Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 177 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike coccagrahādikaṃ yathā hariḥ |
krathakāyā''ha tadvacmi tathā'nyadaupayogikam || 1 ||
[Analyze grammar]

meṣasyā'rko vṛṣasyendurnakrasya maṃgalastathā |
kanyāyāśca budhaḥ karkarāśergurustathā khalu || 2 ||
[Analyze grammar]

mīnasya śakrastulāyāḥ śaniścoccasthitā hi te |
tulāyāśca ravirvṛścikasya candrastathā khalu || 3 ||
[Analyze grammar]

karkasya maṃgalo mīnasya ca budhastathā khalu |
makarasya guruḥ kanyāyāḥ śukro meṣago śaniḥ || 4 ||
[Analyze grammar]

nīcasthānagatā ete bodhyā naiva sukhapradāḥ |
rāhorgṛhaṃ tu kanyā'sti mithunaṃ coccakālayam || 5 ||
[Analyze grammar]

dhanurnīcaṃ sthānameva bodhyaṃ tathā phalaṃ hyapi |
dviḥ svabhāve sthire lagne tyaktvā'ṣṭamaṃ ca dvādaśam || 6 ||
[Analyze grammar]

sthānamanyeṣu sthāneṣu bhavanti cet śubhagrahāḥ |
ekādaśe ca ṣaṣṭhe tu pāpagrahā bhavanti cet || 7 ||
[Analyze grammar]

gṛhasaudhamandirāṇāmārambhastatra śobhanaḥ |
lagne gurau ravau ṣaṣṭhe saptame ca budho yadi || 8 ||
[Analyze grammar]

caturthe śukrakaḥ śanistṛtīye cet tadā yadi |
gṛhādyāraṃbhaṇaṃ kuryāt śatavarṣāyureva tat || 9 ||
[Analyze grammar]

lagne śukre tṛtīye'rke ṣaṣṭhe bhaume gurustvapi |
pañcame cet gṛhaṃ kuryāt śatadvayāyureva tat || 10 ||
[Analyze grammar]

sūrye caikādaśe lagne śukre daśamage budhe |
tatra kuryād gṛhādyaṃ cet śatavarṣāyureva tat || 11 ||
[Analyze grammar]

gurau turye śanau bhaume caikādaśe'tha candrake |
daśame ced gṛhaṃ kuryādaśītyāyurbhaveddhi tat || 12 ||
[Analyze grammar]

śukre ucce ca vā lagne gurau lagne vā turyake |
ucce caikādaśe vā ca śanau sampatpradaṃ gṛham || 13 ||
[Analyze grammar]

lagne syāccet karkacandro guruḥ syāt kendrake yadi |
anyagrahā uccarāśau mitrarāśau ca vā yadi || 14 ||
[Analyze grammar]

tadyoge mandiraṃ jātaṃ lakṣmīdaṃ śāśvataṃ bhavet |
mīnarāśerlagnake ca śukraśca vartate yadi || 15 ||
[Analyze grammar]

karkaguruścaturthe ca bhavane vartate yadi |
tulāśaniśca vaikādaśake bhavanake bhavet || 16 ||
[Analyze grammar]

prārabdhaṃ tu gṛhaṃ lakṣmīpradaṃ cirāyureva tat |
sarve grahā dvādaśe cāṣṭame sthāne na śobhanāḥ || 17 ||
[Analyze grammar]

kendratrikoṇadhanurgāḥ pāpagrahā na śobhanāḥ |
lagnacandro budhayuktaścāpi naiva sa śobhanaḥ || 18 ||
[Analyze grammar]

aṣṭamasthaḥ candramāḥ sa śobhano naiva naiva ca |
sarve grahā bhaveyuśca nīcāṃśe tatra nirmitam || 19 ||
[Analyze grammar]

gṛhaṃ vai nirdhanaṃ syācca tatra kāryaṃ na sarvathā |
ko'pyekaśca grahaḥ śatragrahasya navamāṃśake || 20 ||
[Analyze grammar]

sthito'pi daśame vā saptame syāccet tathā punaḥ |
lagneśo yadi vai nirbalo bhavet tatra mandiram || 21 ||
[Analyze grammar]

kṛtaṃ varṣāntare syāt tatparahastagataṃ dhruvam |
lagnasvāmī janmasvāmī rāśisvāmī ca yo grahaḥ || 22 ||
[Analyze grammar]

tathā candro guruḥ śukraścaite'nastagatā yadi |
tathā svoccasthale svakṣetrake svāṃśe bhavanti cet || 23 ||
[Analyze grammar]

tadā''rabdhaṃ gṛhaṃ saukhyaśrīpradaṃ jāyate sadā |
atha pratiṣṭhāsamaye sūryaścellagnakuṇḍale || 24 ||
[Analyze grammar]

triṣaḍdaśaikādaśeṣūpacayasthānakeṣu cet |
bhavecchreṣṭhastathaiva syāccandro'pyuktasthaleṣu cet || 25 ||
[Analyze grammar]

dhanurdharmasthānayukṣu bhavecchreṣṭhastathāvidhaḥ |
bhaumaḥ śanistṛtīye caikādaśe ṣaṣṭhake śubhāḥ || 26 ||
[Analyze grammar]

budho gururdvādaśāṣṭabhinnasthāneṣu vai śubhau |
ekadvātracatuḥpañcanavasthāneṣu cet kaviḥ || 27 ||
[Analyze grammar]

daśaikādaśayoścāpi vartate śreṣṭha eva saḥ |
pāpagrahāḥ ravirbhaumaḥ śaniśca rāhuketukau || 28 ||
[Analyze grammar]

ādye'ṣṭame pañcame saptame cet syustadā ca te |
tathā śubhagrahāḥ syuraṣṭame śaśī tathā''dyake || 29 ||
[Analyze grammar]

ṣaṣṭhe'ṣṭame bhavet kuṇḍalīgrahāstyājyakā ime |
siṃhalagne sūryadevapratiṣṭhā tu śubhā matā || 30 ||
[Analyze grammar]

harasya mithune kanyālagne viṣṇormamāpi ca |
kuṃbhe tu brahmaṇaścaralagne kṣudrasurasya ca || 31 ||
[Analyze grammar]

yoginīnāṃ tathā lagne care vai sthāpanaṃ matam |
lagne tu dvisvabhāve devīnāṃ susthāpanaṃ varam || 32 ||
[Analyze grammar]

sthire lagne sarvadevapratiṣṭhā cottamā matā |
pratiṣṭhākuṇḍale cādyabhavane mṛtyudaḥ śaśī || 33 ||
[Analyze grammar]

dvitīye tu dhanuḥsthāne dhānyavṛddhipradaḥ śaśī |
parākrame tṛtīye tu kleśado vai bhavecchaśī || 34 ||
[Analyze grammar]

pañcamasthaḥ śaśī gotrasantānakṣayakārakaḥ |
śatruto bhayadaḥ ṣaṣṭhe saptame duḥkhadaḥ śaśī || 35 ||
[Analyze grammar]

aṣṭame mṛtyudo vighnapradaśca navame śaśī |
daśame baladaścaikādaśastho dhanadaḥ śaśī || 36 ||
[Analyze grammar]

dvādaśastho vyayakārī bodhyaścandro hi kuṇḍale |
śubho'pi candramāḥ pāpagrahāt cet saptame sthale || 37 ||
[Analyze grammar]

aśubhaḥ syāttathā pāpagrahayukto'pyaśuddhakaḥ |
tathā pāpagrahamadhye'śubhaḥ kṣīṇo'pyaśuddhakaḥ || 38 ||
[Analyze grammar]

nīcagaśca śanuvargagaścāpyaśobhano bhavet |
yadi candro gurudṛṣṭyā yuktaścet śubhako bhavet || 39 ||
[Analyze grammar]

svakarkarāśigaḥ syādvā uccago vā śubho bhavet |
śubhagrahanavāṃśasthaḥ svādhimitranavāṃśagaḥ || 40 ||
[Analyze grammar]

bhavedvāpi tadā'śubhaḥ śaśī syācchubha eva saḥ |
candrāccādye caturthe saptame ca daśame sthale || 41 ||
[Analyze grammar]

yadi krūro grahaḥ syāt tatkramāt yogāstvime'śubhāḥ |
āpīḍā cāpi saṃpīḍā bhṛgvādyā vartitā tathā || 42 ||
[Analyze grammar]

tatra kārye kṛte svasya bandhornāryāśca karmaṇaḥ |
caturṇṇāṃ vai vināśaḥ syāt tatra kāryaṃ na cārabhet || 43 ||
[Analyze grammar]

yatra rāśau bhaveccandrastatra krūragraho'pi cet |
tadā yutirbhaveddoṣastyājyaḥ śubhe tu karmaṇi || 44 ||
[Analyze grammar]

budhena guruṇā yukte candre doṣo yutirna vai |
abdā'yanartumāsarkṣapakṣadagdhāhasaṃbhavāḥ || 45 ||
[Analyze grammar]

andhakāṇādilagnotthāḥ sapāpendunavāṃ'śajāḥ |
doṣā naśyanti gurujñaśukraiḥ kendratrikoṇagaiḥ || 46 ||
[Analyze grammar]

kunavāṃ'śagrahodbhūtāḥ ṣaḍvargakṣaṇalagnajāḥ |
śaśinyekādaśe doṣāḥ sarve naśyanti tadbalāt || 47 ||
[Analyze grammar]

lagne vargottame vendau ravau caikādaśe'thavā |
kendre koṇe guruḥ syāccet doṣā naśyanti tadbalāt || 48 ||
[Analyze grammar]

tyaktvā vai saptamaṃ sthānaṃ kendre trikoṇake budhaḥ |
śatadoṣānapi hanti teṣu śukraḥ śatadvayam || 49 ||
[Analyze grammar]

teṣu gururlakṣadoṣān hanti kāryaṃ śubhaṃ bhavet |
lagneśo lagnake syādvā navāṃśe vā bhaved yadi || 50 ||
[Analyze grammar]

ekādaśe vā kendre vā sarvadoṣavināśakṛt |
lagnabale cottame kuyogā na doṣadāḥ kvacit || 51 ||
[Analyze grammar]

śuklādyadivasād gaṇayitvā vai tithisaṃkhyakām |
ravervārād vārasaṃkhyāmaśvinyā ṛkṣasaṃkhyakām || 52 ||
[Analyze grammar]

tadaṃkasaṃkhyāḥ sammiśrya bhaṃktavyāsturyasaṃkhyayā |
ekaśeṣe sthitā pṛthvī gṛhāraṃbhe kalipradā || 53 ||
[Analyze grammar]

dviḥśeṣe kṣitirāsīnā śubhā triḥśeṣake'pi ca |
śūnye śeṣe jāgratī sā gṛhārambhe tvaniṣṭadā || 54 ||
[Analyze grammar]

evaṃ vilokya sarvaṃ vai krathakā'tra sumandiram |
prakāraya mamārthaṃ tvaṃ pūjāsevādilabdhaye || 55 ||
[Analyze grammar]

ityuktvā virarāmeśaḥ pareśaḥ kṛṣṇavallabhaḥ |
krathakastad vaco dhṛtvā pupūja parameśvaram || 56 ||
[Analyze grammar]

romāyanastathā cānye pupūjuśca prajājanāḥ |
hariṃ ca nagare tatra bhrāmayāmāsurutsukāḥ || 57 ||
[Analyze grammar]

yānavāhanavādyādyairmaṃgalaiḥ svāgatādibhiḥ |
upadābhiranantābhirarcayāmāsuracyutam || 58 ||
[Analyze grammar]

hariḥ sarvaṃ dadau tatra romāyanamahātmane |
prajābhyaśca dadau prāsādikaṃ rājñe kuṭumbine || 59 ||
[Analyze grammar]

nagarīṃ pāvanīṃ kṛtvā harmyāṇi śreṣṭhināṃ tathā |
āgatya rājasaudhaṃ ca bhojanaṃ sa upādade || 60 ||
[Analyze grammar]

sarve te bhojanaṃ cakrustato nṛpasya kanyakāḥ |
pañca divyātmavettryaśca harestu jagṛhuḥ karam || 61 ||
[Analyze grammar]

kumāradānaṃ madhyāhne hyabhūt tāśca tataḥ param |
kumāreṇa samaṃ rājyānniryayurhariṇā saha || 62 ||
[Analyze grammar]

vimānenarṣayaḥ sarve lomaśādyā haripriyāḥ |
brahmapriyāstathā sarve vidāyaṃ prāpya niryayuḥ || 63 ||
[Analyze grammar]

prasthāpitāśca rājñā te rājamānapuraḥsarāḥ |
kṛpāsthalādrinṛpatipṛthunā prārthitāstataḥ || 64 ||
[Analyze grammar]

pṛthunā bhūbhṛtā sākaṃ kṛpāsthalarṣiṇā tathā |
prajājanairyutaḥ kṛṣṇanārāyaṇo vihāyasā || 65 ||
[Analyze grammar]

mārgeṇa divyayānena rājadhānīṃ jarasthalīm |
vyomnā vilokayāmāsū rādhike'raṇyaśobhitām || 66 ||
[Analyze grammar]

kṛtasvāgataśobhāḍhyāṃ pṛthāpagātaṭasthitām |
vīkṣya prajā vimānaṃ ca cakrurjayetighoṣaṇām || 67 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne uccanīcagrahaphalaṃ pratiṣṭhāne lagnakuṇḍalīsthagrahāṇā phalaṃ candraphalam āpīḍādiyogāḥ yutidoṣaḥ lagnabalaṃ pṛthivī |
suptetyādiparīkṣā tato nagarībhrāmaṇaṃ pūjanaṃ vidāyaṃ pṛthurājadhānīṃ jarasthalīmāgamanaṃ cetyādinirūpaṇanāmā saptasaptatyadhikaśatatamo'dhyāyaḥ || 177 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 177

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: