Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 171 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike tatra nityaṃ vai rātrau janasamājake |
lakṣmīnārāyaṇasaṃhitākathā jāyate śubhā || 1 ||
[Analyze grammar]

sanatkumāro bhagavān svayaṃ vācayati prabhuḥ |
śvetakṛṣṇāyanavyāsaḥ kathāṃ vivecayatyapi || 2 ||
[Analyze grammar]

śvetavyāsasya nāmnā ca śvetāsanaṃ taducyate |
sthalaṃ tīrthasvarūpaṃ tajjñānavijñānadaṃ sadā || 3 ||
[Analyze grammar]

yavakrīto maharṣiśca gāṃgeyo yatra vai sthale |
kṣārasya kavalaṃ bhuktvā tapastepe sudāruṇam || 4 ||
[Analyze grammar]

kṣārakavalasaṃjñaṃ tatpāvanaṃ tīrthamuttamam |
tatra sthalyāṃ samabhavat prasiddhaṃ mokṣadaṃ sadā || 5 ||
[Analyze grammar]

tannāmnā sa pradeśo'pi śatayojanavistṛtaḥ |
kṛṣṇavārdhipraparyantaṃ nistārāṃ yāvadeva ha || 6 ||
[Analyze grammar]

yavakrītaḥ prasiddho'bhūt niṣṭhāparātaṭāśrayaḥ |
yavakrīto maharṣiḥ sa vedakarmaparāyaṇaḥ || 7 ||
[Analyze grammar]

ekādaśyāṃ tu madhyāhne bālakṛṣṇaṃ jagāda ha |
hare'bhijinmuhūrte'tra pūrṇāhutīḥ pradehi vai || 8 ||
[Analyze grammar]

lomaśastattathā śrutvā'numatyā śrīharestathā |
dadau pūrṇāhutīstatra parabrahmātmavahnaye || 9 ||
[Analyze grammar]

tāmbūlaphalapūgīphalā'kṣataghṛtakāni ca |
śrīphalaṃ ca sruve kṛtvā dadau pūrṇāhutīrhariḥ || 10 ||
[Analyze grammar]

oṃ samudrāditimantrān pūrṇādarvītibodhitān |
ṛṣibhirvācyamānāṃśca śrutvā pūrṇāhutīrdadau || 11 ||
[Analyze grammar]

idamagnaye vaiśvānarāya vasurudrādityebhyaḥ |
śatakratave adbhyaśca namama |
idaṃ tridivebhya īśebhyo'vatārebhyaḥ śaktibhyaḥ |
parabrahmaṇe svāhā namama || 12 ||
[Analyze grammar]

idaṃ saptatalasthebhyo bhūsthebhyaścaturbhyo |
jaḍacetanebhyaḥ svāhā namama |
idaṃ saptasvarbhyaścāṣṭāvṛtisthebhya |
īśānāntebhyo dhāmibhyaḥ svāhā namama || 13 ||
[Analyze grammar]

idaṃ ca brahmaṇe svāhā svāhā ca parabrahmaṇe |
ekasmai cā'dvitīyāya mahyaṃ svāhā ca oṃ namama || 14 ||
[Analyze grammar]

ityuktvā śrībālakṛṣṇo mahāpūrṇāhutīrdadau |
śrīphalāni hyasaṃkhyāni sahasraghṛtadhārikāḥ || 15 ||
[Analyze grammar]

candanāni samidhaśca miṣṭamahāhutīrdadau |
sākṣādanādibhagavān pratyakṣo vahnimaṇḍale || 16 ||
[Analyze grammar]

pratyahāt saviśeṣeṇa hasan jagrāha cāhutīḥ |
sarvakuṇḍeṣu ca tadvajjagrāha yugalārpitāḥ || 17 ||
[Analyze grammar]

dakṣiṇāśca tadā'saṃkhyāḥ svarṇamayīrdadau prabhuḥ |
maṇimauktikahīrādīn ratnāni vividhānyapi || 18 ||
[Analyze grammar]

evaṃ pūrṇāhutīrhutvā viprāstu vedapāragāḥ |
āśīrvādān dadustatra yajamānāya mantrakaiḥ || 19 ||
[Analyze grammar]

śāntighaṭodakairviprāḥ kuśadūrvā''mrapallavaiḥ |
punantvityādibhiścābhiṣiñcāma iti vādinaḥ || 20 ||
[Analyze grammar]

tataḥ śāntipravācaścocire viprāḥ samantataḥ |
dakṣiṇāśca punaḥ prāptāḥ svastivāco jagustadā || 21 ||
[Analyze grammar]

hutāśanādidevāṃśca nijasthānavidāyakam |
dadurviprāḥ pūrṇatāyā vācastato'vadan sukhāḥ || 22 ||
[Analyze grammar]

yajñaprasādaṃ sarvebhyaścarujaṃ padmarekhayā |
vṛddhiṃ yāntaṃ cā'vyayaṃ ca dadau kṛṣṇanarāyaṇaḥ || 23 ||
[Analyze grammar]

koṭyabjarūpadhārī ca dadau sarvatra mādhavaḥ |
vinā caruprasādaṃ vai kaścittadā na śiṣyate || 24 ||
[Analyze grammar]

antarīkṣe'mbare vyomni jale sthale vane kṣitau |
gahvare prāntake bhāge'raṇye vṛkṣe ca parvate || 25 ||
[Analyze grammar]

vimāne vāhane yāne naukāyāṃ śikhare'pi ca |
asaṃkhyarūpadhṛkkṛṣṇo dadau caruprasādakam || 26 ||
[Analyze grammar]

tato vai bhojayāmāsa sarvān vai mahīmānakān |
prāghūṇikān mahāmuktān muktān dhāmāni dhāminaḥ || 27 ||
[Analyze grammar]

brahmapriyāśca muktānī rādhāramādikāstathā |
avatārān sarvanārāyaṇān śrīparameśvarān || 28 ||
[Analyze grammar]

vyūhān prakṛtipālāṃśca kālapuruṣakeśvarān |
vairājān bhūmasaṃjñāṃśca mahāviṣṇugaṇāṃstathā || 29 ||
[Analyze grammar]

tridevānāvaraṇeśān tatpatnīdāsikāstathā |
bhṛtyāṃśca pārṣadāṃścāpi pārṣadānīḥ samantataḥ || 30 ||
[Analyze grammar]

bhojayāmāsa bhagavān brahmasṛṣṭīśasṛṣṭijān |
tataḥ siddhānṛṣīn sādhūn pitṝn satīśca yoṣitaḥ || 31 ||
[Analyze grammar]

pañcasvargasthitān sarvān devān devīḥ kuṭumbinaḥ |
brahmacārigaṇāṃścāpi dikpālān lokapālakān || 32 ||
[Analyze grammar]

trayastriṃśaddevatāśca bhuvarlokanivāsinaḥ |
bhūlokasthān catuḥkhanijīvān jaḍāṃśca cetanān || 33 ||
[Analyze grammar]

saptapātālasaṃsthāṃśca bhojayāmāsa mādhavaḥ |
surā'suragaṇān sarvān kāśyapeyāṃśca mānavān || 34 ||
[Analyze grammar]

brahmasṛṣṭān sthiracarān guṇakarmatadāśritān |
tadāśrayāṃśca bhagavān bhojayāmāsa vai kratau || 35 ||
[Analyze grammar]

adyā'haṃ bhagavānasmi bhojayāmi ca nirguṇam |
ekādaśīdine cāpi phalavat sarvameva me || 36 ||
[Analyze grammar]

matspṛṣṭaṃ nirguṇaṃ sarvaṃ bhuñjantu bhāvato'khilāḥ |
bhojanaṃ vai vrataṃ tvadya madicchayaiva jāyatām || 37 ||
[Analyze grammar]

ityevaṃ bhagavānāha bālakṛṣṇastu rādhike |
sarvān saṃbhojya ca tataḥ svayaṃ pitrā yutastathā || 38 ||
[Analyze grammar]

bhrātṛbhiśca kuṭumbena saha bhojanamādade |
mātā ca mātaraścānyā svasā santoṣiṇī tathā || 39 ||
[Analyze grammar]

brahmapriyāśca vai sarvāḥ kuṭumbaṃ bubhuje tadā |
tāmbūlaṃ prāpya ca sarve viśrāmaṃ cakrurīśvarāḥ || 40 ||
[Analyze grammar]

tato vādyānyavādyanta hyagāyanta ca gītikāḥ |
avabhṛthāplavanārthaṃ sarve vai yatnino'bhavan || 41 ||
[Analyze grammar]

niṣṭhāparāprapīṭhāyāḥ saṃgame'nantamānavāḥ |
devā muktā īśvarāścāvatārāḥ śaktayo'khilāḥ || 42 ||
[Analyze grammar]

sṛṣṭitrayanivāsāścarṣayaḥ satyaśca sādhavaḥ |
prayayurbhagavān sarveśvareśvareśvareśvaraḥ || 43 ||
[Analyze grammar]

padbhyāṃ jagāma sahito maharṣibhiśca kīrtitaḥ |
vedamantraiḥ stūryamāno'vabhṛthārthaṃ nadītaṭam || 44 ||
[Analyze grammar]

tasthau ca saṃgame bālakṛṣṇanārāyaṇaḥ prabhuḥ |
saṃkalpaṃ kārayāmāsa lomaśastu purātanaḥ || 45 ||
[Analyze grammar]

caturmukhā'jabrahmāṇḍe sṛṣṭyāraṃbhe kṛtāntage |
prathame paryaye śrīmatkāṃbhareye narāyaṇe || 46 ||
[Analyze grammar]

vartamāne vatsare ca caturdaśe'tra bhūtale |
sarvādyanararūpe'sminnavatāriṇi vartati || 47 ||
[Analyze grammar]

śrāvaṇe śuklapakṣīyaikādaśyāṃ sūryavāsare |
niṣṭhāparāprapīṭhāsaṃgame yajñāntakaṃ tvidam || 48 ||
[Analyze grammar]

avabhṛthātmakaṃ snānaṃ sarvapāpaviśodhakam |
adhvare nāntarīyakāghānāṃ kṣālanaśaktikam || 49 ||
[Analyze grammar]

sarvapuṇyapradaṃ sarvā'jñātakalmaṣavārakam |
sūkṣmajantubījakāṣṭhakaṇapuṣpakalārpaṇe || 50 ||
[Analyze grammar]

vahnau samarpaṇe bhūmeḥ śodhane maṇḍapakṛtau |
rasaśālāsthale cūllyāṃ kaṇḍanyāṃ jalakuṃbhake || 51 ||
[Analyze grammar]

peṣaṇyāṃ mārjane cāpi patradalāvabhedane |
durītaṃ pratyavāyādi yatkiṃcijjātamityapi || 52 ||
[Analyze grammar]

tasya nāśakaraṃ snānaṃ kṛṣṇanārāyaṇaḥ prabhuḥ |
yajñakarmaprapūrtyarthaṃ suraprasannatārthakam || 53 ||
[Analyze grammar]

paramā'pūrvapuṣṭyarthaṃ tvavabhṛthāplavātmakam |
snānaṃ sṛṣṭitrayopetaḥ karomyadya ca oṃ namaḥ || 54 ||
[Analyze grammar]

iti kṛtvā susaṃkalpaṃ bhagavān puruṣottamaḥ |
rādhike sa jale magno'bhavannirgavai punaḥ || 55 ||
[Analyze grammar]

snānāṃgaṃ tarpaṇaṃ cakre smṛtvā sṛṣṭitrayaṃ tadā |
śarīre mardanaṃ cakre tilapiṣṭena vai tadā || 56 ||
[Analyze grammar]

āmalakīphalacūrṇaistīrthamṛdā ca bhasmanā |
yajñakuṇḍīyakenaiva haridrācūrṇakena ca |
candanena ca kastūryā yavapiṣṭādinā tathā || 57 ||
[Analyze grammar]

pañcaraṃgaistathā cūrṇaiḥ sarvauṣidhībhirityaṃpi |
pañcagavyena ca tathā suvarṇatīrthavāriṇā || 58 ||
[Analyze grammar]

brahmakamaṇḍaludvārā'bhiṣedhavidhinā tadā |
saṃmṛdya sarvacūrṇāni cakre snānamavabhṛtham || 59 ||
[Analyze grammar]

yadā snāto mahārājastadā tatra tu sāgarāḥ |
brahmahradaḥ sudhāsindhurvirajā ca mahājalam || 60 ||
[Analyze grammar]

nārā āpastathā nadyo nadāḥ sarāṃsi dīrghikāḥ |
vyomavāri tathā meghā jalaṃ divyaṃ ca pāṇḍuram || 61 ||
[Analyze grammar]

vāruṇaṃ ca mahātīrthaṃ mahābhūtajalaṃ tathā |
sādhidaivāni sarvāṇi tīrthāni tatra cāyayuḥ || 62 ||
[Analyze grammar]

snapayāmāsuratyarthaṃ bhagavantaṃ hi dhārayā |
muktā dhāmānyavatārā avatāriṇya ityapi || 63 ||
[Analyze grammar]

śaktaya īśvarā īśvarāṇyo brahmapriyāstathā |
pitaro devadeveśāḥ ṛṣayaḥ siddhasādhavaḥ || 64 ||
[Analyze grammar]

āśramāḥ sarvavarṇāśca narā nāryo napuṃsakāḥ |
jarāyūjāścāṇḍajāścodbhijjāḥ svedajajātayaḥ || 65 ||
[Analyze grammar]

daityāśca dānavā yakṣā rākṣasā vahnayastathā |
pārthivāśca jalīyāśca taijasā vāyudehinaḥ || 66 ||
[Analyze grammar]

gaganīyāstalavāsāścetanāśca jaḍāstathā |
sarve sasnustatra tīrthe'vabhṛthe puṇyavāridhau || 67 ||
[Analyze grammar]

divyayoge divyaguṇe nirguṇe divyakāriṇi |
puṣpacandanavṛṣṭiśca tadā tatrā'bhavacchubhā || 68 ||
[Analyze grammar]

ākāśād devaguravaḥ pāvanānyavadaṃstadā |
pāvayantu parabrahma brahmā'kṣaranivāsinaḥ || 69 ||
[Analyze grammar]

dhāmadhāmasthitā bhaktā bhakteśvarā'vatāriṇaḥ |
avatārāḥ pārṣadāśca pāvayantu tatheśvarāḥ || 70 ||
[Analyze grammar]

īśvarāṇyo mahāsatyaḥ pāvayantu sureśvarāḥ |
yajamānaṃ yajamānān pāvayantu maharṣayaḥ || 71 ||
[Analyze grammar]

svabhāvapāvanaṃ devaṃ mahānārāyaṇaṃ surāḥ |
pāvayantu ca tīrthāni cāvabhṛthā''gatāni vai || 72 ||
[Analyze grammar]

gaṃgā cerāvatī menakāṃgī ca brahmaputrikā |
aṃgaśikṣāṃgikā harāṃgahā āyūrikā tathā || 73 ||
[Analyze grammar]

bīnā yāneśvarī caubī sindhuścoralikā tathā |
valgurniṣṭhāparā dīnā dinapādyāḥ saridvarāḥ || 74 ||
[Analyze grammar]

nārāyaṇī naṣṭajarā karmāṃgī jāmbujā nadī |
murā ca kāruliṃgā ca parīnā āmajānikā || 75 ||
[Analyze grammar]

miśrasurī mahākāñjī yūkāsanā saridvarā |
etāścānyā mahānadyaḥ pāvayantu makheṣṭinaḥ || 76 ||
[Analyze grammar]

aśvapaṭṭaṃ puṣkaraṃ mānasaṃ nārāyaṇaṃsaraḥ |
pampāsaraścendradyumnasaro brahmasarovaram || 77 ||
[Analyze grammar]

śaṃbhulaṃ ca saraścilaṃsaraḥ kolārakaṃsaraḥ |
mākamānasaro bālāsaraśca māṅgirāsaraḥ || 78 ||
[Analyze grammar]

lābharucisaraḥ saraḥ kuvanaṃ grāgiraṃ saraḥ |
ārasarasturusaro gairānarasarastathā || 79 ||
[Analyze grammar]

suśīlaṃ ca saro mīnakaṅūsarastathā śubham |
bālakṛṣṇasaraścāpi dvikalaṃ ca sarovaram || 80 ||
[Analyze grammar]

yugalaṃ ca sarastryaṃginarasarovaraṃ tathā |
phulamaṇḍasaraścāpi lurāsaṃ ca sarastathā || 81 ||
[Analyze grammar]

maśakelasaraścāpi jayeśānasarastathā |
udvaśaṃ ca saraścāpi yonigaṃ ca sarastathā || 82 ||
[Analyze grammar]

leṇḍugaṃ ca saraścāpi pāyūśaṃ ca sarovaram |
tūnāyaṃ ca rukmavāsam āvālaṃ ca rudanphalam || 82 ||
[Analyze grammar]

viśturīyasaraścāpi ālavārtaṃ sarastathā |
itivarttaṃ saraḥ kimvāsaraśca tuṃgayānikam || 84 ||
[Analyze grammar]

mādhuraṃ vāgviyālaṃ ca saro nyāsajayātmakam |
śirovaṃ caṇḍasaṃjñaṃ ca grātavīraṃ sarastathā || 85 ||
[Analyze grammar]

grātaślavasaraścāpi arthavāsaṃ sarastathā |
vinipāraṃ saraścāpi suparīyārakaṃ tathā || 86 ||
[Analyze grammar]

klinnavārisaraścāpi itīśaṃ sarovaram |
śoṇabhadranadaścāpi ghargharānada ityapi || 87 ||
[Analyze grammar]

sāgarāścāpi sarve'tra pāvayantu ca dehinaḥ |
punantu devasaritaḥ punantu tīrthakoṭayaḥ || 88 ||
[Analyze grammar]

merurmandaraśailaśca himādriryuralastathā |
kārukarmā patatkāyo raivatādriḥ punantu vaḥ || 89 ||
[Analyze grammar]

ityevaṃ ca śatakrośe saritsāgaravāriṣu |
sasnuḥ sarve ca rājāno makheṣu yajamānakāḥ || 90 ||
[Analyze grammar]

tatra tatraikapuruṣo divyastu sūryabhāsvaraḥ |
nadyostu saṃgamāttatra samutpanno hariryathā || 91 ||
[Analyze grammar]

haste sauvarṇapātre ca dadhan candanakākṣatān |
puṣpamālāṃ ca mukuṭaṃ bālakṛṣṇaṃ samāyayau || 92 ||
[Analyze grammar]

pūjayāmāsa vidhinā candrakaṃ pracakāra saḥ |
harerbhāle'kṣatādraiḥ kuṃkumacandanakardamaiḥ || 93 ||
[Analyze grammar]

dadau tu mukuṭaṃ kṛṣṇamastake mālikāṃ gale |
cakāra daṇḍavattatra bālakṛṣṇaṃ jagāda ha || 94 ||
[Analyze grammar]

sarveṣāṃ śṛṇvatāṃ meghanādagambhīrayā girā |
avabhṛtho'haṃ puruṣo yamaputro'smi śāśvataḥ || 95 ||
[Analyze grammar]

sarveṣṭivaiṣṇavo yajñaḥ pūrṇo'yaṃ pūrṇapuṇyadaḥ |
ahaṃ puṣṭiṃ gato'smyadya sarvatīrthāgamādiha || 96 ||
[Analyze grammar]

atra snānaṃ prativarṣaṃ kurvāṇānāṃ tu śāśvatam |
mokṣapadaṃ niścitaṃ syānnārāyaṇakṛpālavāt || 97 ||
[Analyze grammar]

sarve bhavantu sukhinaḥ śriyā dravyaiśca sampadā |
ārogyeṇa kuṭumbādyai rasairbhogyaiḥ prapūritāḥ || 98 ||
[Analyze grammar]

yoginaḥ kṣemiṇaścāpi bhavantu siddhidhāriṇaḥ |
narāḥ nāryaḥ samastāśca ye'tra makhe samāgatāḥ || 99 ||
[Analyze grammar]

bhuktimuktikṛtāhlādā bhavantu harisadṛśāḥ |
ityuktvā ca jalaṃ tvavabhṛthau papau hi rādhike || 100 ||
[Analyze grammar]

tāvajjalātsamutpannā kumārī candrabhāsvarā |
surūpā sarvaśobhāḍhyā puṣṭā campakaśobhanā || 101 ||
[Analyze grammar]

yogyā prasannā sumukhī lakṣmītulyā sabhūṣaṇā |
haste pātraṃ pūjanārhadravyayuktaṃ ca bibhratī || 102 ||
[Analyze grammar]

akṣatādyaiḥ parameśaṃ bālakṛṣṇaṃ pupūja sā |
tāṃ dṛṣṭvā mumuhuḥ sarve koṭiśo mānavā api || 103 ||
[Analyze grammar]

devā daityāḥ ṛṣayaśca pitaro dehadhāriṇaḥ |
bālakṛṣṇaṃ hariṃ natvā pūjayitvā jagāda sā || 104 ||
[Analyze grammar]

ahaṃ tṛptiḥ śāśvatī ca havyaputrī bhavāmi ca |
yajñe'tra sarvahavyebhyo mama janmā'sti puṇyavat || 105 ||
[Analyze grammar]

kumāryahaṃ susantuṣṭā jātā'smi ca śubhāśiṣā |
yunajmi vo bhavanto'tra bhavantu sukhinaḥ sadā || 106 ||
[Analyze grammar]

mama saubhāgyadātāro bhaviṣyanti subhāginaḥ |
śrīharistāṃ tadā prāha varaṃ yācasva kanyake || 107 ||
[Analyze grammar]

kanyā prāha varaṃ dehi varaścāvabhṛtho hi me |
śrīharirdrāk vicāryaiva dānakāle hyavabhṛtham || 108 ||
[Analyze grammar]

kumāraṃ taṃ samāhūya kare dhṛtvā kumārakam |
kanyāyai cārthitavatyai cārthayantaṃ kumārikām || 109 ||
[Analyze grammar]

dadau kumāryai dānaṃ ca vidhinā dānavit prabhuḥ |
kumāradānaṃ pradadau kumāryai bhagavān prabhuḥ || 110 ||
[Analyze grammar]

kumāro ratnahāraṃ ca kumāryai ca samārpayat |
evaṃ vivāhavidhinā kumāradānamāpya sā || 111 ||
[Analyze grammar]

kumārī saubhāgyavatī kumāraḥ subhago'bhavat |
ketumāle tadārabhya kumāradānamuttamam || 112 ||
[Analyze grammar]

nārī pradhānabhūtā ca kumāro nāryadhīnakaḥ |
nārīvarcasvamevā'pi narasya pāravaśyatā || 113 ||
[Analyze grammar]

avabhṛthakṛtaṃ jātaṃ nāryai samarpaṇaṃ sadā |
nārīrājyaṃ hi tatsarvaṃ tanmāhātmyena vidyate || 114 ||
[Analyze grammar]

ityevaṃ naradānākhyaṃ saṃgame snānasaṃgame |
utsave tatra kṛtvaiva niryayuśca jalād bahiḥ || 115 ||
[Analyze grammar]

sarve vai snānakartārastāvattu dampatīdvayam |
nṛtyaṃ kurvat prasannaṃ ca jalāntare vyalīyata || 116 ||
[Analyze grammar]

ityevaṃ lokayāmāsurmahāścaryaṃ makhārthinaḥ |
dadau dānāni ca tadā koṭiśo mānavādayaḥ || 117 ||
[Analyze grammar]

kanyābhyaḥ koṭisaṃkhyābhyaḥ kumārāṇāṃ yathākṛtam |
kanyakāstu tadā prāpya kumārān vararūpiṇaḥ || 118 ||
[Analyze grammar]

koṭiśastatra sañjātāḥ saubhāgyabhāgyaśobhitāḥ |
evaṃ kumāradānaṃ vai vivāhe tatra cādyajam || 119 ||
[Analyze grammar]

abhavat tat sadā tatra vidyate śāśvato vidhiḥ |
kumāraiśca samaṃ pṛthvīgṛhagosvarṇadānakam || 120 ||
[Analyze grammar]

dadurvai pitarasteṣāṃ vadhūṭībhyo mudānvitāḥ |
evaṃ cāvabhṛthaṃ kṛtvā datvā dānāni koṭiśaḥ || 121 ||
[Analyze grammar]

svaṃ svaṃ sthānaṃ yayuḥ sarve viśaśramuśca mandire |
vāditrāṇāṃ ninādāśca tadā śāntimupāgaman || 122 ||
[Analyze grammar]

ityevaṃ rādhike mahāścaryaṃ yatte niveditam |
śravaṇātpaṭhanādasya smaraṇācchrāvaṇādapi || 123 ||
[Analyze grammar]

avabhṛthaphalaṃ prāpya kumāradānajaṃ phalam |
labhet bhuktiṃ tathā muktiṃ saubhāgyaṃ śāśvataṃ labhet || 124 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pratyakṣaharirmahāpūrṇāhutīrjagrāha sarveṣāṃ bhojanāni avabhṛthasnānaṃ avabhṛthātmakakumāraprākaṭyam tṛptirūpakumārī |
prākaṭyam kumāryai varaṃ yācamānāyai avabhṛthākhyasya kumārasya dānam vivāhavidhau kumāradānāni mahādānāni svasvasthāneṣu viśrāntiścetyādinirūpaṇanāmaikasaptatyadhikaśatatamo'dhyāyaḥ || 171 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 171

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: