Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 170 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike'tha tathā ṣaṣṭhyāṃ saptamyāmaṣṭamītithau |
navamyāṃ ca daśamyāṃ ca tarpitā hariṇā makhe || 1 ||
[Analyze grammar]

ekādaśyāṃ tarpitāśca yāvadbhirvidhibhistathā |
sarve vai dehino'dehāḥ sthūlasūkṣmā hi nāminaḥ || 2 ||
[Analyze grammar]

jaḍāścetanajātāśca dravyākhyāśca guṇābhidhāḥ |
karmābhidhāśca taddevāstattattattveśvarādayaḥ || 3 ||
[Analyze grammar]

sarvalokanivāsāśca sarve kuṭumbinastathā |
sthāvarā jaṃgamā nāryo narāḥ ṣaṇḍhāśca tarpitāḥ || 4 ||
[Analyze grammar]

abhidheyaṃ na vai kiñcid bhojane hyavaśiṣyate |
evaṃ sarveṣṭiyajño'yaṃ vaiṣṇavo hariṇā kṛtaḥ || 5 ||
[Analyze grammar]

saptāhe nityamāyānti lokalokanivāsinaḥ |
kṛtvā ca darśanaṃ yānti koṭyarbudā narāḥ striyaḥ || 6 ||
[Analyze grammar]

gagane tu vimānānāṃ sāṃkulyaṃ na nivartate |
yāvanto gagane santi surāḥ svargādivāsinaḥ || 7 ||
[Analyze grammar]

tāvanto mānavā bhūmau tāvantaḥ parvatādiṣu |
tāvanta eva vṛkṣeṣu tāvantaśca nadīṣu ca || 8 ||
[Analyze grammar]

naukāsu taṭabhūmyādau tāvantaḥ santi mānavāḥ |
maṇḍapeṣu ca śālāsu saudheṣu gahvareṣvapi || 9 ||
[Analyze grammar]

kuṃjeṣu ca śakaṭyadau tāvanto vāhaneṣvapi |
mānavā mānavā yatra tatra lokayanta eva tu || 10 ||
[Analyze grammar]

dhāmadhāmanivāsāśca lokyante tatra tatra ca |
lokālokanivāsāśca dṛśyante tatra tatra ca || 11 ||
[Analyze grammar]

talastaranivāsāśca lokyante sarvatastadā |
saptāhe cādhvare nityā''gamavṛddhirvilokyate || 12 ||
[Analyze grammar]

svarṇarūpyakahīrāṇāṃ ratnānāṃ bhūṣaṇātmanām |
maṇīnāṃ sarvakāntānāṃ kalpānāṃ śṛṃgiṇo'bhavan || 13 ||
[Analyze grammar]

upadāparvatā jātā yānavāhanakoṭayaḥ |
vastravaibhavabhakṣyāṇāṃ bhogānāṃ śailapaṃktayaḥ || 14 ||
[Analyze grammar]

mauktikānāṃ śikharāṇi miṣṭānnānāṃ tu parvatāḥ |
bhogyopakaraṇānāṃ tu śailagaṃjāstadā'bhavan || 15 ||
[Analyze grammar]

peyānāṃ saritaścāsan gavyānāṃ vārdhayo'bhavan |
śevadhayaśca dravyāṇāṃ cāsan makhe samarpitāḥ || 16 ||
[Analyze grammar]

kubero vasavaścendro merurbṛhaspatistathā |
viṣṇurvīkṣyā'dhvararddhīśca babhūvurlajjayā natāḥ || 17 ||
[Analyze grammar]

annapūrṇā mahimānaṃ vilokya pārameśvaram |
lakṣmīḥ śrīścātra namrā babhūvaturlajjayā'dhvare || 18 ||
[Analyze grammar]

aprameyamatarkyaṃ cā'nupasthitamacintyakam |
yadyadicchati tattvajñastattadaivopatiṣṭhati || 19 ||
[Analyze grammar]

pratāpo'yaṃ harestatra bālakṛṣṇasya rādhike |
andhakuṣṭhidaridrāṇāṃ vyaṃgānāṃ duḥkhināmapi || 20 ||
[Analyze grammar]

āndhyaṃ kuṣṭhaśca dāridryaṃ vyaṃgatā vilayaṃ gatā |
aniṣṭaṃ nāśamāpannaṃ tadeṣṭaṃ prāptameva tu || 21 ||
[Analyze grammar]

svargavat sarvamevā'bhūt makhe'tra pārameśvare |
siddhayo'pi vilokyaitadāścaryaṃ paramaṃ gatāḥ || 22 ||
[Analyze grammar]

aiśvaryāṇi samastāni lajjānamrāṇi cā'bhavan |
māyā'pi mohamāpannā camatkāre harestadā || 23 ||
[Analyze grammar]

bālakṛṣṇaṃ vīkṣituṃ vai koṭyarbudābjamānavāḥ |
samāyānti cānuvelaṃ sammardo jāyate bahuḥ || 24 ||
[Analyze grammar]

nirāśatāṃ tadā yānti janā darśanalālasāḥ |
teṣāṃ bhāvaṃ paraṃ jñātvā vijñāyā''gamanaśramam || 25 ||
[Analyze grammar]

hatāśatāṃ parijñāya bhaktavātsalyavān prabhuḥ |
antarātmā ca tatraiva bhaktāgre gocaro'bhitaḥ || 26 ||
[Analyze grammar]

netrāgre koṭirūpaiśca sthale sthale vilokyate |
yādṛśo maṇḍape cāste homāsane ca yādṛśaḥ || 27 ||
[Analyze grammar]

tādṛśaścānyakuṇḍāgre havanāsanakeṣu ca |
tādṛśo'saṃkhyasaudheṣu maṇḍapeṣu ca tādṛśaḥ || 28 ||
[Analyze grammar]

nadīkūleṣu naukāsu yāneṣvapi ca tādṛśaḥ |
vimāneṣu ca vṛkṣeṣu vane'raṇyeṣu tādṛśaḥ || 29 ||
[Analyze grammar]

bhakteṣu bhaktavṛndeṣu mārgeṣu vīthikādiṣu |
śālāsu candraśālāsu pākaśālāsu tādṛśaḥ || 30 ||
[Analyze grammar]

mahīmānanivāseṣu cātithisthānakeṣvapi |
bhojyaśālāsu śaileṣu vāṭikāsvapi tādṛśaḥ || 31 ||
[Analyze grammar]

ratheṣu śakaṭībhāgeṣvapi cāśvagajādiṣu |
dṛśyeṣu raṃganāṭyeṣu gahvareṣvapi tādṛśaḥ || 32 ||
[Analyze grammar]

jale sthale'mbare vārdhau sarassu ca nadīṣvapi |
vigameṣu ca durgeṣu hariḥ sarvatra dṛśyate || 23 ||
[Analyze grammar]

mandahāsyānanaḥ śubhraḥ sarvabhūṣāvibhūṣitaḥ |
pītavastradharaḥ saumyo bālakṛṣṇo vilokyate || 34 ||
[Analyze grammar]

divyacihnadharaḥ svāmī dhanurdhvajatriśūlavān |
mīnasvastikacakrādyaiḥ śobhitaḥ sa vilokyate || 35 ||
[Analyze grammar]

nīlacañcadvakrakeśaḥ padmapatrāyatekṣaṇaḥ |
kaustubhaśrīśobhitoraḥsthalo lakṣmīprasevitaḥ || 36 ||
[Analyze grammar]

koṭyarkabhādharaḥ kṛṣṇanārāyaṇo vilokyate |
evaṃ śrībālakṛṣṇasya darśanaṃ sarvatodiśam || 37 ||
[Analyze grammar]

bhāvukānāṃ purato'bhūt saptāhe cādhvare tadā |
rādhike bālavṛddhādyaiḥ kṛtaṃ gṛhṇāti pūjanam || 38 ||
[Analyze grammar]

bhojanaṃ ca pramodaṃ ca gṛhṇāti pradadāti ca |
ramate rāsabhāveṣu ramate ca satījane || 39 ||
[Analyze grammar]

ramate sarvalokeṣu sarvarūpadharo'bhavat |
evaṃ dṛṣṭvā camatkāraṃ rādhe'haṃ vismayaṃ gataḥ || 40 ||
[Analyze grammar]

nārāyaṇo'pi vaikuṇṭheśvaraścāha tadā nu mām |
paśya kṛṣṇa mahāścaryaṃ parākāṣṭhāgataṃ tvidam || 41 ||
[Analyze grammar]

rūpaṃ rūpaṃ pratirūpo bālakṛṣṇo hi rājate |
nāsti vai tādṛśī bhūmirbālakṛṣṇo na yatra vai || 42 ||
[Analyze grammar]

ajñātamārgā lokā ye samāyānti makhaṃ prati |
agre teṣāṃ jano bhūtvā jāyate mārgadarśakaḥ || 43 ||
[Analyze grammar]

asvasthamanasāṃ tvagre bhūtvā sa kathako dvijaḥ |
kathāṃ purātanīṃ ramyāṃ kathayatyeva rañjanām || 44 ||
[Analyze grammar]

asvasthavarṣmaṇā pārśve gatvā vaidyasvarūpavān |
svāsthyaprasañjakaṃ tebhyo dadāti cauṣadhaṃ śubham || 45 ||
[Analyze grammar]

camatkāro'dbhutastatra dṛṣṭo mayā tu rādhike |
koṭyarbudābjalokeṣu dehatyāgo na kasyacit || 46 ||
[Analyze grammar]

nā'kasmāttu kṣayaḥ kvāpi kaścid duḥkhī na tatra ca |
na kuṭumbī janaḥ kaścid viyuktaḥ svakuṭumbataḥ || 47 ||
[Analyze grammar]

sammarde na ca bhūṣādi vigataṃ kasyacittadā |
nāṃgamardo'bhavattatra kasyacit pādakaccaraḥ || 48 ||
[Analyze grammar]

na yānaṃ cāpi bhagnaṃ vā na vastu vigamo'bhavat |
adṛṣṭabālakṛṣṇaśca na ko'pi mānavo'bhavat || 49 ||
[Analyze grammar]

aprāptādhvaraśeṣaśca na kaścid dehavānabhūt |
aprāptasvāgataḥ kaścinmahīmāno na vā'bhavat || 50 ||
[Analyze grammar]

ajātapūrṇakāmaśca tadā kopi na cā'bhavat |
alabdhabrahmamantraśca tadā kopi na cā'bhavat || 51 ||
[Analyze grammar]

aho devasya aiśvaryam īśāno'pi mumoha tu |
vāsudevādayo vyūhā dṛṣṭvā''ścaryaṃ prapedire || 52 ||
[Analyze grammar]

lajjānamrā babhūvuste vimadāḥ svabale'bhavan |
aho vibhavo devasya bālakṛṣṇasya cādhvare || 53 ||
[Analyze grammar]

mahāviṣṇustu bhūmānaṃ prāhaivaṃ dhūnayan śiraḥ |
pārvatī māṇikīṃ prāha patyuste'ho camatkṛtiḥ || 54 ||
[Analyze grammar]

kaṃbharā kamalāṃ prāha paśya me putravaibhavam |
kamalā patimodāḍhyā svātmānaṃ bahvamanyata || 55 ||
[Analyze grammar]

kṛṣṇasthāne tathā nārāyaṇasthāne sukarmaṇi |
svayamāste hariḥ kartā mahāścaryaṃ tvidaṃ mama || 56 ||
[Analyze grammar]

aho vai rādhike kṛṣṇaprāptyā gāṃgeyakaistviha |
putrāste sāgarā nimnīkṛtāstīrthavidhāviha || 57 ||
[Analyze grammar]

ketumālo nijārthe'dya sārthako harilabdhitaḥ |
ketuvannanu sañjātaḥ sarvalokeṣu cādyataḥ |
mālāsu ketuvaccāste brahmāṇḍānāṃ nvayaṃ sadā || 58 ||
[Analyze grammar]

bālakṛṣṇaprasaṃgena sadā'dhvareṇa pāvitaḥ |
śvetadvīpasamo bhāvī tvaiśvarye'yaṃ mahattame |
pāvano'yaṃ mahān deśo mokṣadātā bhaviṣyati || 59 ||
[Analyze grammar]

atra mṛtiṃ gatā jīvāḥ sūkṣmāḥ kīṭādayo hyapi |
muktiṃ yāsyanti paramāṃ pāpino'pi ca dehinaḥ || 60 ||
[Analyze grammar]

yajñaṃ sarveṣṭirūpaṃ tu smariṣyantyapi ye janāḥ |
teṣāṃ pāpapraṇāśaśca muktiḥ karagatā bhavet || 61 ||
[Analyze grammar]

namiṣyati bhuvaṃ smṛtvā dūradeśagatā api |
teṣāṃ puṇyaṃ makhajanyaṃ bhaviṣyati na saṃśayaḥ || 62 ||
[Analyze grammar]

api nāma raṭiṣyanti nīparāṃ ca prapīṭhikām |
teṣāṃ pāpavināśaḥ syāt snānajaṃ ca phalaṃ bhavet || 63 ||
[Analyze grammar]

saptaviṃśatikuṇḍān yaḥ śaṃsiṣyati tu mānavaḥ |
bhuktiṃ muktiṃ mahātṛptiṃ smṛddhyādibhiḥ prayāsyati || 64 ||
[Analyze grammar]

api dhūlīṃ saṃgamasya madhyabhūmergrahīṣyati |
mastake vā śarīre vā śuddhātmā sa bhaviṣyati || 65 ||
[Analyze grammar]

api padbhyāṃ śraddhayā tāṃ bhūmiṃ tīrthavidhitsayā |
gamiṣyati tu yaḥ kaścit pade'dhvaraphalaṃ labhet || 66 ||
[Analyze grammar]

api sāptāhavāsaṃ vā dinavāsaṃ tu saṃgame |
kariṣyati janaḥ kaścit svargaṃ tasya tu śāśvatam || 67 ||
[Analyze grammar]

api vrataṃ tu sāptāhaṃ dinamātraṃ phalādinā |
vidhāsyati naro nārī sāmrājyaphalamāpnuyāt || 68 ||
[Analyze grammar]

api dīpaṃ patrapṛṣṭhe prajvālya salile tu yaḥ |
dāsyati tīrthadevāya sa sūryasthānamāpnuyāt || 69 ||
[Analyze grammar]

api pāyasabhojyaṃ yo dīnā'nāthāya dāsyati |
candralokaṃ sa vai prāpyā'mṛtabhojī bhaviṣyati || 70 ||
[Analyze grammar]

api vastraṃ ca vā bhūṣāṃ pāduke kaṃkaṇau ca vā |
chatraṃ vā cāmaraṃ vāpi vyajanaṃ naktakaṃ ca vā || 71 ||
[Analyze grammar]

pātraṃ jolīṃ koṣṭhalīṃ vā cāṃgarakṣakameva vā |
kaupīnaṃ yataye yo'tra dadyāccaindrapadaṃ labhet || 72 ||
[Analyze grammar]

māṇikyāṃ pārvatīṃ lakṣmīṃ prabhāṃ śriyaṃ ca rādhikām |
bālakṛṣṇena sahitāṃ pūjayedatra mokṣabhāk || 73 ||
[Analyze grammar]

gobhyo grāsānatra dadyāt pakṣibhyaśca kaṇān śubhān |
janebhyo bhojanaṃ dadyādatra so'pi ca mokṣabhāg || 74 ||
[Analyze grammar]

jalaṃ dadyāt phalaṃ dadyāt patraṃ puṣpaṃ payo'rpayet |
makhabhūmau saṃgame'tra svargabhāk sa tu mānavaḥ || 75 ||
[Analyze grammar]

śayyāṃ ca gendukaṃ khaṭvāṃ ye'tra dāsyanti bhāvataḥ |
te yāsyanti mahat svargaṃ mahatpuṇyapratāpataḥ || 76 ||
[Analyze grammar]

āsanāni bṛsīścāpi dāsyantyatra catuṣkikāḥ |
te brahmāsanayogyāśca bhaviṣyanti na saṃśayaḥ || 77 ||
[Analyze grammar]

makhabhūmau makhaṃ ye'tra kariṣyanti tu mānavāḥ |
cidākāśaṃ paraṃ dhāma prayāsyanti tu te janāḥ || 78 ||
[Analyze grammar]

hastidānaṃ cāśvadānaṃ reṇḍiyādānamityapi |
haṃsakokilamenānāṃ dānaṃ śukasya cāpi ye || 79 ||
[Analyze grammar]

vṛṣabhāṇāṃ vimānānāṃ yānānāmanasāṃ tathā |
dānaṃ ye'tra kariṣyanti yāsyanti brahmadhāma te || 80 ||
[Analyze grammar]

kanyādānaṃ bhūmidānaṃ putradānaṃ mahattamam |
gṛhadānaṃ kṣetradānaṃ vāṭikādānamityapi || 81 ||
[Analyze grammar]

vṛkṣavallīstambadānaṃ kariṣyantyatra ye janāḥ |
prayāsyantyamṛtaṃ svargaṃ sarvarasāmṛtānvitam || 82 ||
[Analyze grammar]

kāṣṭhadānaṃ copalādipradānaṃ loṣṭhadānakam |
dhātudānaṃ vidhāsyantyāpsyanti te vahnimaṇḍalam || 83 ||
[Analyze grammar]

dadhidugdhādidātāro yāsyanti candramaṇḍalam |
gṛhopakaraṇānāṃ tu dātāro brahmaṇaḥ padam || 84 ||
[Analyze grammar]

rājyadātāra evātrā''psyanti vairājamaṇḍalam |
svarṇarūpyakadātṝṇāṃ golokagamanaṃ bhavet || 85 ||
[Analyze grammar]

vidyādānapradātāro bhaviṣyanti surārhaṇāḥ |
kṛṣeḥ sādhanadātāro bhaviṣyanti kuberakāḥ || 86 ||
[Analyze grammar]

kalākauśalyaśikṣādyā bhaviṣyanti tu viddharāḥ |
etajjalaghaṭaṃ nītvā deśāntare'pi bindukam || 87 ||
[Analyze grammar]

anyasmai ye pradāsyanti cobhayormokṣadaṃ bhavet |
atra jale paśūnāṃ pakṣiṇāṃ picchasthikaṃ patet || 88 ||
[Analyze grammar]

sarvapāpavinirmuktāste yāsyanti paraṃ padam |
api mṛtyusamaye'pi mukhe yasya jalaṃ patet || 89 ||
[Analyze grammar]

śarīre mokṣaṇaṃ vāpi cāsthi yasya patejjale |
te sarve muktimeṣyanti rādhike nātra saṃśayaḥ || 90 ||
[Analyze grammar]

etādṛśī sthalī tveṣā śatayojanavartulā |
nadīdvayāntarālasthā pāvanī varṇanottarā || 91 ||
[Analyze grammar]

makhasthalyāṃ yadi kaścid dīkṣāṃ gṛhṇāti vaiṣṇavīm |
caturbhujo bhaved divyaḥ pārṣadaḥ sa vikuṇṭhake || 92 ||
[Analyze grammar]

nārī dīkṣāvatī divyā caturbhujā haripriyā |
jāyate nityamuktānī punarjanma na vidyate || 93 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ kathāṃ tu ye janāḥ |
śrāvayanti ca śṛṇvanti te'tra mokṣagamā janāḥ || 94 ||
[Analyze grammar]

satībhyo bhojanaṃ dadyāt sādhvībhyaścātra sarvathā |
sādhubhyo bhojanaṃ dadyād dātā mokṣamavāpnuyāt || 95 ||
[Analyze grammar]

atropavāsaniyamaiścariṣyanti tapastu ye |
te śuddhā brahmagā bodhyā muktā divyākṣarārthinaḥ || 96 ||
[Analyze grammar]

kimu te rādhike vacmi yatra kṛṣṇanarāyaṇaḥ |
nārāyaṇāstathā cānye'vatārā īśvarāḥ surāḥ || 97 ||
[Analyze grammar]

pitaraḥ ṛṣayaḥ siddhāḥ satyaḥ sādhvyo yatīśvarāḥ |
yoginyo'rhaṇavargāśca tīrthāni tārakāṇi ca || 98 ||
[Analyze grammar]

āgatyoṣitavantaśca pītavantaḥ sarijjalam |
bhuktavantaśca vanyāni spṛṣṭavantaḥ pratisthalam || 99 ||
[Analyze grammar]

tallīlāsmaraṇādeva bhavanti mokṣabhāginaḥ |
paṭhanācchravaṇāccāsya bhuktiṃ muktiṃ labhed dhruvām || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne saptāhayajñe samarpitopadāḥ bālakṛṣṇasya koṭyabjarūpadhāritvaṃ yajñabhūmidānādimāhātmyaṃ cetinirūpaṇanāmā saptatyadhikaśatatamo'dhyāyaḥ || 170 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 170

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: