Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 166 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīrādhikovāca |
kathaṃ kadā samutpannā gaṃgāyāṃ bālabālikāḥ |
tatsarvaṃ me vada kṛṣṇa śrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
vṛkāyanādibhiḥ pṛṣṭāste sarve'pi tathaiva tu |
vṛttāntaṃ jagaduḥ sarve yathābhūtaṃ vadāmi te || 2 ||
[Analyze grammar]

ekadā khalu goloke rādhayā cārthitastvayā |
śrīkṛṣṇo'hamapatyārthaṃ mayā saṃkalpitastadā || 3 ||
[Analyze grammar]

vikuṇṭhākhyā tadā putrī putrāśca saptasāgarāḥ |
utpādyaiva pradattāste tvamabhūstuṣṭamānasā || 4 ||
[Analyze grammar]

tvāmapatyavatīṃ dṛṣṭvā gaṃgā tvapatyavarjitā |
apatyecchāvatī jātā'patyāni cārthayacca mat || 5 ||
[Analyze grammar]

mayā putryaḥ śubhā dattā yāvatyastvabhivāñcchitāḥ |
aṣṭāviṃśatisaṃkhyākāstadā toṣamupāgatā || 6 ||
[Analyze grammar]

athaicchat sā kumārāṃśca mayā pañcā'rpitāstadā |
tathāpi naiva santuṣṭā catvāraśca tato'rpitāḥ || 7 ||
[Analyze grammar]

athāpi toṣaṃ naivā''ptā punarviṃśatibālakāḥ |
mayā dattā tadā toṣaṃ hyavāpaicchattathāpi sā || 8 ||
[Analyze grammar]

apatyāni tadā trīṇi mayā'rpitāni tatkṣaṇāt |
evaṃ mayā tu gaṃgāyai goloke ṣaṣṭibālakāḥ || 9 ||
[Analyze grammar]

saṃkalpayogajā dattāstadā sā toṣamāpa ha |
yadā sā'vātaralloke tadā'patyayutā tu sā || 10 ||
[Analyze grammar]

samāgatā snehayuktā'patyānyādhāya vai saha |
golokāt sā prathame tu vaikuṇṭhe samavātarat || 11 ||
[Analyze grammar]

tato jalasyā''varaṇe vaikuṇṭhe tu dvitīyake |
tato viṣṇupādabhūtā satyaloke hyavātarat || 12 ||
[Analyze grammar]

brahmaṇā rakṣitā satye loke'bhiṣekavāñcchayā |
kamaṇḍalau dhṛtā nityaṃ samūrtā svagṛhe'pi ca || 13 ||
[Analyze grammar]

kāryakāraṇarūpaiva brahmavāse virājate |
bhagīrathaprayatnena kāryakāraṇarūpiṇī || 14 ||
[Analyze grammar]

arpitā sāgaramuktyai bhagīrathāya vedhasā |
sampunānā maharṣīṃśca pitṝn devāṃśca vāyujān || 15 ||
[Analyze grammar]

merumārgeṇa sā devī nyapatad rudramastake |
śaṃbhunā svajaṭāyāṃ sā dhṛtā tatra layaṃ gatā || 16 ||
[Analyze grammar]

tadā mātrā copadiṣṭā ṣaṣṭibālā himālayam |
śaṃbhusthānaṃ parityajya dūraṃ bhayād yayurdrutam || 17 ||
[Analyze grammar]

indukuśaṃ kaśyapābdhiṃ tyaktvā kiṃpuruṣaṃ tathā |
yayuḥ khaṇḍāntare yatra nirbhayāstasthureva te || 18 ||
[Analyze grammar]

ketumāle kṛtasthānā nyavasaṃste yathāmatam |
gāṃgeyāste kumārāśca kumāryaḥ ṣaṣṭisaṃkhyakāḥ || 19 ||
[Analyze grammar]

pratīkṣante sma bhagavatpādapadmaṃ sukhasthitāḥ |
ārādhayanti sma hariṃ smaranti mātaraṃ sadā || 20 ||
[Analyze grammar]

teṣāṃ mano'bhilaṣitaṃ pūrayituṃ pareśvaraḥ |
preṣayāmāsa śatakaṃ bhaktānāṃ miṣamātrakam || 21 ||
[Analyze grammar]

tanmiṣeṇa svayaṃ kṛṣṇanārāyaṇaḥ pareśvaraḥ |
rādhike mūrtirūpeṇa vimāne gocaro'bhavat || 22 ||
[Analyze grammar]

teṣāṃ saṃkalpasiddhyarthaṃ yajñaṃ kartumiyeṣa saḥ |
ato datvā vacastatra punaścāntaradhīyata || 23 ||
[Analyze grammar]

śṛṇu kanyakānāmāni kumāranāmakāni ca |
tiṣṭhanti mūrtimantaśca tiṣṭhanti kṛtakāni ca || 24 ||
[Analyze grammar]

jyeṣṭhā kanyā valgunāmnī niṣṭhāparā dvitīyakā |
nistārā ca pṛthā cāpi dinapā sevikā tathā || 25 ||
[Analyze grammar]

saptamī cendirā gavādakavitā'ṣṭamī matā |
rāhūnā navamī gavādayānā daśamī tathā || 26 ||
[Analyze grammar]

trigrāsā dūrikā mitrā gurūnā lavavārikā |
senā sthāyinī cālpāpā hyaṣṭādaśī matā hi sā || 27 ||
[Analyze grammar]

audarī viṣatulyā ca prapīṭhā niyamānikā |
dūnā trinayā ca hīnā pācaurā kāmikā tathā || 28 ||
[Analyze grammar]

donā'ṣṭāviṃśatitamā kanyāḥ proktāḥ kumārikāḥ |
bālatrikastathā śvetaḥ kṛṣṇaśca kaśyapābhidhaḥ || 29 ||
[Analyze grammar]

ājavaḥ pañcamaśceti jyeṣṭhā vai bhrātarastvime |
tataścatvāra evā''san bhrātarastān vadāmi te || 30 ||
[Analyze grammar]

parījo'lpaścāpyāyanaḥ kṛpāsthalaścaturthakaḥ |
tato viṃśatiḥ sañjātāḥ śṛṇu nāmnā vadāmi te || 31 ||
[Analyze grammar]

yavakrītastathā romāyanaśca yugaśāvakaḥ |
valgurāyo girīśaśca ṣaṣṭhaśceṣṭalavo mataḥ || 32 ||
[Analyze grammar]

sveṣṭajaraḥ pherunasaḥ pūrtagaṇḍaḥ supānakaḥ |
phalāśano vallijīvo jarāmaunastrayodaśaḥ || 33 ||
[Analyze grammar]

pālanādo lātavāyaḥ phālanādastu ṣoḍaśaḥ |
svādvadano nāraravo lepanādaśca kolakaḥ || 34 ||
[Analyze grammar]

ete viṃśatisaṃkhyā vai kṛṣṇatulyāḥ parākrame |
tatastrīṇi ca jātāni hyapatyāni tu nāmataḥ || 35 ||
[Analyze grammar]

pāyupaśyaṃ leṇḍugaṃ ca yonigaṃ ceti ṣaṇḍhakam |
evaṃ ṣaṣṭiḥ sahajānāṃ rādhike divyavaibhavā || 36 ||
[Analyze grammar]

vartate vaiṣṇavī kṛṣṇanārāyaṇārpaṇakriyā |
yatra yatra tu yaścāste tattannāmnā sthalādikam || 37 ||
[Analyze grammar]

tattattataḥ prasiddhiṃ cā'gamat tadadhidaivatam |
ta ete ṣaṣṭibālā vai gāṃgeyāśca vṛkāyanam || 38 ||
[Analyze grammar]

prārthayāmāsuratyarthaṃ bhramituṃ nijadeśakān |
punarvimānamāruhya sarve te śatameva tu || 39 ||
[Analyze grammar]

ṣaṣṭyā saha vimānena niryayurbhramituṃ tadā |
prādakṣiṇyakrameṇaiva vyomnā pūrvakrameṇa ca || 40 ||
[Analyze grammar]

tattaddeśānavatīrya gāṃgeyānāṃ pravāñcchayā |
pāvanān vai prakurvantaḥ kurvanto bhajanaṃ hareḥ || 41 ||
[Analyze grammar]

ṣaṣṭisthalāni saṃvīkṣya kṛtvotsavāṃśca tatra ca |
śrāvayitvā harernāma nṛpān nṝṃśca muhurmuhuḥ || 42 ||
[Analyze grammar]

punastatrā''yayuḥ sarve donā''javābdhisaṃgamam |
nyūṣuḥ sukhena te sarve kīrtayanto hareḥ kathām || 43 ||
[Analyze grammar]

gāṃgeyāḥ prāhurevaitān vṛkāyanādikān punaḥ |
kadā'nādikṛṣṇanārāyaṇaḥ sākṣāddhariḥ svayam || 44 ||
[Analyze grammar]

āgamiṣyati yajñārthaṃ kadā dṛṣṭyāmavāpsyate |
deśeṣvatra prajāḥ sarvāḥ pratīkṣante samutsavam || 45 ||
[Analyze grammar]

vṛkāyana maharṣe tvaṃ prayāhi śrīhariṃ prati |
śīghraṃ yathā bhavedyajñastathā'rthayitumarhasi || 46 ||
[Analyze grammar]

ityuktaḥ siddhimān divyo vṛkāyanaḥ samādhinā |
drutaṃ prāṇān sanniruddhya brahmarandhramupāgataḥ || 47 ||
[Analyze grammar]

niryayau yogarītyaiva cāyayāvāśvasārasam |
natvā devaṃ bālakṛṣṇaṃ cārthayāmāsa hṛdgatam || 48 ||
[Analyze grammar]

śrutvā śrībhagavānāha śrāvaṇe śuklapakṣake |
pañcamyāṃ tu makhaḥ kāryaścaikādaśyāṃ samāptimān || 49 ||
[Analyze grammar]

tato deśeṣu sarvatra sthāne sthāne tu rājasu |
gantavyaṃ bhādramāse vai āśvine kṛṣṇapakṣake || 50 ||
[Analyze grammar]

yāhi tvaṃ ca pradeśeṣu tathā prakāśanaṃ kuru |
yathā yajñasya samayaṃ jānīyurjanatāḥ prajāḥ || 51 ||
[Analyze grammar]

sāmagrīścāpi gāṃgeyairmilitvā sañcitāḥ kuru |
idaṃ sudarśanaṃ cakraṃ saha nītvā prayāhi me || 52 ||
[Analyze grammar]

preṣaya vyomamārgeṇa taddeśeṣu samantataḥ |
bhramitvā ca muhuryatra bhūmau viśrāntimācaret || 53 ||
[Analyze grammar]

tatra yajñaḥ prakartavyastatsthalaṃ saṃskṛtaṃ kuru |
prakāśitaṃ sthalaṃ tacca vimānena punardinam || 54 ||
[Analyze grammar]

bhramitvā'mbaramārgeṇa prasūcitaṃ vidhāpaya |
ahaṃ vimānamārgeṇa śrāvaṇe'hni tṛtīyake || 55 ||
[Analyze grammar]

śukle devaiḥ kuṭumbādyairmaharṣibhiśca śaktibhiḥ |
saha nītvā samāyāsye madhyāhnottarameva ha || 56 ||
[Analyze grammar]

ityājñapto maharṣiśca sudarśanena śobhitaḥ |
yogaiśvaryeṇa sahasā donā''javābdhisaṃgamam || 57 ||
[Analyze grammar]

yayau prātaśca vṛttāntaṃ sarvebhyo'kathayacchubham |
ṣaṣṭibālāḥ prasannāste'bhavad śrutvā'cyutāgamam || 58 ||
[Analyze grammar]

prātaḥkṛtyāni nirvartya sarvavādyaiśca kīrtanaiḥ |
sarve vimānamāruhya māṃgalyasūcanāya te || 59 ||
[Analyze grammar]

vyomnā prāguktakramaśaḥ sudarśanena saṃyutāḥ |
yajñabhūmernirṇayārthaṃ kīrtayanto viniryayuḥ || 60 ||
[Analyze grammar]

ekavāraṃ mahaccakraṃ bhramitvā''lokya bhūmikāḥ |
pradarśayat svakaṃ tejomaṇḍalaṃ sūryasadṛśam || 61 ||
[Analyze grammar]

sahasrāraṃ sudurlakṣyaṃ kiñcillakṣyaṃ prabhāvinām |
hṛdayeṣu prajānāmāścaryaṃ cājanayanmahat || 62 ||
[Analyze grammar]

kautūhalaṃ vyadadhācca divyabhāvaṃ nyadhāpayat |
evaṃ tu bhrāmaṇe jāte prajāścāsan suvihvalāḥ || 63 ||
[Analyze grammar]

draṣṭuṃ punaśca taccakraṃ vimānaṃ sūryavarcasam |
atha cakraṃ punastena vimānena samaṃ bhuvam || 64 ||
[Analyze grammar]

nirṇetuṃ prāsarat śīghraṃ prasannaṃ janayat sukham |
niṣṭhāparāprapīṭhāsaṃgame śāntamavātarat || 65 ||
[Analyze grammar]

uttarasyāṃ kṣitau rāsāyanāraṇyasuśobhite |
paritaḥ sarvadeśānāṃ samamadhye subhūtale || 66 ||
[Analyze grammar]

vilokya śrīhareḥ sudarśanāvataraṇaṃ kṣitau |
vimānaṃ saṃgame tatrā'vā'tārayan maharṣayaḥ || 67 ||
[Analyze grammar]

vṛkāyano nīlakarṇo yavakrītastathā'pare |
viśramya bhūmikāṃ divyāṃ vīkṣya ramyāṃ makhārhikām || 68 ||
[Analyze grammar]

praśaśaṃsuḥ prasannāścā'bhavan gāṃgeyakādayaḥ |
athodghoṣayituṃ sthānaṃ dinaṃ yajñaṃ ca te tataḥ || 69 ||
[Analyze grammar]

savādyakīrtanagītāḥ vimāne cā'mbare'bhavan |
prādakṣiṇyakrameṇaiva śaṃkhavādanapūrvakāḥ || 70 ||
[Analyze grammar]

paṭahān nādayantaśca gāyantaḥ kīrtanāni ca |
harekṛṣṇa bālakṛṣṇa ramākṛṣṇa harehare || 71 ||
[Analyze grammar]

padmajāśrīkṛṣṇanārāyaṇa lakṣmīpatehare |
ityevaṃ saṃraṭantaste madhye madhye sthale sthale || 72 ||
[Analyze grammar]

udghoṣayanti yajñaṃ susthānaṃ ca dinamityapi |
saptāho vaiṣṇavo yajño vaidikaḥ sārvadaivataḥ || 73 ||
[Analyze grammar]

niṣṭhāparāprapīṭhāsaṃgame viśālabhūtale |
yatakrītarṣisaṃsthāne nadīdvayāntarālake || 74 ||
[Analyze grammar]

sampatsyate'tra bhagavān śrīpatiḥ puruṣottamaḥ |
anādiśrīkṛṣṇanārāyaṇaścāyāsyati svayam || 75 ||
[Analyze grammar]

śrāvaṇasya tṛtīyāyāṃ śuklāyāṃ śrīhariṃ prabhuḥ |
madhyāhnottaravelāyāmājanābhapradeśataḥ || 76 ||
[Analyze grammar]

kṣetrātkuṃkumavāpyākhyād vimānenāgamiṣyati |
devarṣipitṛsahito brahmapriyāsamanvitaḥ || 77 ||
[Analyze grammar]

śrāvaṇasya tu śuklāyāṃ pañcamyāṃ prātareva saḥ |
vidhāsyati makhārambhaṃ pāvanaṃ sarvadehinām || 78 ||
[Analyze grammar]

ekādaśyāṃ samāptiśca kratostatra bhaviṣyati |
āmantryante prajāḥ sarvā rājāno'pi kuṭumbinaḥ || 79 ||
[Analyze grammar]

sarvavarṇā narā nāryo samāyāntu mahādhvare |
paśyantu devadeveśaṃ kṛtārthayantu janma ca || 80 ||
[Analyze grammar]

gṛhṇantu cādhvaraprāsādikaṃ bhajantu ceśvaram |
śṛṇvantu sukathā divyāḥ pāvayantu kulāni ca || 81 ||
[Analyze grammar]

bhajantu bhagavantaṃ taṃ pratyakṣaṃ kṛṣṇanāmakam |
sarvaistu bhojanaṃ kāryaṃ saptāhe yājñaśālikam || 82 ||
[Analyze grammar]

prāptaṃ divyaṃ tu samayaṃ saphalayantu sarvathā |
gṛhṇantu vaiṣṇavān mantrān nārāyaṇamukhānnanu || 83 ||
[Analyze grammar]

dhārayantu pāvanīśca srajastulasikodbhavāḥ |
raṭantu śrīharernāma bhavantu divyavigrahāḥ || 84 ||
[Analyze grammar]

āgacchantu mahābhāgā yajñe nārāyaṇīyake |
na bhūto na punarbhāvī kratuścaitādṛśaḥ khalu || 85 ||
[Analyze grammar]

adhvare cāgamiṣyanti dhāmadhāmanivāsinaḥ |
muktakoṭyaśceśakoṭyo devakoṭyaśca mānavāḥ || 86 ||
[Analyze grammar]

ṛṣayaḥ pitaro yakṣā gāndharvā rākṣasāstathā |
drumāstīrthāni tattvāni parvatā bhūmayastathā || 87 ||
[Analyze grammar]

mūrtā'mūrtagaṇāḥ sarve samāyāsyanti cā'dhvare |
kalpalatāḥ kāmagāvaḥ siddhayo yatayastathā || 88 ||
[Analyze grammar]

yoginaḥ siddhapuruṣāḥ śaktayo yoṣitastathā |
sarve cātrā''gamiṣyanti paśyantu tanmahā'dhvaram || 89 ||
[Analyze grammar]

harekṛṣṇa svāmikṛṣṇa bālakṛṣṇa harehare |
anādiśrīkṛṣṇanārāyaṇasvāmin harehare || 90 ||
[Analyze grammar]

rādhālakṣmīpate haṃsāramāpadmāvatīpate |
māṇikīśrīmaṃjulāsadaguṇāpate śriyāḥpate || 91 ||
[Analyze grammar]

brahmapriyāpate kṛṣṇaparameśa harehare |
harekṛṣṇa svāmikṛṣṇa bālakṛṣṇa harehare || 92 ||
[Analyze grammar]

vijayo'stu hareścātra prajānāṃ vijayo'stu ca |
sukhābhivṛddhirevā'stu smṛddhiścāstu sadā'vyayā || 93 ||
[Analyze grammar]

ārogyaṃ cā'stu deśānāṃ bhaktiścāstu pareśvare |
parameśaṃ cintayantu prāpayantu parāṃ gatim || 94 ||
[Analyze grammar]

bhuktiṃ muktiṃ cārjayantu nārāyaṇaprasādataḥ |
avaśyaṃ tu makhe samāgatya tṛptā bhavantu hi || 95 ||
[Analyze grammar]

bhavantu pāvanā bhaktā mokṣayogyāḥ śubhāśrayāḥ |
dānahomaparāstatra bhavantu makhabhāginaḥ || 96 ||
[Analyze grammar]

rājāno rājavargāśca śreṣṭhivargāḥ prajājanāḥ |
bālā bālyaḥ striyo vṛddhā gṛhṇantu lābhamādhvaram || 97 ||
[Analyze grammar]

ityevaṃ rādhike vyomni vimānaṃ ghoṣaṇāṃ muhuḥ |
akarot saptavāraṃ vai bhramitvā ketumālake || 98 ||
[Analyze grammar]

uralāt paścime deśe samudratīrakāvadhim |
sarvadeśeṣu kṛṣṇasya ghoṣaṇā vai pravartitā || 99 ||
[Analyze grammar]

tato vimānaṃ śāntaṃ ca yatakrītapradeśake |
avātarat prapīṭhāyāḥ pūrve nīparapaścime || 100 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo jayatu sarvadā |
uccarantaścāvateruḥ sudarśanena saṃhitāḥ || 101 ||
[Analyze grammar]

viśaśramurmahāraṇye'mārātrau te maharṣayaḥ |
gāṃgeyā bālabālādyaḥ śāntimāpuḥ parāṃ tadā || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne gāṃgeyānāmudbhavavṛttāntastannāmāni vṛkāyanasya kuṃkumavāpikākṣetrāgamanaṃ harerāmantraṇaṃ sudarśanena saha ketumāle vṛkāyanāgamaḥ sudarśanasthairyadarśitakratusthalīnirṇayaḥ yajñodghoṣaṇā cetyādinirūpaṇanāmā ṣaṭṣaṣṭyadhikaśatatamo'dhyāyaḥ || 166 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 166

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: