Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 168 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike'nādikṛṣṇanārāyaṇaḥ svayam |
akṣarākhyaṃ pārṣadaṃ svaṃ sasmāra tūrṇameva ha || 1 ||
[Analyze grammar]

āgataścākṣarastatra kuṃkumavāpikāsthale |
natvā tasthā haristasmai dadāvājñāṃ śubhaśrutim || 2 ||
[Analyze grammar]

ketumāle mahān yajño bhaviṣyatīti patrikām |
kuṃkumāḍhyāṃ sarvasṛṣṭāśamantraṇārthamarthadām || 3 ||
[Analyze grammar]

śīghraṃ divyaiḥ pārṣadaistvaṃ sampreṣaya ca mā ciram |
ityuktvā bhagavān tasmai dadau tāṃ patrikāṃ yathā || 4 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo vijayatetamām |
ketumāle sāprapauṭhāniṣṭhāparāsamāgame || 5 ||
[Analyze grammar]

śrāvaṇe śuklapañcamyāṃ sarveṣṭiṃ vaiṣṇavaṃ makham |
kariṣyati trilokasthaistatrāgantavyamādarāt || 6 ||
[Analyze grammar]

gṛhṇīmaścātithilābhaṃ makhalābhaṃ vidantu ca |
ekādaśyāṃ pūrṇahavo bhaviṣyati sukhotsavaiḥ || 7 ||
[Analyze grammar]

avatārā īśvarāśca pitaraḥ ṛṣidevatāḥ |
mānavāḥ kāśyapāḥ sarve pātālādinivāsinaḥ || 8 ||
[Analyze grammar]

sthāvarā jaṃgamāścāpi samāyāntu makhe sukhāḥ |
lomaśaśca yavakrītaḥ kapilaśca bṛhaspatiḥ || 9 ||
[Analyze grammar]

sanatkumāro bhagavān uralaketubhūpatiḥ |
īśānaśca vayamete nivedayāma ādarāt || 10 ||
[Analyze grammar]

jīvaloke īśaloke brahmaloke vasanti ye |
āgantavyaṃ samastaistairnārāyaṇo'pi vacmyaham || 11 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇastrivārakaṃ dale |
pratijñāya punarvacmi sarve cāyāntu vai makhe || 12 ||
[Analyze grammar]

kuṃkumavāpikākṣetrāt tṛtīyāyāmahaṃ makhe |
gamiṣyāmi bhavadbhiścopasthātavyaṃ tadā makhe || 13 ||
[Analyze grammar]

pārṣadāḥ sarvadhāmasthāḥ pārṣadānyaśca śaktayaḥ |
samāyāntu mahīmānasevārthaṃ pūrvake dine || 14 ||
[Analyze grammar]

ityevaṃ patrikāḥ koṭirūpiṇīḥ samapraiṣayat |
sarvalokeṣu bhagavān kṛṣṇanārāyaṇaḥ svayam || 15 ||
[Analyze grammar]

cidākāśena ca bhūtākāśena māyayā tathā |
mahākālena dharmeṇa dvārā vai sarvasṛṣṭiṣu || 16 ||
[Analyze grammar]

sṛṣṭyādau rādhike sarvatattvānāṃ lokalokinām |
āsīt kuṭumbavad yogaḥ saṃsargo melanaṃ gatiḥ || 17 ||
[Analyze grammar]

tatra naivāsti cāścaryaṃ yatraite dvārarūpiṇaḥ |
ahaṃ golokagaścāpi tvayā sākaṃ tadā'gamam || 18 ||
[Analyze grammar]

sarve nārāyaṇāstatrā'gacchan vilokya patrikāḥ |
sarvasṛṣṭijanāstatra cāyayuḥ snehasaṃbhṛtāḥ || 19 ||
[Analyze grammar]

vārdhayastu janānāṃ vai vimānānāṃ tadāmbare |
pradṛśyante sarvadikṣu tvāyānto makhabhūmikām || 20 ||
[Analyze grammar]

koṭyarbudābjapadmāni tvāyayuḥ pratidikstarāt |
yāvanto muktakoṭyaśca tāvantaḥ pārṣadādayaḥ || 21 ||
[Analyze grammar]

tāvatyaḥ śaktayaścāpi muktānyaḥ siddhayastathā |
tāvantaśceśvarāḥ sarve svasvaśaktyādiśobhitāḥ || 22 ||
[Analyze grammar]

tāvantaśca maheśādyāstāvantaścāṇḍavāsinaḥ |
surā'surāścidacido dravyaguṇakriyādikāḥ || 23 ||
[Analyze grammar]

vedā vidyāśca tīrthāni tattvāni dharmavistarāḥ |
tāvanta eva khanijāḥ sarvasvarganivāsijaḥ || 24 ||
[Analyze grammar]

vivarasthāśca miśrasthā vyatiriktāstathā'nvitāḥ |
parabrahmamayāḥ sarve triguṇāstatra cāyayuḥ || 25 ||
[Analyze grammar]

sarvasṛṣṭinivāsānāṃ darśanaṃ durlabhaṃ tu yat |
makhe'tra sulabhaṃ tadvai nārāyaṇakṛpāvaśāt || 26 ||
[Analyze grammar]

kiṃ vaktavyaṃ tadā rādhe'nyathākartā haristadā |
kartā'kartā'pi siddhaḥ sa nānyaśaktistu tādṛśī || 27 ||
[Analyze grammar]

cumbyante sarvasāmagryo yādṛśaṃ cumbakaṃ bhavet |
cumbako'tra parabrahma sarvā''kṛṣṭiḥ kathaṃ na vai || 28 ||
[Analyze grammar]

varṇayituṃ na śaknomi yathā''kṛṣṭāḥ prajā makhe |
ataḥ pūrvaṃ mayā''kṛṣṭā na dṛṣṭā vai makhāntare || 29 ||
[Analyze grammar]

utsavātte samāyānti kīrtanairvādyanartanaiḥ |
vadantaśca parabrahmā''mantrayatyeva no'pyaho || 30 ||
[Analyze grammar]

evaṃ vai gamyamāneṣu sarveṣu ca samantataḥ |
anādiśrīkṛṣṇanārāyaṇaḥ prasthānamācarat || 31 ||
[Analyze grammar]

ṛṣibhirmunibhiḥ sākaṃ kṣetrapālādibhistathā |
tīrthaiḥ saurāṣṭradeśīyaiḥ prajājanaiḥ kuṭumbibhiḥ || 32 ||
[Analyze grammar]

brahmapriyābhiḥ sarvābhiḥ koṭyarbudābjasaṃkhyakaiḥ |
bhaktaistathā kuṭumbena sahā''rohad vimānakam || 33 ||
[Analyze grammar]

vimāneṣu sahasreṣu tathā'nyā bhaktakoṭayaḥ |
ārohan vyomamārgeṇa jayanādān pracakrire || 34 ||
[Analyze grammar]

sādhavaśca tathā siddhāḥ satyo'nvīyustadā harim |
ākāśaṃ vyanadat sarvaṃ vimānavādyagarjanaiḥ || 35 ||
[Analyze grammar]

agre vedā mūrtimantaḥ prayānti mantrighoṣiṇaḥ |
vetradharyaḥ śāradādyā gāyanti guṇakīrtanam || 36 ||
[Analyze grammar]

devavādyavimānāni kavayo yānti vai tataḥ |
niśānadhvajaḍaṃkādyāstato yānti jayadhvanāḥ || 37 ||
[Analyze grammar]

tato muktāstataḥ patnyo brahmapriyā asaṃkhyakāḥ |
tato vimānaṃ kṛṣṇasya tataśca rakṣiṇo janāḥ || 38 ||
[Analyze grammar]

pārṣadāśca tataḥ sarve prajāstataḥ surāṣṭrajāḥ |
kṣetrapālāḥ sarvapaścāḥ samāyānti makhe tadā || 39 ||
[Analyze grammar]

himālayaḥ svayaṃ yadvad gagane kiṃ pragacchati |
svargaṃ vā svayamāgatya kṣityuttare pragacchati || 40 ||
[Analyze grammar]

sāgarā ratnaśobhāḍhyā yānti vā nākameva kim |
ityevaṃ darśanaṃ vyomni kṛṣṇanārāyaṇasya vai || 41 ||
[Analyze grammar]

prasthānasārthayānasyā'bhavattadā vilakṣaṇam |
tṛtīyāyā dine madhyāhnottaraṃ bhagavān svayam || 42 ||
[Analyze grammar]

ghaṭikāsu daśasveva vyatītāsu makhāmbaram |
prāpa tadā jayadhvānā'ntarīkṣe khe sthale'bhavan || 43 ||
[Analyze grammar]

arbudā'rbudakoṭyaśca darśakānāṃ viniryayuḥ |
ākāśaṃ tejasā vyāptaṃ vilakṣaṇena cā'bhavat || 44 ||
[Analyze grammar]

sūryavahnayādayo yatra vilīnā naiva gocarāḥ |
lokānāṃ darśanayogyānyāsan naitrāṇi vai tadā || 45 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya kṛpayaiva ha |
śrīharestejasā sarve tejomayaṃ hyabhūttadā || 46 ||
[Analyze grammar]

api kṛṣṇāḥ śilāḥ sarvā bhāsante maṇayo yathā |
api kṛṣṇaṃ bhūtalaṃ tu candrojjvalamabhūttadā || 47 ||
[Analyze grammar]

api romāṇi keśāśca svarṇavarṇāstadābhavan |
api kākā bhramarāśca haṃsā iva ca kokilāḥ || 48 ||
[Analyze grammar]

api nīlaṃ tadā vyomā'bhavaccāndraṃ talaṃ yathā |
apyāntarāṇi lokānāmabhavan brahmabhāni tu || 49 ||
[Analyze grammar]

bhautikaṃ tu tadā divyaṃ yāvattvakṣaravaddhyabhūt |
svargabhūvyomatattvānāṃ bhedo'pi vilayaṃ gataḥ || 50 ||
[Analyze grammar]

saptarūpāṇi sarvāṇi śvetavarṇāni cā'bhavan |
māyāyāstāmaso rakto bhāvo'pi sattvatāṃ yayau || 51 ||
[Analyze grammar]

api sarvāśca sāmagryo brahmamayyastadā'bhavan |
brahmabhavanatulyāśca tadā grāmā gṛhāṇi ca || 52 ||
[Analyze grammar]

sarvaṃ brahmamayaṃ cābhūd bālakṛṣṇasya tejasā |
divyopahārapūjādyaiḥ prajā nṛpā maharṣayaḥ || 53 ||
[Analyze grammar]

rādhike svāgatārthaṃ copatasthire samutsukāḥ |
jayanādān prakurvantaścitrayantaḥ pratikṛtīḥ || 54 ||
[Analyze grammar]

sāñjalayaḥ sārhaṇāśca sabhāvāḥ snehilānanāḥ |
praphullanetrapadmāśca premabharā''ntarāstathā || 55 ||
[Analyze grammar]

nāryaḥ kukṣau dhṛtabālā narāścyutaśirodhṛtāḥ |
ūrdhvalagnavṛttayaścottānānanāstadā'bhavan || 56 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrībhagavān prabhuḥ |
tirobhāvayadugraṃ tattejo'mbarādavātaran || 57 ||
[Analyze grammar]

sarvadṛśyo'bhavaccāpi sthūladṛśyo'bhavat prabhuḥ |
ambarāt suramuktānāṃ puṣpavṛṣṭistadā'bhavat || 58 ||
[Analyze grammar]

candanānāṃ śubhā vṛṣṭiścā'kṣatānāṃ tathā'bhavat |
svarṇarūpyakahīrāṇāṃ vṛṣṭistadā'mbarādabhūt || 59 ||
[Analyze grammar]

klṛptagopurasopānaiḥ śanaiḥ kṛṣṇo hyavātarat |
caturdantārjunahastiyāne kṛṣṇaṃ nyaṣādayat || 60 ||
[Analyze grammar]

nṛpāḥ sarve svarṇaratnahārān gucchān samārpayan |
nemuśca daṇḍavat devyo rājñyaḥ kanyā vyavardhayan || 61 ||
[Analyze grammar]

bhagavantaṃ tvakṣatādyaiścāṃkuraiścandanaiḥ sumaiḥ |
netrapuṭākhyakamalairduḥkhahāñjalibhirmuhuḥ || 62 ||
[Analyze grammar]

śāṭīprāntaistathā copasthānaiḥ svastikahastakaiḥ |
hṛdayaiḥ premabhāvaiśca namanaistamavardhayan || 63 ||
[Analyze grammar]

jayaśabdaiśca lājābhiḥ kusumaistīrthavāribhiḥ |
avardhayan hariṃ bālakṛṣṇaṃ nārāyaṇaṃ prajāḥ || 64 ||
[Analyze grammar]

vyajanaiścāmaraiśchatraiḥ sugandhiśītalairjalaiḥ |
gandhasārānvitaiḥ kṛṣṇaṃ śreṣṭhino sukhayan mudā || 65 ||
[Analyze grammar]

nārikelaiḥ śarkarābhiḥ kuṃkumābīralālakaiḥ |
māṃgalikaphalādyaiśca bālakṛṣṇaṃ vyavardhayan || 66 ||
[Analyze grammar]

svarṇarathe śatacakre divyasiṃhāsane prabhuḥ |
rājamānaśca gṛhṇāti janārpitopadāstadā || 67 ||
[Analyze grammar]

kāṃścid dṛṣṭyā netrakoṇaiḥ smitairhastaiśca kena ca |
bhāvaistu vividhaiḥ kṛṣṇo mānayāmāsa vai prajāḥ || 68 ||
[Analyze grammar]

sarvebhyo hāsavadanairbahurūpaistadā hariḥ |
samantato dadau naijaṃ darśanaṃ kṛpayā ciram || 69 ||
[Analyze grammar]

yathā cāgre tathā paśce yathā pārśve tathordhvake |
tathaiva sarvanetreṣu hṛdayeṣvapyadṛśyata || 70 ||
[Analyze grammar]

kebhyaściddhārapuṣpāṇi dadātyeva prasādataḥ |
kebhyaściddhīrakān mauktikādīn ratnāni gucchakān || 71 ||
[Analyze grammar]

dadātyeva mahārājaḥ prāsādikān pareśvaraḥ |
phalāni tāmbūlakāni pūgyādīni dadāti ca || 72 ||
[Analyze grammar]

nārikelāni vastrāṇi pūjāyāmāgatāni ca |
svāgatārthopadātmāni prāsādīni dadāti vai || 73 ||
[Analyze grammar]

śatakrośeṣu sarvatra datvā svadarśanaṃ hariḥ |
gajayānena vai rātrau nivāsālayamāyayau || 74 ||
[Analyze grammar]

jalapānādikaṃ cakruḥ sarve sārthāśca bhojanam |
dattālayeṣu yogyeṣu viśaśramuśca vai tataḥ || 75 ||
[Analyze grammar]

sakuṭumbo hariścāpi brahmapriyāsamanvitaḥ |
ṣaḍyukcatvāriṃśadūrdhvaṃ śatayuk bubhuje svayam || 76 ||
[Analyze grammar]

papau śāntiṃ jagāmā'tha nidrāṃ yogamayīmapi |
āprātaścāpi jagrāha dāsadāsīprasevitaḥ || 77 ||
[Analyze grammar]

rātrau sthale sthale tatra babhūvuḥ kīrtanāni tu |
kathāḥ prāgvṛttamiśrāśca saṃpracakrurmaharṣayaḥ || 78 ||
[Analyze grammar]

cāraṇā vaṃśavistārān itivṛttajuṣastadā |
itihāsān jagaduśca samāje bhūbhṛtāṃ tadā || 79 ||
[Analyze grammar]

sādhavo jñānavārtāśca cakrurmokṣavidhipradāḥ |
nāryo gāyanti rāgādyairgītikāḥ kṛṣṇamānasāḥ || 80 ||
[Analyze grammar]

kanyakā rāsamābadhya bhramanti vartulāni ca |
gāyanti tālikādhvānairnupūraghurghurīgataiḥ || 81 ||
[Analyze grammar]

nartakyo nartanaṃ raṃge kurvanti dhanisaṃkule |
vādyakā vādyakuśalā vādayanti ramanti ca || 82 ||
[Analyze grammar]

naṭā nāṭyaṃ prakurvanti darśayanti ca pāṭavam |
kavayo racanāvyāptā dṛśyante śaṃsinastadā || 83 ||
[Analyze grammar]

mallāḥ kurvanti yuddhāni lokarañjanakāni ca |
pradarśanāni dṛśyante sṛṣṭisṛṣṭyantarāṇi ca || 84 ||
[Analyze grammar]

indrajālāni lokyante racitāni suvedibhiḥ |
hāsyaśālāsu hāsyāni narmāṇi ca bhavantyapi || 85 ||
[Analyze grammar]

prakāśyante vahnicūrṇairvidyudagnisuśilpibhiḥ |
vahnāvākārarūpāṇi cāmbare garjanāni ca || 86 ||
[Analyze grammar]

khelanāni vahniyogaiḥ kṣipyante tvambare'pi ca |
bhavanti garjanā vyomni prasphoṭadravyacitratā || 87 ||
[Analyze grammar]

bahurūpadharāścāddi rūpyante kauśalairnijaiḥ |
bhaṇḍakā veṣakāścāpi rañjayanti prajāstadā || 88 ||
[Analyze grammar]

vṛṣabhāṇāṃ mahiṣāṇāṃ rāṇḍiyānāṃ pragarviṇām |
kariṇāṃ bhallukānāṃ vānarāṇāṃ yodhanāni ca || 89 ||
[Analyze grammar]

rātrāvutsavarūpeṇā'bhavaṃstadā tu rādhike |
dvandvavādyānyavādyanta tūpaśabdāḥ punaḥ punaḥ || 90 ||
[Analyze grammar]

ajāyanta murādīnāṃ vipañcīnāṃ svarāstadā |
apsarasāṃ kanyakānāṃ gītayaḥ sarvato'bhavan || 91 ||
[Analyze grammar]

vaidikā dhvanayastatrā''rṣāṇāmapyabhavan kṣitau |
napuṃsakānāṃ narmāṇi puttalīkhelanāni ca || 92 ||
[Analyze grammar]

gāruḍīnāṃ ca vidyānāṃ prayogāśca tadā'bhavan |
kalpajālasya racanā vividhāśca kvacitsthale || 93 ||
[Analyze grammar]

rāse kṛṣṇakṛtā līlā gopījanavibhūṣitāḥ |
kutraciccā'bhavaṃstatra bhaktibhedairmanogamāḥ || 94 ||
[Analyze grammar]

rāmādityanarādityalīlāścāpi kvacitsthale |
bālakṛṣṇacamatkārāḥ kvacitkurvanti tadvidaḥ || 95 ||
[Analyze grammar]

evaṃ rātrau tadā rādhe janānāṃ bhūmivāsinām |
tathānyeṣāṃ yatheṣṭānyāsannānandotsavāni vai || 96 ||
[Analyze grammar]

śrīmadgopālakṛṣṇasya tathā śrīkambharāśriyaḥ |
yaśogānāni yoṣitsu sarvasthale tadā'bhavan || 97 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ surāṣṭaṃ cājanābhigam |
tadā gītiṣu sarvāsāṃ dhanyavādena śasyate || 98 ||
[Analyze grammar]

gāṃgeyāstu tadā bālā bālikā bhūbhṛtastathā |
ṛṣayo brahmabhaktāśca praśasyante ca gītiṣu || 99 ||
[Analyze grammar]

dvinadīsaṃgamaścāpi tīrthaṃ sudarśanaṃ tathā |
yajñatīrthaṃ śatakrośaṃ śasyante rādhike'bhitaḥ || 100 ||
[Analyze grammar]

evaṃ tṛtīyarātriḥ sā vyatīyāya sukhocchrayā |
prātarjātaṃ caturthyāstu kṛṣṇo nidrāṃ jahāti ca || 101 ||
[Analyze grammar]

maṃgalāni ca turyāṇi hyavādyanta samantataḥ |
agāyanta yaśovārtāḥ sūtamāgadhabandayaḥ || 102 ||
[Analyze grammar]

rādhike śrīharirnidrāṃ tatyāja maṃgalaśravāḥ |
unnidraṃ sarvataḥ kṣetraṃ cābhūt krośaśatāntaram || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne yajñamaṃgalapatrikāprakāśanaṃ sarvasṛṣṭivāsināmāgamanaṃ śrīhareḥ sakuṭumbasaurāṣṭrīyaprajāsahitasya vimānairyajñabhūmigamanaṃ svāgataṃ bhramaṇaṃ viśrāntirmanorañjanādīni cetinirūpaṇanāmā'ṣṭaṣaṣṭyadhikaśatatamo'dhyāyaḥ || 168 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 168

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: