Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 165 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīrādhikovāca |
priya prāṇapate kṛṣṇa kānta sarvamanohara |
nīlakarṇo vṛkarṣiśca tathā'nye bhaktapuṃgavāḥ || 1 ||
[Analyze grammar]

kiṃ cakruḥ ketumālākhye nīparāyāstaṭe tataḥ |
tadajñāte pradeśe tatsarvaṃ me vaktumarhasi || 2 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasambandhavatkathām |
śrutvā tṛptiṃ na cāpnomi priyaprāṇamukhāt punaḥ || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
nīparāyāstaṭe rādhe bahuvṛkṣasamākule |
bahupakṣisamāvāse śītavāyumanohare || 4 ||
[Analyze grammar]

vimānātte kṣitau sarve cāvaterurjalāntikam |
gatvā sasnustataḥ pūjāṃ kṛtvā'nādihareśca te || 5 ||
[Analyze grammar]

naivedyaṃ phalamūlādeḥ pakvānnasya tathā''rpya ca |
pātheyādi prabhuktvaiva pītvā vāri prasādajam || 6 ||
[Analyze grammar]

ghaṭikāmātramāśramya cakruste nāmakīrtanam |
harekṛṣṇa bālakṛṣṇa parabrahma harehare || 7 ||
[Analyze grammar]

maheśāna pareśāna sarveśāna harehare |
evaṃ saṃkīrtanaṃ vādyaiḥ saha cakruḥ pramodinaḥ || 8 ||
[Analyze grammar]

tataḥ khaṇḍaṃ vīkṣituṃ te vimānamadhyarohayan |
vyomamārgeṇa dakṣeṇa krameṇa gatimācaran || 9 ||
[Analyze grammar]

yavakrītapradeśāṃste lokayāmāsurambarāt |
nistārāṃ ca nadīṃ pṛthānadīṃ romāyanakṣitim || 10 ||
[Analyze grammar]

kṛpāsthalādriṃ dinapāṃ nadīṃ vīkṣya ca sevikām |
yugaśāvapradeśāṃśca valgurāyapradeśakān || 11 ||
[Analyze grammar]

vīkṣya girīśadeśāṃśca iṣṭalavapradeśakān |
āpyāyanādriṃ ca tathā'lpādriṃ vīkṣya tataḥ param || 12 ||
[Analyze grammar]

sveṣṭajarapradeśāṃśca pherunasapradeśakān |
rāhūnāṃ ca nadīṃ dṛṣṭvā vīkṣya parījaparvatam || 13 ||
[Analyze grammar]

indirāṃ ca nadīṃ dṛṣṭvā gavādakavitāṃnadīm |
nadīṃ gavādayānāṃ ca pūrtagaṇḍapradeśakān || 14 ||
[Analyze grammar]

trigrāsāṃ ca nadīṃ dūrāṃ nadīṃ mitrāṃ nadīṃ tathā |
supānadeśān saṃvīkṣya gurūnāṃ saritaṃ tataḥ || 15 ||
[Analyze grammar]

phalāśanapradeśāṃśca lavavārāṃ nadīṃ tathā |
senānadīṃ vilokyā'tha sthāyinīṃ vīkṣya cāpagām || 16 ||
[Analyze grammar]

vallījīvanadeśāṃśca jarāmaunadradeśakān |
ālpāpāṃ ca nadīṃ vīkṣya audarīṃ saritaṃ tathā || 17 ||
[Analyze grammar]

pālanādapradeśāṃśca nadīṃ viṣatulāṃ tathā |
prapīṭhāṃ ca niyamānāṃ nadīṃ vīkṣya tataḥ param || 18 ||
[Analyze grammar]

lātavāyapradeśāṃśca vīkṣya dūnānadīṃ tataḥ |
pāyupaśyasaro dṛṣṭvā leṇḍugaṃ vīkṣya vai saraḥ || 19 ||
[Analyze grammar]

yonigaṃ ca saro dṛṣṭvā phālanādapradeśakān |
svādvadanapradeśāṃśca nāraravapradeśakān || 20 ||
[Analyze grammar]

trinayāṃ ca nadīṃ vīkṣya lepanādapradeśakān |
koladvīpaṃ prasamīkṣya śvetavārdhiṃ vilokya ca || 21 ||
[Analyze grammar]

hīnāṃ nadīṃ vilokyātha pācaurāṃ saritaṃ tathā |
kāmāyā vastunāyāśca saṃgamaṃ vīkṣya sundaram || 22 ||
[Analyze grammar]

donānadīṃ vilokyā'tha ājavābdhisamāgame |
bhaktāste śanakainaiṃjaṃ vimānaṃ hyavatārayan || 23 ||
[Analyze grammar]

nyūṣuste tatra vṛkṣādyaiḥ ramaṇīye pradeśake |
bhajanaṃ śrīhareścakrurvādyagāyananartanaiḥ || 24 ||
[Analyze grammar]

rātrau viśrāntimāsādya dvitīye divase punaḥ |
ṣaṭkarmāṇi vinirvartya kīrtayantaḥ savādyakāḥ || 25 ||
[Analyze grammar]

tenaiva ca krameṇaite babhramurvai vimānagāḥ |
śratvā prajāśca rājāno raṭaṇaṃ parameśituḥ || 26 ||
[Analyze grammar]

paramānandamāpannā jayavāco'bhisañjaguḥ |
svāgataṃ svāgataṃ ceti satkāravācamairayan || 27 ||
[Analyze grammar]

puṣpādyairvardhayāmāsuḥ pratideśaṃ pratisthalam |
evaṃ deśān bhramitvā ca donānadīṃ samāyayuḥ || 28 ||
[Analyze grammar]

viśaśramurbhojyapānaistṛptā niśāṃ tu kīrtanaiḥ |
yāpayāmāsurevaite tṛtīye'pi dine tathā || 29 ||
[Analyze grammar]

prātaḥ kṛtyaṃ vidhāyaiva niṣadya ca vimānake |
tenaiva ca krameṇaite babhramurvai vimānagāḥ || 30 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇamūrtergale ca yaḥ |
cintāmaṇirdhṛto mālāmadhye spṛṣṭvā tu taṃ tadā || 31 ||
[Analyze grammar]

vṛkāyano maharṣiśca cintayitvā tu śarkarām |
miṣṭāmamṛtakalpāṃ ca samutpādya navāṃ navām || 32 ||
[Analyze grammar]

yatra yatra janā deśe vilokyante ca tatra ca |
varṣayāmāsa bahudhā hareḥ prasādalabdhaye || 33 ||
[Analyze grammar]

prajāstu harṣanādaiśca jagṛhuḥ śarkarāśca tāḥ |
cakhaduścātimuditā jayanādān pracakrire || 34 ||
[Analyze grammar]

svāgataṃ svāgataṃ ceti prārthayāmāsurutsukāḥ |
prasādaṃ ca samarpayya vimānaṃ sāyameva tat || 35 ||
[Analyze grammar]

donājavā'bdhisaṃgaṃ ca samāyātaṃ niśāmukhe |
rātrau te bhajanaṃ cakruḥ kṛṣṇanārāyaṇeti vai || 36 ||
[Analyze grammar]

tāvattatra samāyātā aṣṭāviṃśatikanyakāḥ |
divyarūpadharāḥ sarvāḥ kumāryaḥ śvetabhāsurāḥ || 37 ||
[Analyze grammar]

divyamālāmbarabhūṣādhāriṇyaścandrakāntayaḥ |
ramaṇīyā'tisundaryo vaiṣṇavyastaulasīsrajaḥ || 38 ||
[Analyze grammar]

nārāyaṇaharekṛṣṇa bālakṛṣṇeti vai harim |
raṭantyaḥ saumyabhāvena bhagavallagnamānasāḥ || 39 ||
[Analyze grammar]

puṣparatnā'kṣatahastāḥ kasturīcandanānvitāḥ |
pūjāsāmagrikāyuktāḥ praṇemustā vimānakam || 40 ||
[Analyze grammar]

kumāryaḥ pañca divyāśca divyābharaṇaśobhitāḥ |
divyavaiṣṇavaveṣāśca pūjopakaraṇānvitāḥ || 41 ||
[Analyze grammar]

ekaḥ śvetaścāparaśca kṛṣṇastṛtīyako javī |
caturthastrinayanaśca pañcamo nīlavarṇakaḥ || 42 ||
[Analyze grammar]

te'pi natvā vimānaṃ ca tasthuḥ kṣaṇaṃ kumārakāḥ |
tāvat trayaṃ samāyātaṃ nānyataraṃ suśobhitam || 43 ||
[Analyze grammar]

strīpuṃbhāvarahitaṃ ca śvetavarṇaṃ manoharam |
natvā vimānaṃ tvaritaṃ tasthau trikaṃ kṣaṇaṃ tadā || 44 ||
[Analyze grammar]

tāvattatra samāyātaṃ viṃśatiyatimaṇḍalam |
sajaṭaṃ vaiṣṇavaṃ divyaṃ tāpasaṃ brahmabhāsuram || 45 ||
[Analyze grammar]

nārāyaṇaharekṛṣṇa bālakṛṣṇa namo'stu te |
ekasvareṇa pravadat neme vimānakaṃ tu tat || 46 ||
[Analyze grammar]

atha smṛddhapuruṣāśca catvārastatra cāyayuḥ |
divyā divyābharaṇāśca divyarddhisaṃbhṛtāḥ śubhāḥ || 47 ||
[Analyze grammar]

tāpasāḥ siddhimantaśca yathā vai brahmacāriṇaḥ |
natvā divyaṃ vimānaṃ te tasthuḥ kṣaṇaṃ viśaśramuḥ || 48 ||
[Analyze grammar]

atha ṣaṣṭirdivyarūpā militvā te narāḥ striyaḥ |
vṛkāyanaṃ tathā cāṭvālarṣīn sarvān praṇamya ca || 49 ||
[Analyze grammar]

stutiṃ cakrurvimānābhimukha vilokya bhāvataḥ |
ekasvareṇa muditā netre pramilya vai tadā || 50 ||
[Analyze grammar]

vyāpako yaḥ parabrahmā'nādiśrīpuruṣottamaḥ |
muktamuktānikāsevyastasmai kṛṣṇāya te namaḥ || 51 ||
[Analyze grammar]

akṣaraṃ brahma yatrāste dhāma divyaṃ parātparam |
sevate yaṃ sadā tatra tasmai kṛṣṇāya te namaḥ || 52 ||
[Analyze grammar]

yanmūrtestu samutpannā rādhā śaktiḥ surūpiṇī |
rādhārthaṃ kṛṣṇarūpo'bhūt tasmai kṛṣṇāya te namaḥ || 53 ||
[Analyze grammar]

yaṃ kṛṣṇaṃ nityagoloke gāvo gopyaśca gopakāḥ |
sevante sukhadaṃ rāse tasmai kṛṣṇāya te namaḥ || 54 ||
[Analyze grammar]

yanmūrtestu samutpannā lakṣmīrmūrtiḥ surūpiṇī |
nārāyaṇo'bhūllakṣmyarthaṃ tasmai kṛṣṇāya te namaḥ || 55 ||
[Analyze grammar]

yaṃ vaikuṇṭhe pārṣadāḥ pārṣadānyaśca bhagāni ca |
prasevante sakhīkoṭyastasmai kṛṣṇāya te namaḥ || 56 ||
[Analyze grammar]

yo nātho'nādisṛṣṭeśca pravāhārthaṃ catuṣṭayam |
vāsudevādikaṃ vyūhaṃ dhatte kṛṣṇāya te namaḥ || 57 ||
[Analyze grammar]

yo devo vai mahābhūmā vairājaśca purā'bhavat |
tridevatāṃ samāpannastasmai kṛṣṇāya te namaḥ || 58 ||
[Analyze grammar]

yaḥ svamūrtau māṇikīṃ ca ramāṃ padmāvatīṃ satīm |
lakṣmīṃ nārāyaṇīṃ dhatte tasmai kṛṣṇāya te namaḥ || 59 ||
[Analyze grammar]

yo haṃsāṃ suguṇāṃ mañjulikāṃ dhatte svavigrahe |
dayāṃ jayāṃ ca lalitāṃ tasmai kṛṣṇāya te namaḥ || 60 ||
[Analyze grammar]

yo rādhāṃ yamunāṃ gaṃgāṃ virajāṃ ca sarasvatīm |
śāradāṃ kamalāṃ dhatte tasmai kṛṣṇāya te namaḥ || 61 ||
[Analyze grammar]

yaḥ svamūrtervivareṣu dhatte brahmāṇḍakoṭikāḥ |
brahmāṇḍeṣvanvitaścāste tasmai kṛṣṇāya te namaḥ || 62 ||
[Analyze grammar]

avyākṛte'mṛte dhāmni śvetadvīpe narāyaṇaḥ |
yastvāste śrīramāsevyastasmai kṛṣṇāya te namaḥ || 63 ||
[Analyze grammar]

ādityamaṇḍale hiraṇmayo yaśca virājate |
agnau yajñasvarūpaśca tasmai kṛṣṇāya te namaḥ || 64 ||
[Analyze grammar]

brahmāṇḍe viṣṇurūpo yaḥ svarge vāmanarūpadhṛk |
badaryāṃ ca hariścāste tasmai kṛṣṇāya te namaḥ || 65 ||
[Analyze grammar]

śeṣe nārāyaṇarūpaścātmasvantarniyāmakaḥ |
sākṣī yaḥ sarvabhūtānāṃ tasmai kṛṣṇāya te namaḥ || 66 ||
[Analyze grammar]

yaścāste bālakṛṣṇo'yaṃ śrīmadgopālanandanaḥ |
kuṃkumavāpikākṣetre tasmai kṛṣṇāya te namaḥ || 67 ||
[Analyze grammar]

yena gaṃgā kṛtā divyā'smanmātā ṣaṣṭibālakā |
pādāṅguṣṭhena satye vai tasmai kṛṣṇāya te namaḥ || 68 ||
[Analyze grammar]

mūrtirūpo vimāne'tra yaścāste bhagavān hariḥ |
gaṃgā'patyakṛpāvarṣī tasmai kṛṣṇāya te namaḥ || 69 ||
[Analyze grammar]

karmakāṇḍāya yogāya jñānāya ca viviktaye |
nītaye ca vicārāya tasmai kṛṣṇāya te namaḥ || 70 ||
[Analyze grammar]

jīvāya jīvakāyāpi prāṇāya kośine ca te |
khāya kāya ca satyāya tasmai kṛṣṇātmane namaḥ || 71 ||
[Analyze grammar]

tīrthāya sādhurūpāya sarvajñāya vihāriṇe |
muktaye muktidātre ca tasmai kṛṣṇātmane namaḥ || 72 ||
[Analyze grammar]

cidacitsarvarūpāya vimānasthāya mūrtaye |
bālāya bālakṛṣṇāya kāntakṛṣṇāya te namaḥ || 73 ||
[Analyze grammar]

brahmapriyādhipataye koṭiśaktīśvarāya ca |
śatacatvāriṃśadūrdhvakanyākāntāya te namonamaḥ || 74 ||
[Analyze grammar]

māyākālapuruṣāṇāṃ pataye dhāmadhāminām |
īśajīvādhipataye tasmai kṛṣṇāya te namaḥ || 75 ||
[Analyze grammar]

gocarāyā'gocarāya ṣaṣṭivandyāya mūrtaye |
śaraṇaṃ smaḥ samāpannāḥ śaraṇyāya ca te namaḥ || 76 ||
[Analyze grammar]

evaṃ stutvā rādhike te vṛkāyanābhikāṃkṣayā |
puṣpāñjalīnnibaddhyaiva vimānabhūmikāṃ yayuḥ || 77 ||
[Analyze grammar]

gāṃgeyāḥ ṣaṣṭibālāste viviśuśca vimānakam |
yatrā''ste bālakṛṣṇaḥ sa mūrtirūpo hariḥ svayam || 78 ||
[Analyze grammar]

dṛṣṭvā puṣpāñjaliṃ cakrurdaṇḍavaccādarādati |
tāvanmūrteḥ prāvirāsa bālakṛṣṇastu gocaraḥ || 79 ||
[Analyze grammar]

caturdaśasamāmūrtirdivyāvayavaśobhanaḥ |
koṭikāmādhisaundaryo hāsyasaumyānanaḥ prabhuḥ || 80 ||
[Analyze grammar]

brahmapriyābhisahitaḥ ṣaṭpatnīsahitaḥ svayam |
gaṃgāditīrthasahito vimāne gocaro'bhavat || 81 ||
[Analyze grammar]

gaṃgāṃ ca mātaraṃ dṛṣṭvā tathā kṛṣṇanarāyaṇam |
ṣaṣṭibālā mumudire gaṃgāstanyaṃ tadā'sravat || 82 ||
[Analyze grammar]

nipetuḥ śrīhareścāpi mātuśca pādayordrutam |
pañjalāni papuḥ sarve prakṣālya magnamānasāḥ || 83 ||
[Analyze grammar]

pūjayāmāsuratyarthaṃ puṣpamauktikahīrakaiḥ |
divyaratnaiḥ svarṇavastrābhūṣaṇaiśca phalādibhiḥ || 84 ||
[Analyze grammar]

divyaiśca madhubhiścāpi sugandhicandanādibhiḥ |
gandhasāraiḥ sarvarasairbhāvanābhiśca vai hṛdā || 85 ||
[Analyze grammar]

nīrājanaṃ tadā cakrurhareśca māturityapi |
pradakṣiṇaṃ pracakruśca prārthanāṃ cakrureva ca || 86 ||
[Analyze grammar]

koṭijanmāparādhānāṃ kṣantā nārāyaṇaprabho |
asmaddeśeṣu cāgatya kuru deśān hi pāvanān || 87 ||
[Analyze grammar]

pratīkṣāmastvāgamaṃ te prajānāṃ pāvanāya vai |
samāgatya harerasmān pāvayātra ciraṃsthitān || 88 ||
[Analyze grammar]

mātrā saha yadā satyāllokādāgamanaṃ tu naḥ |
bhagīrathasya yatnena cābhūttadā hareṇa vai || 89 ||
[Analyze grammar]

grahītā svajaṭāyāṃ no jananī tu tadā vayam |
viyuktā himavadvayomnastyaktvā kiṃpuruṣaṃ talam || 90 ||
[Analyze grammar]

ketumālaṃ nirjanaṃ ca dṛṣṭvā'tra nirupadravam |
nārāyaṇecchayā''gatya nivasāmo'tiśāntitaḥ || 91 ||
[Analyze grammar]

asmanmadhye bhavantīyā aṣṭāviṃśatikanyakāḥ |
gaṃgāputryo vayaṃ sarvāḥ pañca putrā ime tathā || 92 ||
[Analyze grammar]

trīṇyapatyāni caitāni kumārā viṃśatistathā |
catvāraścāpi bālāśca sarve gaṃgodbhavā vayam || 93 ||
[Analyze grammar]

kṛtvā yajñotsavānatra cāhūya daivamaṇḍalam |
ketumālaṃ pāvanaṃ ca kuru kṛṣṇaṃ samantataḥ || 94 ||
[Analyze grammar]

śrutvā'nādikṛṣṇanārāyaṇaḥ śrīkṛṣṇavallabhaḥ |
jahāse mumude cāpi svīcakāra tadarthitam || 95 ||
[Analyze grammar]

datvā tebhyaḥ prasādaṃ ca pratimāyāṃ tirobhavat |
parivāro'pi sarvo hi kṣaṇādantaradhīyata || 96 ||
[Analyze grammar]

vṛkāyano maharṣiśca nīlakarṇādayastathā |
śrutvā vṛttāntakaṃ dṛṣṭvā samāślikṣan hṛdā mudā || 97 ||
[Analyze grammar]

svāgataṃ te tataścakruḥ pūjābhojanavāribhiḥ |
gāṃgeyānāṃ tu sarveṣāṃ bālakṛṣṇakṛpājuṣām || 98 ||
[Analyze grammar]

militvā ca vimāne te cakruḥ śrīharikīrtanam |
pradaduśca tato naijaṃ paricayaṃ parasparam || 99 ||
[Analyze grammar]

āmantraṇaṃ pracakruśca gāṃgeyāstu vimānagān |
naijān deśān pāvayituṃ vihartuṃ ca punaḥ punaḥ || 100 ||
[Analyze grammar]

vṛkāyanādyāḥ svīcakrurāmantraṇaṃ punastataḥ |
jagaduḥ svavimāne ca saha sthātuṃ tu ṣaṣṭikam || 101 ||
[Analyze grammar]

aṅgīcakruśca te ṣaṣṭirdivyabālā yathoditam |
ityevaṃ rādhike kṛṣṇecchayā sammelanaṃ hyabhūt || 102 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne vṛkāyananīlakarṇādimaharṣīṇāṃ ketumālaṃ prati vimānena gamanaṃ deśanirīkṣaṇaṃ gāṃgeyā'patyaṣaṣṭisammelana |
mityādinirūpaṇanāmā pañcaṣaṣṭyadhikaśatatamo'dhyāyaḥ || 165 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 165

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: