā |
dātavyameva sarvebhyo grāhyaṃ naiva rajo'pi tu || 28 ||
[Analyze grammar]

pratigrahe tathā''dāne teṣāmṛṇaṃ prajāyate |
mānuṣyeṇa tu dehena ṛṇaṃ kāryaṃ na vai kvacit || 29 ||
[Analyze grammar]

ṛṇakartā punarjanma sameti nātra saṃśayaḥ |
sevayā jāyate mokṣaḥ sevayā svargamāpyate || 30 ||
[Analyze grammar]

sevābhiścāśiṣaḥ prāpya bhavanti cirajīvinaḥ |
dattaṃ sarvaṃ purā paścādāpyate niyamād dhruvam || 31 ||
[Analyze grammar]

tasmād deyaṃ yathāśakti dātavyaṃ śraddhayā muhuḥ |
puṃse nāryai prāṇine vā yasmai kasmaicidātmane || 32 ||
[Analyze grammar]

evaṃ matvā tvayā dattaṃ bahvātmānaḥ prasāditāḥ |
tavāśrame tadā pañcaviṃśatiḥ ṛṣayo'bhavan || 33 ||
[Analyze grammar]

tvayā tulyāḥ sevakāste sarvasevāparāyaṇāḥ |
evaṃ bhavadbhiḥ sarvaiścā'nāthā nāryo narādayaḥ || 34 ||
[Analyze grammar]

sevitā āśrayaṃ datvā bālāśca vanavāsinaḥ |
yuṣmākamāśrame saukhyaṃ dṛṣṭvā sevāṃ vilokya ca || 35 ||
[Analyze grammar]

daridrāśca tathā'nāthāstatra nyūṣurnirantaram |
ṣaḍviṃśatibhūsurāṇāmājñāyāṃ tu sthitāḥ sadā || 36 ||
[Analyze grammar]

sevante'bhyāgatān sarvān puṇyaṃ cāpyarjayanti hi |
sakāmāḥ sarva evai te sevakāḥ sevayanti vai || 37 ||
[Analyze grammar]

ṛṣīṇāmāśritāścāśramasthā jātāḥ kuṭumbavat |
maṇḍalaṃ tanmanuṣyāṇāṃ sahasrottaratāṃ gatam || 38 ||
[Analyze grammar]

ṣaḍviṃśatyāśritaṃ tadvai vartate sevakādivat |
taiśca vijñānavārtāyāṃ paralokagatau kila || 39 ||
[Analyze grammar]

prārthitāśca bhavanto'gresarā viprā dayālavaḥ |
asmān vihāya gantavyaṃ naiva yuṣmābhiravyayam || 40 ||
[Analyze grammar]

svargaṃ mokṣaṃ ca vā viprā nītvā gantavyameva naḥ |
āśriteṣu tathāstviti dayayā cārpitaṃ vacaḥ || 41 ||
[Analyze grammar]

dayaiṣā bandhanarūpā varivarti bhavatkṛte |
sādhubhistu dayā kāryā jīvaduḥkhaharā śubhā || 42 ||
[Analyze grammar]

na tu kāryā tathā yatra svasyāpi bandhanaṃ bhavet |
bhavadbhistu kṛtā sveṣāṃ bandhadā yatra te khalu || 43 ||
[Analyze grammar]

tatra sthātavyarūpā vai puṇyaśevadhibhiḥ purā |
paropakārapuṇyena bhavanto viṃśatiśca ṣaṭ || 44 ||
[Analyze grammar]

tathā pāre sahasraṃ cāśrite yanmaṇḍalaṃ ca tat |
naityake tu laye cākasmike sāyaṃ samāgate || 45 ||
[Analyze grammar]

sarve dehān vihāyaiva svargalokamito gatāḥ |
tato maharlokameva gatvā niśāṃ tu vaidhasīm || 46 ||
[Analyze grammar]

kṣapayitvā punaḥ sṛṣṭau svargamāśritya devatāḥ |
caturdaśa tu manavastathā dvādaśa sūryakāḥ || 47 ||
[Analyze grammar]

jātāḥ kalpe gate tatra svargavāsāḥ sukhāśrayāḥ |
āśritāḥ sarva evaite ye yasya sevakāḥ purā || 48 ||
[Analyze grammar]

abhavaṃste tathā teṣāṃ kuṭumbaṃ samajāyata |
gataḥ kalpaḥ susampūrṇaḥ sevāpuṇyaiḥ purārjitaiḥ || 49 ||
[Analyze grammar]

svarge bhukto devasṛṣṭau tadā'haṃ bhagavān svayam |
anādiśrīkṛṣṇanārāyaṇaḥ śrīkṛṣṇavallabhaḥ || 50 ||
[Analyze grammar]

rājarājasvarūpeṇa bhavatāṃ sarvasandhiṣu |
paṭṭābhiṣekadātā'haṃ cābhuvaṃ tatra tatra ca || 51 ||
[Analyze grammar]

sūryāṇāṃ ca manūnāṃ ca śāsako'haṃ tadā khalu |
arthitaśca bhavadbhirvai mokṣārthaṃ sevayā tadā || 52 ||
[Analyze grammar]

mayā vicārya puṇyaṃ vai hyekajanmottaraṃ tataḥ |
mokṣostu bhavatāṃ ceti tathāstviti vaco'rpitam || 53 ||
[Analyze grammar]

nā'bhuktaṃ kṣīyate karma koṭikalpe gate'pi tu |
svargabhogāvaśiṣṭaṃ ca bhoktavyaṃ bhūtale bhavet || 54 ||
[Analyze grammar]

karmabhogātmabhūmau tad bhogārthaṃ cāgataṃ hi vaḥ |
kalpe kṣīṇe punaḥ sṛṣṭau śubhabhogārthameva ha || 55 ||
[Analyze grammar]

bhavanto'tra kuṭumbairvai saha jātā bhavanti ca |
bhavānāraṇyakaścāsīt tṛtīyaśca manustataḥ || 56 ||
[Analyze grammar]

ādyaścoralaketuśca dvitīyaḥ krathako manuḥ |
uṣṭrālarājā caturtho'bhūnmanustatra kalpake || 57 ||
[Analyze grammar]

haṃkāro'yaṃ pañcamo'bhūt ṣaṣṭhastu jayakāṣṭhalaḥ |
tīrāṇaḥ saptamaścāsīt alvīnarastathā'ṣṭamaḥ || 58 ||
[Analyze grammar]

jinavarddhirnavamo'bhūd daśamastvalpaketukaḥ |
ekādaśo jayakṛṣṇo dvādaśo yajñaśānakaḥ || 59 ||
[Analyze grammar]

trayodaśaścendurāyo gaṇakastu caturdaśaḥ |
ete vai manavaścāsan bhavanto'trakṣitīśvarāḥ || 60 ||
[Analyze grammar]

athā''san dvādaśa sūryā mudrāṇḍaḥ prathamo'bhavat |
līnorṇo'rko dvitīyo'bhūd vṛhaccharastṛtīyakaḥ || 61 ||
[Analyze grammar]

balalīnaścaturthaśca pañcamo varasiṃhakaḥ |
rāyagāmalakaḥ ṣaṣṭhaḥ saptamaḥ phenatantukaḥ || 62 ||
[Analyze grammar]

stokahomaścāṣṭamārko navamaḥ kāṣṭhayānakaḥ |
daśamaḥ kolako rājā ekādaśoṃ'garājakaḥ || 63 ||
[Analyze grammar]

śākuntarājā'pyabhavat dvādaśo'rkastadā purā |
evaṃ sūryā rājarājeśvarasya mama mūrtayaḥ || 64 ||
[Analyze grammar]

mamāveśena cāsan vai bhavanto viṃśatiśca ṣaṭ |
rājāno'tra samudbhūtā manavo'rkāḥ śubhāśrayāḥ || 65 ||
[Analyze grammar]

rājarājeśvarayogastadāsīd bhavatāṃ tataḥ |
svarge vāmanayogaśca punarāsīt pare dine || 66 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasyā'tra kṣitau mama |
mahāpuṇyapratāpena yogo jāto'sti vaḥ punaḥ || 67 ||
[Analyze grammar]

anāthā ye tu te sarve nāryo narāśca bālakāḥ |
bālikāḥ sevakāḥ svarge tadāsan vaḥ kuṭumbinaḥ || 68 ||
[Analyze grammar]

atra bhūmau tu te jātāḥ kuṭumbino'pi vaḥ punaḥ |
yajñe mayā samastebhyo lābho datto hi gocaraḥ || 69 ||
[Analyze grammar]

pṛṣṭaṃ yad bhavatā tasmāt kathitaṃ prāgbhavaṃ hi vaḥ |
jānāmyahaṃ ca tatsarva bhavadbhirvismṛtaṃ hi tat || 70 ||
[Analyze grammar]

bhavadbhistu vane vanyairyā sevā dehināṃ kṛtā |
tatpuṇyairmanurājyāni bhuktvā rājyāni vai raveḥ || 71 ||
[Analyze grammar]

adyātra śeṣabhogārthaṃ jātā rājāna eva ha |
mama yogena puṇyena purātanena cāpi vai || 72 ||
[Analyze grammar]

saṃskārāṇāṃ balaiścāpi gāṃgeyāśca maharṣayaḥ |
kṛpāsthalādyā deśe'tra sthitā yuṣmābhirarjitāḥ || 73 ||
[Analyze grammar]

sevitāḥ sarvathā premṇā''śīrvādāścārjitāstathā |
tenā'haṃ punarevā'tra sarvaṃ smṛtvā purātanam || 74 ||
[Analyze grammar]

vṛkāyanaṃ nīlakarṇaṃ yajñārthaṃ samapreṣayam |
prabodhārthaṃ ca mokṣārthaṃ lomaśādīnmunīṃstathā || 75 ||
[Analyze grammar]

ahaṃ svayaṃ cāgato'smi smṛtvā bhaktāṃśca vastathā |
imāḥ prajāśca yāḥ sarvāḥ purā''san bhavatāṃ puraḥ || 76 ||
[Analyze grammar]

śamyajanā atithayo yairjagdhāni phalāni ca |
tāḥ prajā vaḥ pradeśeṣu puṇyā bhaktā bhavanti hi || 77 ||
[Analyze grammar]

teṣāṃ bhāgyaṃ paraṃ manye bhagavadyojanaṃ yataḥ |
nālpapuṇyena labhyeta bhagavān bhūtabhāvanaḥ || 78 ||
[Analyze grammar]

nālpapuṇyena labhyante sādhavo brahmavedinaḥ |
nālpapuṇyena labhyante bāndhavā bhaktitatparāḥ || 79 ||
[Analyze grammar]

nālpapuṇyena labhyeta kuṭumbaṃ sevaka hareḥ |
satī nārī sevikā ca putrā bhaktā nideśagāḥ || 80 ||
[Analyze grammar]

putryo bhaktiyutāḥ kṛṣṇanārāyaṇaparātmani |
mṛtyā dharmayutāḥ satyavratāḥ santoṣakāriṇaḥ || 81 ||
[Analyze grammar]

karmacārāḥ puṣṭidāśca dharmakārye sahāyadāḥ |
duḥkhe bhāgagrahāścāpi na milantyalpapuṇyataḥ || 82 ||
[Analyze grammar]

sāṃsārikaṃ sukhaṃ puṇyairlabhyate'nantakālikam |
parabrahmasukhaṃ sevādharmeṇa labhyate hareḥ || 83 ||
[Analyze grammar]

asaṃkhyaṃ cāpyanantaṃ ca na ca grastaṃ kadācana |
na hrastaṃ na pariṇataṃ tatsukhaṃ duḥkhavarjitam || 84 ||
[Analyze grammar]

mānuṣasya tu sāphalyaṃ rājan brahmasamarpaṇam |
yuṣmābhī rājabhistattu kṛtaṃ yajñamahotsave || 85 ||
[Analyze grammar]

kṛtakṛtyā bhavanto'tra jātā mamāśrayādiha |
prasanno'smi pūjito'smi sarvabhāvairmahāmakhe || 86 ||
[Analyze grammar]

gṛhe niveśito'smyadya gṛhaṃ te pāvanaṃ sadā |
bhaja māṃ premabhāvena prakāraya sumandiram || 87 ||
[Analyze grammar]

pratiṣṭhāpaya māṃ tatra dvibhujaṃ parameśvaram |
yathādṛṣṭaṃ yathālabdhaṃ surūpaṃ māṇikīyutam || 88 ||
[Analyze grammar]

lakṣmīyutaṃ divyabhāvaṃ prasevaya ca sarvadā |
sahā'rdhapañcaṣaṣṭhyaṃgulocchrayaṃ ca gajāsane || 89 ||
[Analyze grammar]

tathā śrīpadmābhyāṃyuktaṃ ramāyuktaṃ mahāsane |
pratiṣṭhāpaya māṃ nityaṃ prapūjaya sukhaṃ labha || 90 ||
[Analyze grammar]

ityādiśyā'rhaṇāṃ prāpya bhojayitvā janānatha |
svayaṃ bhuktvā bahūn kṛtvā nijamantrādhisaṃśritān || 91 ||
[Analyze grammar]

prāpya viśrāntimalpāṃ ca madhyāhne rājamaṇḍalaiḥ |
pradhānādyaiḥ praharānte pūjitaḥ śrīharistataḥ || 92 ||
[Analyze grammar]

iyeṣa bahudhā rājñā'rthitaścoṣṭrālakena ha |
yugaśāvena muninā cārthitaḥ parameśvaraḥ || 93 ||
[Analyze grammar]

uṣṭrālaṃ tanmahadrājyaṃ gantuṃ madhyāhnakottaram |
tāvadvai pṛthurājasya kanyakāḥ viṃśatistadā || 94 ||
[Analyze grammar]

mātṛbhiḥ saha saṃgatya pūjanārthamupāyayuḥ |
varamālā'kṣatapuṣpasugandhipātrahastakāḥ || 95 ||
[Analyze grammar]

svayaṃvarasvarūpeṇa hareḥ kaṇṭhe tu rādhike |
viṃśatyā cārpitā mālā vaivāhikā hi tatkṣaṇe || 96 ||
[Analyze grammar]

kumāradānavidhinā jagṛhuśca hareḥ karam |
premṇā sarvā hariṃ nibhālayāmāsuḥ samutsukāḥ || 97 ||
[Analyze grammar]

pitaraṃ tāḥ praṇamyaiva mātṝśca vṛddhamaṇḍalam |
āśiṣaḥ sarvathā''sādya brahmapriyāstadā'bhavan || 98 ||
[Analyze grammar]

utsavaḥ satvaraṃ sarvaiḥ kṛto mālādikārpaṇaiḥ |
vimānāni tadā''saṃśca prasthānasamparāṇi tu || 99 ||
[Analyze grammar]

kanyakāviṃśatiḥ kṛṣṇanārāyaṇena vai saha |
gantukāmā vimāne śrīhareḥ priyāsu sarvathā || 100 ||
[Analyze grammar]

sammīlya prasthitāścānye sarve vimānamāsthitāḥ |
kuṭumbaṃ ca hareḥ sarva maharṣayastathā'pare || 101 ||
[Analyze grammar]

tadā vādyānyavādyanta maṃgalaśravaṇāni vai |
gītikāścāpyagāyanta kīrtanaṃ ca vyajāyata || 102 ||
[Analyze grammar]

ārārtrikena vidhinā puṣpāñjalyādibhistathā |
vardhitaḥ śrīharistūrṇaṃ tatsthalāccāmbare'bhavat || 103 ||
[Analyze grammar]

jayaśabdairyantraghoṣairharṣanādaiḥ saha prabhoḥ |
vimānaṃ cā'nyayānāni vyomnyagre'saṃcaran sukhāt || 104 ||
[Analyze grammar]

prajāścā''gamyamevātra punarvai kṛpayā prabho |
ityāhurbahudhā vākyairatoṣayan pareśvaram || 105 ||
[Analyze grammar]

kṣaṇamātrād rādhike vai vimānānyambarāttadā |
yugaśāvena nirdiṣṭamārgeṇoṣṭrālarāṣṭrakam || 106 ||
[Analyze grammar]

āyayurdinapānadyāstaṭe viyānikāṃ purīm |
dadarśa rādhike vyomnā rāṣṭraṃ suśobhitaṃ hariḥ || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pṛthurājadhānīṃ jarasthalīṃ gatvā svāgatamāsādya harirūpādideśa ṣaḍviṃśatinṛpāṇāṃ prākkalpe ṛṣitvaṃ manutvaṃ sūryatvaṃ |
cetyāha tato viśramya pūrṇimāyām uṣṭrālarāṣṭramupāgamadityādinirūpaṇanāmā'ṣṭasaptatyadhikaśatatamo'dhyāyaḥ || 178 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 178

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: