Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 169 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike prātarutthāya bhagavān snānamācarat |
dhyānaṃ japaṃ tathā homaṃ svādhyāyaṃ tarpaṇaṃ tathā || 1 ||
[Analyze grammar]

pūjanaṃ nijarūpasya pitṛdarśanavandanam |
sādhūnāṃ ca satīnāṃ ca darśanaṃ cākarottataḥ || 2 ||
[Analyze grammar]

dugdhāmṛtaṃ manāk pītvā yajñabhūmyavalokanam |
kartuṃ kariṇamāruhya niryayau sa nijālayāt || 3 ||
[Analyze grammar]

sapakṣahastī vyomnaivā'sañcarat sarvabhūmiṣu |
vyalokayacchubhāṃ bhūmiṃ sudarśanaṃ pragṛhya ca || 4 ||
[Analyze grammar]

līnaṃ prakāśitaṃ jātaṃ yatra tatraiva vedikām |
viśvakarmakṛtāṃ vīkṣya prasannaḥ sthānamāyayau || 5 ||
[Analyze grammar]

praśaśaṃsa hariśceśānaṃ devaṃ sarvadṛṣṭikam |
bhaktaṃ devāyanaṃ viśvakarmāṇaṃ kapilādikān || 6 ||
[Analyze grammar]

devaguruṃ gaṇeśādīn praśaśaṃsa tadā hariḥ |
sāmagrīdāyakān sarvān dāsān dāsīśca koṭiśaḥ || 7 ||
[Analyze grammar]

sarvabhūpālakāṃścāpi praśaśaṃsa haristadā |
sarvatattvāni bhagavān praśaśaṃsa muhurmuhuḥ || 8 ||
[Analyze grammar]

rājānaḥ ṛṣayaḥ satyaḥ sādhavaḥ pārṣadādayaḥ |
vrahmapriyādyāśca tataścakruḥ pūjāṃ harestadā || 9 ||
[Analyze grammar]

lomaśādīn harirnatvā viśrāntiṃ mandire'labhat |
prātaḥ peyāni bhojyāni sarvebhyo'dāpayat prabhuḥ || 10 ||
[Analyze grammar]

rasaśālāḥ pravartante dīyante bhojanāni ca |
yathāyogyāni ceṣṭāni sarvebhyaḥ pūrṇatṛptaye || 11 ||
[Analyze grammar]

prātarārabhya vai bhakṣyaṃ peyaṃ cānyadapekṣitam |
sātatyena pravāheṇa dīyate cā''niśāmukham || 12 ||
[Analyze grammar]

yathā yāni tu tattvāni varṣmāṇi yādṛśāni ca |
yādṛśaṃ pathyameteṣāṃ tādṛg dadati vallikāḥ || 13 ||
[Analyze grammar]

maṇayo dhenavaścāpi vṛkṣāśca kalpacintanāḥ |
muktā muktānya evāpi siddhayaḥ śrīramādayaḥ || 14 ||
[Analyze grammar]

brāhmyaḥ suśaktayo'nantā aiśvaryāṇi guṇāstathā |
arpayanti samastebhyo'pekṣyabhojyāni vai tadā || 15 ||
[Analyze grammar]

pratimandirametebhyaḥ prāpayantīṣṭabhojyakam |
yadyadapekṣitaṃ sarvaṃ tvadhikaṃ prāpayanti hi || 16 ||
[Analyze grammar]

tvaṃ rādhe'marṣamāpannā dṛṣṭvā gāṃgeyagauravam |
kinna smarasi śāntā ca mayā tvaṃ sunayaiḥ kṛtā || 17 ||
[Analyze grammar]

bhojitā vanditā tvaṃ tu gaṃgayā pādavāhitā |
śṛṃgāritā kavaryā ca prasannā tvaṃ tadā hyabhūḥ || 18 ||
[Analyze grammar]

caturthyāṃ rādhike tatra prāghūṇikā viśeṣataḥ |
samāyayurvimānaiśca koṭiśo mānavā dine || 19 ||
[Analyze grammar]

rāśiyānapradeśebhyo ṣoḍaśalakṣamānavāḥ |
prāgjyotirdeśato lakṣamānavāścāyayustadā || 20 ||
[Analyze grammar]

prācīnadeśataścāpi daśalakṣāṇi cāyayuḥ |
brahmadeśāllakṣajanā uṣṭrālayācca lakṣakam || 21 ||
[Analyze grammar]

ājanābhāt koṭijanā abriktāt koṭiśo janāḥ |
āraktāllakṣajanatāścottarādapi cāyayuḥ || 22 ||
[Analyze grammar]

mānavānāṃ koṭicatuṣṭayaṃ tatrā'bhavattadā |
tadanyānāṃ tu lokānāṃ sṛṣṭitrayanivāsinām || 23 ||
[Analyze grammar]

āgatānāṃ dehināṃ tu saṃkhyāsaṃkhyā na vidyate |
mahīmānālayā bhūmau jale'nile'ntarīkṣake || 24 ||
[Analyze grammar]

meghe girau ca vivare'mbare tattveṣu sarvaśaḥ |
racitāścābhavan viśvakarmaṇā sūkṣmadarśinā || 25 ||
[Analyze grammar]

siddhimantastadā cāṇūbhūya miśrīprabhūya ca |
līnībhūyā'pi yajñe'tra tiṣṭhanti harimānasaḥ || 26 ||
[Analyze grammar]

pare brahmaṇi sarveṣāṃ tvakṣare cāpi dhāmani |
āntarabhāvavāsena samāveśo'bhavattadā || 27 ||
[Analyze grammar]

mamuḥ sarve pare dhāmnyakṣare sākṣādvirājite |
āścaryaṃ nāsti rādhe'tra sarvāśrayo yato hariḥ || 28 ||
[Analyze grammar]

aṇudeśe sarvasṛṣṭīḥ samāveśayituṃ kṣamaḥ |
svalpe sthale viśālatvaṃ pradarśayitumarhati || 29 ||
[Analyze grammar]

tatkṛtyantaṃ na vinde'haṃ ko'nyo jñātuṃ tadā'rhati |
aṇau sṛṣṭīḥ kṣaṇe kalpān darśayituṃ sa cārhati || 30 ||
[Analyze grammar]

jalagaṇḍūṣamātreṇa tarpayituṃ trilokajān |
kaṇabhakṣaṇamātreṇa tṛptiṃ dātuṃ sa cārhati || 31 ||
[Analyze grammar]

asaṃbhāvyaṃ tathā'tarkyaṃ tathā'śakyaṃ na mādhave |
yanmūrteḥ sarvamevedaṃ samabhūt cekṣaṇātpurā || 32 ||
[Analyze grammar]

yatsaṃkalpātpunarhrāsaṃ cānte tatraiva yāsyati |
ko'haṃ kā tvaṃ tathā cānye nārāyaṇāścaturbhujāḥ || 33 ||
[Analyze grammar]

tadagre śaktimanto vai yanmūrterabhavāma ha |
alaṃ cātivacobhiśca sarvādhāro harirhi saḥ || 34 ||
[Analyze grammar]

sarvānakarot sukhino makhe saṃbhāvanādibhiḥ |
atha śrībālakṛṣṇo'sau caturthyāṃ madhyage ravau || 35 ||
[Analyze grammar]

mantrān dadau nṛpebhyaśca janatābhyaśca maṇḍape |
koṭirūpadharo bālakṛṣṇaḥ sarvatra so'bhavat || 36 ||
[Analyze grammar]

pratyāśrayaṃ tadā vṛṣyāṃ kuśajāyāṃ niṣadya ca |
sajalaṃ bhaktakarṇeṣu mantrānaśrāvayat prabhuḥ || 37 ||
[Analyze grammar]

śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 38 ||
[Analyze grammar]

kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt |
śūlamīnadhvajadhanuścakrasvastikavānava || 39 ||
[Analyze grammar]

brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 40 ||
[Analyze grammar]

bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ |
pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ pālako'stu saḥ || 41 ||
[Analyze grammar]

śrīkṛṣṇavallabhaḥ kṛṣṇaḥ svāmī me'yaṃ patirhi me |
evaṃ śaraṇamantraṃ cārpaṇamantraṃ ca rakṣakam || 42 ||
[Analyze grammar]

manuṃ ca brahmabhāvaṃ ca mantraṃ svāmyanivedakam |
sarvasvaṃ ca manuṃ kṛṣṇanārāyaṇaḥ pareśvaraḥ || 43 ||
[Analyze grammar]

yathādhikāraṃ saṃvīkṣyā''bālavṛddhanarīnarān |
kṛtārthān śrāvayāmāsa cakāra mānavān bahūn || 44 ||
[Analyze grammar]

tato vai bhojanaṃ cakrurdīkṣitāśca harirjanāḥ |
lakṣmīnārāyaṇasaṃhitākhyānaṃ sāyameva vai |
lomaśaḥ pracakārā'tha cakre nīrājanaṃ hareḥ || 45 ||
[Analyze grammar]

jāyante cotsavāstatra rātrau tu bhojanottaram |
sarveṣāṃ sukhadā rādhe'pararātre viśaśramuḥ || 46 ||
[Analyze grammar]

pañcamyāṃ ca prage brāhme muhūrte śrīhariḥ svayam |
sasnau tu saṃgame nadyoḥ sarve sasnustataḥ param || 47 ||
[Analyze grammar]

nityavidhīn vidhāyā'tha kṛtvā devārhaṇādikam |
kṛṣṇanārāyaṇo yajñamaṇḍapaṃ śīghramāyayau || 48 ||
[Analyze grammar]

rājānaśca prajāḥ sarve ṛṣayo munayastathā |
karmacārāḥ ṛtvijaśca jāpakādyāḥ samāyayuḥ || 49 ||
[Analyze grammar]

vāditrāṇāṃ ninādāśca tadā'bhavan susūcakāḥ |
adhvarasya kriyākāṇḍaṃ kurvantu bhūsurā iti || 50 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaścājijñapad dvijān |
viprādyā maṃgalaṃ cakrarvedamantraiḥ prasusvaram || 51 ||
[Analyze grammar]

ācāryo lomaśastatra deśakālāvakīrtayat |
gaṇeśasmaraṇaṃ kṛtvā kṛṣṇanārāyaṇaḥ prabhuḥ || 52 ||
[Analyze grammar]

ācāryavaraṇaṃ cakre natvā śrīlomaśaṃ gurum |
prakoṣṭhe bandhanaṃ cakre cakre cāvāhanaṃ kṣiteḥ || 53 ||
[Analyze grammar]

pañcagavyakuśairbhūmeḥ prokṣaṇaṃ pracakāra ha |
bhūtādyapakramārthaṃ ca prākṣipat śvetasarṣapān || 54 ||
[Analyze grammar]

evaṃ bhūmiṃ pūjayitvā prāyaścittaṃ cakāra ha |
ācamanaṃ prāṇāyāmaṃ kṛtvā cakre prapūjanam || 55 ||
[Analyze grammar]

svātmakasya gaṇeśasya ṣoḍaśopasuvastubhiḥ |
puṇyāhavācanaṃ cakre kalaśasthāpanaṃ tathā || 56 ||
[Analyze grammar]

āśīrvādān dadustatra brāhmaṇā vedavedinaḥ |
śāntipāṭhāñjagurvārisekaṃ cakrustadā dvijāḥ || 57 ||
[Analyze grammar]

svastivāco jaguścāpi cakruḥ kṛṣṇābhisecanam |
mātṛkāpūjanaṃ cakrurnāndīśrāddhaṃ pracakrire || 58 ||
[Analyze grammar]

tadaṃgadakṣiṇādānaṃ cakāra parameśvaraḥ |
pratyekācāryavaraṇaṃ brahmavaraṇamityapi || 59 ||
[Analyze grammar]

ṛtvijāṃ varaṇaṃ dvārapālavaraṇamityapi |
jāpakānāṃ varaṇaṃ ca cakre pupūja tāṃstataḥ || 60 ||
[Analyze grammar]

tataḥ pṛthivīṃ sampūjya cakre digrakṣaṇaṃ tataḥ |
samprokṣya yajñasāmagrīḥ svastimantrān jagāda ha || 61 ||
[Analyze grammar]

maṇḍapapūjanaṃ vāstupūjanaṃ pracakāra ha |
vāstudevārhaṇaṃ sarvaṃ vidhinā pracakāra ha || 62 ||
[Analyze grammar]

kalaśasthāpanaṃ cakre phalauṣadhimṛdārpaṇam |
darbhapavitradānaṃ ca tīrthāvāhanamityapi || 63 ||
[Analyze grammar]

athā'gnyuttāraṇa cakre sarvadevān pupūja ca |
prāṇapratiṣṭhāmantrāṃśca jagāda parameśvaraḥ || 64 ||
[Analyze grammar]

yoginīkṣetrapālāṃśca pupūja vidhinā hariḥ |
pīṭhadevārhaṇaṃ cakre baliṃ dadau nanāma ca || 65 ||
[Analyze grammar]

maṇḍapasyā'rhaṇaṃ cakre brahmapūjāṃ cakāra ha |
tathā maṇḍapadevānāmarhaṇaṃ pracakāra ca || 66 ||
[Analyze grammar]

ṣoḍaśādistambhapūjāṃ bahirdevādipūjanam |
śākhādevaprapūjāṃ ca dhvajānāṃ pūjanaṃ tathā || 67 ||
[Analyze grammar]

sarvakalaśapūjāṃ ca vedapūjāṃ cakāra ha |
vedīkuṇḍeṣu sarveṣu kuṇḍapūjāṃ cakāra ca || 68 ||
[Analyze grammar]

kuṇḍamadhye viśvakarmapūjanaṃ pracakāra saḥ |
mekhalāpūjanaṃ tatra devānāṃ pūjanaṃ tathā || 69 ||
[Analyze grammar]

yonipūjāṃ kaṇṭhapūjāṃ nābhipūjāṃ cakāra saḥ |
vāstupūruṣapūjāṃ ca vahnisthāpanamācarat || 70 ||
[Analyze grammar]

navagrahārhaṇaṃ cādhidevatārhaṇamācarat |
pratyadhidevatāpūjāṃ nāgapūjāṃ samācarat || 71 ||
[Analyze grammar]

lokapālārhaṇaṃ cakre gaṇeśabhūtapūjanam |
dikpālapūjanaṃ cakre śrīdevīpūjanaṃ tathā || 72 ||
[Analyze grammar]

maṇḍalasthāpitadevārhaṇaṃ cakre haristathā |
kalaśārhaṇamevāpi ṣaṭpañcāśatsurārhaṇam || 73 ||
[Analyze grammar]

ṛṣīṇāṃ pūjanaṃ pitṛpūjanaṃ siddhapūjanam |
mṛtyukālārhaṇaṃ cakre saritsāgarapūjanam || 74 ||
[Analyze grammar]

śailā''yudhā'rhaṇaṃ cakre ārṣīdevīprapūjanam |
kalaśasthāpanaṃ kṛtvā varuṇārhaṇamācarat || 75 ||
[Analyze grammar]

caturviṃśatyavatārān vāsudevādikānapi |
īśvarān tatsatīḥ sādhvī sarvāśca harirārcayat || 76 ||
[Analyze grammar]

tridevapārṣadān sarvān sarvadhāmanivāsinaḥ |
brahmasṛṣṭimayān sarvān īśasṛṣṭimayānapi || 77 ||
[Analyze grammar]

jīvasṛṣṭimayān sarvān śrīkṛṣṇaḥ samapūjayat |
caturdaśasu lokeṣu ye vasanti tu dehinaḥ || 78 ||
[Analyze grammar]

jaḍān divyān cetanāṃśca gurūn dāsīśca dāsakān |
catuḥkhaniṣu cotpannān sarvān kṛṣṇo hyapūjayat || 79 ||
[Analyze grammar]

pratikuṇḍaṃ ca rājānastathā cakruḥ prapūjanam |
tattanmaharṣiguruṇā yathoddiṣṭaṃ tathā vyadhuḥ || 80 ||
[Analyze grammar]

dravyatyāgaṃ kuṇḍavahnau cakāra parameśvaraḥ |
prokṣaṇīprokṣaṇaṃ cakre tathā''jyahavanaṃ vyadhāt || 81 ||
[Analyze grammar]

caruṃ tvagnau samāropya tathā'vasthāpya tatsthale |
samidho havanaṃ cakre sruveṇā''jyāhutīrdadau || 82 ||
[Analyze grammar]

svāhā devāyā'mukāyetyevaṃ homaṃ cakāra saḥ |
brahmasṛṣṭīśvarasṛṣṭijīvasṛṣṭibhya eva ca || 83 ||
[Analyze grammar]

yajñadevebhya evā'pi bahvāhutīrdadau prabhuḥ |
kuṇḍamaṇḍapavāstūnāṃ devatābhyo havaṃ dadau |
satīsādhvīsevikāśaktibhyaḥ kṛṣṇo havaṃ dadau || 84 ||
[Analyze grammar]

yoginībhyaśca muktābhyo brahmapriyābhya ityapi |
sarvāṃgavyāpinībhyaḥ siddhibhyaḥ kṛṣṇo havaṃ dadau || 85 ||
[Analyze grammar]

ādityavasurudrāśvikumārebhyo havaṃ dadau |
avatārasahitāya nijāya cāhutīrdadau || 86 ||
[Analyze grammar]

carvāhutīrdadau cāmṛtātmikāstṛptaye hariḥ |
yūpāropaṃ tataścakre yūpadevānapūjayat || 87 ||
[Analyze grammar]

yūpamasiñcayaccāpi baliṃ yūpāya vai dadau |
nidrākalaśapūjāṃ ca prākārayaddharistataḥ || 88 ||
[Analyze grammar]

āmantritān jīvajātān yajñe bhāgaṃ harirdadau |
pāyasānnaṃ ghṛtaṃ dugdhaṃ phalāni ca rasān dadau || 89 ||
[Analyze grammar]

yathā yathā makhe vahnau sahasrāyutadhārikāḥ |
patantyāhutayo havyātmikāstathā tathā'bhitaḥ || 90 ||
[Analyze grammar]

sarve jīvāstṛptimanto jāyante haryanugrahāt |
vrīhayaśca yavā nivārādyā munyannakāni ca || 91 ||
[Analyze grammar]

kharjurā rasavantaśca kaṇā miṣṭarasānvitāḥ |
oṣadhayaśca samidhaḥ phalāni rasavanti ca || 92 ||
[Analyze grammar]

śarkarādyāstathā miṣṭānnāni cāhutayo'bhavan |
vahnayaḥ sarvajātīyāścāgatya tṛptimāvahan || 93 ||
[Analyze grammar]

agnimukhā dehinaśca ye'nye brahmamukhāstathā |
kṛṣṇamukhāstathā sarve sādhumukhāstathā'pare || 94 ||
[Analyze grammar]

satīmukhyo devikāmukhyaśca yāḥ śaktayastathā |
svāhāmukhyaśca yā lakṣmīśrīmukhyaśca tathā'parāḥ || 95 ||
[Analyze grammar]

annapūrṇānanā yāśca sarvāstāstṛptimāvahan |
jaḍacetanatattvāni tṛptāni vividhairhavaiḥ || 96 ||
[Analyze grammar]

pūrṇāhutiṃ dadau paścādārārtrikaṃ tato'karot |
sarvadevādisattvānāṃ viśrāntiṃ pradadau tataḥ || 97 ||
[Analyze grammar]

evaṃ vai saptaviṃśatyātmakeṣu kuṇḍakeṣu ca |
sarvatra ṛṣibhiḥ pūjābalidānahavāḥ kṛtāḥ || 98 ||
[Analyze grammar]

rājabhiryugalaiścāpi havanecchāyutaistathā |
gṛhīto havalābhaśca bālakṛṣṇājñayā makhe || 99 ||
[Analyze grammar]

dakṣiṇāḥ pratipūjāyāṃ bhūyasyo'rpyanta eva ca |
phalāhārā rasāhārā annāhārā hyatipriyāḥ || 100 ||
[Analyze grammar]

dīyante sarvajantubhyaḥ svasvāhārāstu śārṅgiṇā |
kalpacintāmaṇijanyā dīyante bhakṣyasadrasāḥ || 101 ||
[Analyze grammar]

evaṃ nirvartitaṃ ramyaṃ pañcamīhavanaṃ śubham |
tataḥ sarvānabjakoṭyarbudapadmādisaṃkhyakān || 102 ||
[Analyze grammar]

muktān dhāmāni muktānīścāvatārāṃśca tatpriyāḥ |
pārṣadān pārṣadānīśca bhojayāmāsa cāmṛtān || 103 ||
[Analyze grammar]

miṣṭānnāni ca divyāni peyānyanantakāni ca |
bhakṣyabhojyāni sarvāṇi lehyānyapi śubhāni ca || 104 ||
[Analyze grammar]

brahmapriyāstathā bhaktāḥ satīḥ sādhvīrharipriyāḥ |
bhojayāmāsa bhagavān kanyakā bahusaṃkhyakāḥ || 105 ||
[Analyze grammar]

īśvarānīśvarāṇīśca māyāṃ māyākuṭumbakam |
caturviṃśatitattvāni bhojayāmāsa mādhavaḥ || 106 ||
[Analyze grammar]

aṣṭāvaraṇalokasthān brahmeśaviṣṇusevakān |
tridevadāsadāsīśca bhojayāmāsa mādhavaḥ || 107 ||
[Analyze grammar]

tridevadevikāḥ sarvā brahmacaryā'dhikanyakāḥ |
devīḥ kumārikā yoginīḥ sāṃkhyayoginīḥ satīḥ || 108 ||
[Analyze grammar]

sarvāḥ saṃbhojayāmāsa vrataikādaśikādikāḥ |
tithirūpān devikānāṃ gaṇānapsarasastathā || 109 ||
[Analyze grammar]

sarvāḥ saṃbhojayāmāsa bhagavān kṛṣṇavallabhaḥ |
merusthān satyalokasthān maharjanatapaḥsthitān || 110 ||
[Analyze grammar]

ṛṣīn pitṝn tathā''rṣīśca pitṛkā mātṛkāstathā |
svaḥsthān devān devikāśca bhuvarlokasthitāṃstathā || 111 ||
[Analyze grammar]

bhūsthānnarān nārīvargān jarāyujā'ṇḍajāṃstathā |
svedajānudbhitprajātān bhojayāmāsa mādhavaḥ || 112 ||
[Analyze grammar]

tīrthānyaraṇyasaritaḥ parvatān sāgarādikān |
api kīṭapataṃgādyān bhojayāmāsa mādhavaḥ || 113 ||
[Analyze grammar]

brahmaputrān rājasāṃśca tāmasān sarvajātikān |
dharmādharmaprajātāṃśca kāśyapān sūryacandrajān || 114 ||
[Analyze grammar]

pātālasthān rākṣasāṃśca yakṣān gandharvakinnarān |
saptatalino bhūtāṃśca pretān yamālayasthitān || 115 ||
[Analyze grammar]

kiṃpuṃso māgadhān sūtān bandijanānabhojayat |
cāraṇān śūdrajātīyān vidyādhrān vanavāsinaḥ || 116 ||
[Analyze grammar]

krūrān sattvān ḍākinīśca śākinīśca tathā'parāḥ |
cāṇḍālān śvapacān paśūn bhojayāmāsa mādhavaḥ || 117 ||
[Analyze grammar]

sarpānnāgān pakṣigaṇān kuṣmāṇḍān pravināyakān |
daityān devānāsurāṃśca bhojayāmāsa mādhavaḥ || 118 ||
[Analyze grammar]

jaḍaṃ ca cetanaṃ sarvam ādhārādheyamiśritam |
bubhuje yajñabhāgaṃ vai kratoḥ prāsādikaṃ śubham || 119 ||
[Analyze grammar]

sarvaṃ trisṛṣṭijaṃ nityamanityaṃ sthirajaṃgamam |
bhuktvā yajñaprasādaṃ sutṛptimāpa hi śāśvatīm || 120 ||
[Analyze grammar]

rādhādyā me priyāḥ sarvāstṛptimāptā prasādajām |
ityevaṃ rādhike yajñakāryaṃ cādyadine'bhavat || 121 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne yajñe bhūmipūjanaṃ vāstukuṇḍamaṇḍapādidevānāṃ pūjanaṃ brahmasṛṣṭīśvarasṛṣṭijīvasṛṣṭidehināṃ pūjanaṃ havanaṃ mahāpūrṇāhutidānaṃ |
bhojanadānaṃ cetyādinirūpaṇanāmā navaṣaṣṭyadhikaśatatamo'dhyāyaḥ || 169 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 169

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: