Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 164 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cānyaṃ camatkāraṃ harestataḥ |
bakasrāvākhyanagare vyāghrāraṇyābhisaṃsthite || 1 ||
[Analyze grammar]

bahuvṛkṣasamākīrṇe yatisādhunivāsite |
cāturvarṇyajanavyāpte vṛkaśāvīnadītaṭe || 2 ||
[Analyze grammar]

nīlakarṇākhyacātvālo vasati sma kuṭumbayuk |
jyeṣṭhe'raṇye cātivṛṣṭyā nadīpūre tu pattanam || 3 ||
[Analyze grammar]

magnaṃ samantato jātaṃ mānavāḥ paśavastathā |
mṛtāścānnāni naṣṭāni bhakṣyaṃ kvāpi na labhyate || 4 ||
[Analyze grammar]

saptāhavṛṣṭyā bhūbhāgaḥ samudra iva dṛśyate |
mārgā ruddhā gamanasya grāmāntaraṃ na gamyate || 5 ||
[Analyze grammar]

cātvālaḥ sakuṭumbo'sau druśākhāsvavalambate |
baddhvā kāṣṭhāni vallyā ca śākhādolāsu jīvati || 6 ||
[Analyze grammar]

kuṭumbaṃ cāpi śākhāsu preṃkhāsu cābhijīvati |
kṣudhitaṃ tadabhūccāpi mṛtinaikaṭyamāsa ca || 7 ||
[Analyze grammar]

vṛkāyano maharṣiśca samādhisthitimāsthitaḥ |
uhyamānaśca kallolairāyād vṛkṣasya sannidhau || 8 ||
[Analyze grammar]

cātvālena tadā dīrgharajjvā cāvṛtya śākhayā |
niruddhastatra vṛkṣādho vṛkṣastambanirodhitaḥ || 9 ||
[Analyze grammar]

cātvālena śanairvṛkṣādavatīrya vṛkāyanaḥ |
jaṭayā saṃgṛhītaśca śākhāyāmadhiropitaḥ || 10 ||
[Analyze grammar]

atidurbaladeho'yaṃ samādhau magna eva tu |
viveda naiva vṛṣṭyādi vahanaṃ drumarodhanam || 11 ||
[Analyze grammar]

cātvālena muhuḥ spṛṣṭaḥ kampito mastake ca saḥ |
bahudhvānairbodhitaśca jāgratiṃ cāpa vai ṛṣiḥ || 12 ||
[Analyze grammar]

tadā sa jñātavān sarvaṃ cātivṛṣṭimayaṃ jalam |
śīghraṃ sa bhajanaṃ cakre kṛṣṇanārāyaṇa prabho || 13 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa śrīkṛṣṇavallabha |
gopālanandana lakṣmīpate śrīkaṃbharātmaja || 14 ||
[Analyze grammar]

kuṃkumavāpikākṣetrakṛtaprākaṭya keśava |
brahmapriyāpate ramāmāṇikīpadmajāpate || 15 ||
[Analyze grammar]

satāṃ pate bibho dhāmākṣarādhipa pareśvara |
rakṣa rakṣa janān kṛṣṇa cātivṛṣṭyā'tiduḥkhitān || 16 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
ityevaṃ bhajanaṃ cakre prārthanāṃ ca vṛkāyanaḥ || 17 ||
[Analyze grammar]

tāvattasyātibhāvena bālakṛṣṇaḥ paraḥ prabhuḥ |
śvetagajasamārūḍho vyomamārgeṇa cāyayau || 18 ||
[Analyze grammar]

śaṃkhacakragadāpadmakaraḥ mukuṭamastakaḥ |
vaijayantīkaṇṭhakaśca sudarśanāṅgulīyakaḥ || 19 ||
[Analyze grammar]

mandahāsānanaḥ premavarṣāmuñcatsunetrakaḥ |
bhojyasaṃbhṛtapeṭāyuk aurṇavastrādimañjuṣaḥ || 20 ||
[Analyze grammar]

chatracāmarasaṃśobhatpārṣadadvayasevitaḥ |
ākāśamārgataḥ kṛṣṇaḥ samāgatya drumāntare || 21 ||
[Analyze grammar]

śākhāyāṃ ca svayaṃ bālo niṣadya peṭikādvayāt |
bhakṣyaṃ pradattavān tasmai vṛkāyanāya tatkṣaṇam || 22 ||
[Analyze grammar]

nīlakarṇakuṭumbāya nīlakarṇāya vai dadau |
bhakṣyaṃ pūrṇaṃ ca vastrāṇi dadau śrībhagavān svayam || 23 ||
[Analyze grammar]

nīlakarṇo hariṃ dṛṣṭvā tatkuṭumbaṃ nirāśrayam |
dṛṣṭvā nārāyaṇaṃ sākṣāt sādhuyogena vai tadā || 24 ||
[Analyze grammar]

babhūva kṛtakṛtyo vai bubhuje ca prasādajam |
annaṃ dadhāra vastrāṇi śaityaṃ dūraṃ gataṃ tadā || 25 ||
[Analyze grammar]

praṇanāma muhuḥ kṛṣṇaṃ bālakṛṣṇaṃ pareśvaram |
vṛkāyano maharṣiśca stotraṃ cakāra vai hareḥ || 26 ||
[Analyze grammar]

pūjanaṃ pracakārā'sau śālavṛkṣadalaistadā |
vṛṣṭijalairmanobhāvaiḥ pupūja parameśvaram || 27 ||
[Analyze grammar]

yena rakṣā kṛtā''rambhe brahmaṇaḥ parameṣṭhinaḥ |
tena tvayā'tra me rakṣā kṛtā tubhyaṃ namonamaḥ || 28 ||
[Analyze grammar]

yena rakṣā kṛtā pūrvaṃ satyavratasya sāgare |
tena tvayātra me rakṣā kṛtā tubhyaṃ namonamaḥ || 29 ||
[Analyze grammar]

yenā'bdhimanthane rakṣā bahūnāṃ vai kṛtā purā |
yena devā rakṣitāśca daityāstu vinipātitāḥ || 30 ||
[Analyze grammar]

yena dugdhā medinī ca rakṣitāḥ prāṇinaḥ purā |
yena sāgaratalagā rakṣitā vai kṣitiḥ purā || 31 ||
[Analyze grammar]

yenā'ṅguṣṭhajalenaitad brahmāṇḍaṃ pāvanaṃ kṛtam |
tena tvayā'tra me rakṣā vihitā te namo'stu ca || 32 ||
[Analyze grammar]

yena dhruvaśca prahlādo rakṣitau bālakau purā |
yena sāṇāsuraścātra ghātitaḥ paramātmanā || 33 ||
[Analyze grammar]

talājā rakṣitā yena mokṣitā śaraṇāgatā |
daityo damanako yena mokṣitaḥ paramātmanā || 34 ||
[Analyze grammar]

kaṃkatālā mokṣitāśca nārakā mokṣitāstathā |
sālamālo nāśitaśca yena tenā'vito'smi ca || 35 ||
[Analyze grammar]

bālāḥ prabhokṣitā yena rājyamātā pramokṣitā |
vallīdīno nāśitaśca varāṭako vināśitaḥ || 36 ||
[Analyze grammar]

vanaspatyādayo yena rakṣobhāvād vimocitāḥ |
devāyanasamuddhāraścāṇḍālayonitaḥ kṛtaḥ || 37 ||
[Analyze grammar]

kaṃthādharaḥ kṛto yena ciraṃjīvo'pi vai tataḥ |
raṇaṃgamena putreṇa tārito yena śārṅgiṇā || 38 ||
[Analyze grammar]

māṃjāṃmbikā rakṣitā ca mlecchā vināśitāstathā |
raktabījo nāśitaśca yena tenā'vito'smyaham || 39 ||
[Analyze grammar]

jalamagno nṛpatiśca rakṣito hyudayābhidhaḥ |
vasumedho rakṣitaśca jale yena namo'stu te || 40 ||
[Analyze grammar]

jyāmaghastārito yena caurebhyaḥ sudhano'vitaḥ |
tryaṣṭakārurmokṣitaśca yena tubhyaṃ namo'stu me || 41 ||
[Analyze grammar]

hiraṇyakeśaśiṣyāśca sajīvā yena vai kṛtāḥ |
vṛhadvarcāstāritaśca baleśvaro'pi mokṣitaḥ || 42 ||
[Analyze grammar]

jayadhvajo mokṣitaśca yena tubhyaṃ namo'stu me |
ailavilā tāritā cā'dharmajīvo vināśitaḥ || 43 ||
[Analyze grammar]

mahāmārī nāśitā ca mṛtā yena tu jīvitāḥ |
uṣṇālayaprajā vārimṛtā yena prajīvitāḥ || 44 ||
[Analyze grammar]

cakravākyai jalaṃ yena giriśṛṃge samarpitam |
mārjārībālakā yena vahnibhrāṣṭryāṃ prarakṣitāḥ || 45 ||
[Analyze grammar]

kiṃpuruṣapradeśāśca prāgjyotirbhūpradeśakāḥ |
yajñādyaiḥ pāvitā yena tasmai tubhyaṃ namonamaḥ || 46 ||
[Analyze grammar]

samīraṇo'vito yena pavamāno'pi rakṣitaḥ |
santāraṇo'vito yena tasmai tubhyaṃ namonamaḥ || 47 ||
[Analyze grammar]

devāyatanako yena rakṣitaḥ paramātmanā |
pretoddhāraḥ kṛto yena rāśiyāneṣu śārṅgiṇā || 48 ||
[Analyze grammar]

śūrajāro mokṣitaśca piśācyo mokṣitāstathā |
dhanamedo mokṣitaśca yena tubhyaṃ namonamaḥ || 49 ||
[Analyze grammar]

voḍhurvijñānavān yena kṛto gā rakṣitāstathā |
bālakṛṣṇāya te lakṣavāraṃ me'stu namonamaḥ || 50 ||
[Analyze grammar]

mama yogena bhagavan cātvālo'yaṃ samuddhṛtaḥ |
tasmai dayāludevāya koṭivāraṃ namonamaḥ || 51 ||
[Analyze grammar]

nivārayā'tivṛṣṭiṃ ca meghān pravāraya prabho |
samāveśaya pūrā'po rakṣa magnān hi dehinaḥ || 52 ||
[Analyze grammar]

ityuktvā sarjapatrāṇi nyakṣipanmastake hareḥ |
hariṃ śaṃkhaṃ tadā dadhmau meghāḥ śīghraṃ tu ghoṣataḥ || 53 ||
[Analyze grammar]

vyadīryanta jalānāṃ ca varṣaṇaṃ vilayaṃ gatam |
jalāni jalapūrāśca vyalīyanta ninādataḥ || 54 ||
[Analyze grammar]

prāṇinaḥ sukhino jātā vṛkāyanaprasaṃgataḥ |
vṛkāyano maharṣiśca yayau kṛtasmaraṃ girim || 55 ||
[Analyze grammar]

bālakṛṣṇastirobhūya yayāvaśvasarovaram |
nīlakarṇaḥ sacātvālastaddinātparameśvaram || 56 ||
[Analyze grammar]

ārādhayāmāsa kṛṣṇanārāyaṇaṃ ca taṃ harim |
tasyaiva bhajanaṃ cakre pratyakṣasya hareḥ sadā || 57 ||
[Analyze grammar]

vṛkṣavāsī phalāhārī mālājāpī virāgavān |
jñānī śrībālakṛṣṇe svahṛdayāpīṃ subhaktimān || 58 ||
[Analyze grammar]

bhajate sma hariṃ nityaṃ karatālādibhirgṛṇan |
bālakṛṣṇaharekṛṣṇanārāyaṇā'va māṃ vibho || 59 ||
[Analyze grammar]

bālakṛṣṇa harekṛṣṇa jayakṛṣṇa harehare |
harekṛṣṇa harekṛṣṇavallabha śrīhare jaya || 60 ||
[Analyze grammar]

evaṃ sa bhajanaṃ cakre saha palyā sutādibhiḥ |
yathālabdhānnasantoṣī svalpavastrāditṛptimān || 61 ||
[Analyze grammar]

bhajate śrībhagavantaṃ kāṃbhareyaṃ mahāprabhum |
svajñātīnāṃ tu bhaktānāṃ maṇḍalaṃ kṛtavān hi saḥ || 62 ||
[Analyze grammar]

nityaṃ rātrau militvaiva maṇḍalasthā bhajanti ca |
kīrtayanti harikṛṣṇaṃ stuvanti praṇamanti ca || 63 ||
[Analyze grammar]

pūjayanti tulasyādyairbhojayanti phalādikam |
ārārtrikaṃ ca kurvanti prasādaṃ bhakṣayanti ca || 64 ||
[Analyze grammar]

tato yānti gṛhaṃ naijaṃ svapanti harimānasāḥ |
utthāya ca hariṃ dhyātvā tato vyāpārayanti ca || 65 ||
[Analyze grammar]

evaṃ vai vartamānāste cātvālā bhaktivedinaḥ |
nirṇayaṃ tvekadā cakruryātrārthaṃ kuṃkumasthalīm || 66 ||
[Analyze grammar]

lomaśasyāśramaṃ draṣṭuṃ bālakṛṣṇaṃ vilokitum |
aśvapaṭṭasaro draṣṭuṃ kartuṃ tīrthāni tatra ca || 67 ||
[Analyze grammar]

pātheyāni gṛhītvā te sakuṭumbāḥ śatā'dhikāḥ |
mānavā vai narā nāryo bālavṛddhānvitā yayuḥ || 68 ||
[Analyze grammar]

mārge gāyanti vādyāḍhyāṃ gītiṃ nārāyaṇasya te |
śanaiḥ śanaiḥ samāyānti kuṃkumavāpikāṃ tataḥ || 69 ||
[Analyze grammar]

kecinnamanti vṛkṣāṃśca keciddhūlīṃ vahanti ca |
kecinnārāyaṇaṃ smṛtvā viluṭhanti bhuvastale || 70 ||
[Analyze grammar]

keciccāpi prakurvanti sāṣṭāṃgaṃ daṇḍavat tadā |
anye nṛtyanti bhāvena vādyamaṇḍalikāyutāḥ || 71 ||
[Analyze grammar]

pare gāyanti ca guṇān hareḥ kṛṣṇasya bhāvukāḥ |
apare pratigāyanti guṇān punaśca tānapi || 72 ||
[Analyze grammar]

smṛtvā śrībālakṛṣṇaṃ te pibantyadanti vai pathi |
satāṃ sevāṃ prakurvanti mārge pragacchatāṃ tadā || 73 ||
[Analyze grammar]

evaṃ sarve samāyātā bhaktāḥ śrīkṛṣṇamānasāḥ |
lomaśasyāśramaṃ vādyakīrtanagarjanādibhiḥ || 74 ||
[Analyze grammar]

tān draṣṭumṛṣayaḥ sarve tathā brahmapriyādayaḥ |
yayurbahirmārgatīre tadā bhaktā vilokya tān || 75 ||
[Analyze grammar]

cakruśca daṇḍavat sarve rajo nyadhuśca mastake |
ṛṣīṇāṃ ca priyāṇāṃ ca prakṣālya caraṇān jalaiḥ || 76 ||
[Analyze grammar]

papuḥ prasādasalilaṃ nyadhurdehe ca mastake |
lomaśaṃ vīkṣya vidhitaḥ pūjayitvā haripriyāḥ || 77 ||
[Analyze grammar]

prajvālya nijapāpāni gṛhītvā lomaśānmanum |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 78 ||
[Analyze grammar]

japantastaulasīrmālā dadhānā nijavakṣasi |
raṭanto bālakṛṣṇaṃ ca parabrahma sanātanam || 79 ||
[Analyze grammar]

sahasrakalaśaṃ divyaṃ dṛṣṭvā ca harimandiram |
nemustatkalaśān divyān dhvajaṃ cāmroparisthitam || 80 ||
[Analyze grammar]

aśvapaṭṭasarastīre yayuḥ snātuṃ drutaṃ purā |
snātvā pītvā tīrthajalaṃ viśramya cāmradrutale || 81 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya darśanāya tu |
yayuste sopadāḥ sarve pradivyamandirāntaram || 82 ||
[Analyze grammar]

bhagavān śrīhariḥ śīghraṃ nijaśiṣyaṃ suyoginam |
svayaṃprakāśaṃ cāhūya dadau svacaraṇāmṛtam || 83 ||
[Analyze grammar]

tebhyo dadau ca te sarve pītavantaḥ kṣaṇāttataḥ |
prasādaṃ pradadau kṛṣṇo bhuktavantaśca te tataḥ || 84 ||
[Analyze grammar]

dṛṣṭimātreṇa hariṇā vīkṣitāḥ sarva eva te |
tāvaddivyasvarūpāste bhūtadehavivarjitāḥ || 85 ||
[Analyze grammar]

sūryadehasamā jātā devā vai divyavigrahāḥ |
kuṇṭhabhāvavihīnāśca vyomamārgābhigāminaḥ || 86 ||
[Analyze grammar]

bhittyāvaraṇahīnāśca nirāvaraṇadṛṣṭayaḥ |
divyajñānabhṛtāḥ sarve śvetavarṇāḥ sumūrtayaḥ || 87 ||
[Analyze grammar]

rūpānurūpāvayavā yathā muktā ihā''gatāḥ |
akṣarabrahmalokasya vaikuṇṭhasyā'thavā''gatāḥ || 88 ||
[Analyze grammar]

yadvā golokadhāmnaśca śvetadhāmnaśca vā''gatāḥ |
tādṛśāḥ śvetavarṇāśca candrabimbābhakāntayaḥ || 89 ||
[Analyze grammar]

hareḥ prasādamāpannā divyatāṃ bhaktito yayuḥ |
cāṭvālatvaṃ vilīnaṃ ca jaḍatā vigatā tathā || 90 ||
[Analyze grammar]

apāvitryaṃ vinaṣṭaṃ ca mānuṣatvaṃ layaṃ gatam |
devatvaṃ ca samudbhūtaṃ śāstrajñatvaṃ samarjitam || 91 ||
[Analyze grammar]

divyadṛṣṭijuṣo jātā nīlakarṇādayo'khilāḥ |
atha śrībālakṛṣṇaṃ te pupūjuḥ paramādarāt || 92 ||
[Analyze grammar]

tāvattatra vimānaṃ vai divyaṃ vyomnaḥ samāgatam |
muktyarthaṃ haribhaktānāṃ tadā te cakrurarthanām || 93 ||
[Analyze grammar]

tavā''jñāṃ ca vahāmo'tra saiva muktirhi vo matā |
neṣyate'tra vimānaṃ vā neṣyate pāralaukikam || 94 ||
[Analyze grammar]

rakṣā'traiva mahārāja kurmo dāsyaṃ tavā'tra ha |
ityevaṃ yācamānebhyo hariścājñāṃ dadau tadā || 95 ||
[Analyze grammar]

yūyaṃ bhaktā divyayāne sthitvā yāntūttarāṃ diśam |
ketumālaṃ mahādeśaṃ mālyavatastu paścimam || 96 ||
[Analyze grammar]

mālyo'yamuralākhyo'sti ketumālasya pūrvagaḥ |
taddeśeṣu prajābhyo me mantradānaṃ dadatvapi || 97 ||
[Analyze grammar]

ityuktāḥ śrīhariṃ natvā vimānaṃ cā'dhyarohayan |
tāvat kṛṣṇena tu smṛto vṛkāyanarṣisattamaḥ || 98 ||
[Analyze grammar]

vyomamārgeṇa cāyātastasmai śrīharireva saḥ |
ājñāṃ dadau ketumālaṃ gantuṃ bhaktipravṛttaye || 99 ||
[Analyze grammar]

so'pi vimānamāruhya śatādhikairmaharṣibhiḥ |
śrāvaṇe devarūpaiśca saha jagāma cāmbare || 100 ||
[Analyze grammar]

ketumālaṃ prati śīghraṃ vimānaṃ prairayaddhi saḥ |
kacchaṃ sindhumindukuśaṃ kaśyapābdhiṃ vilokya tat || 101 ||
[Analyze grammar]

kukeśāsanamullaṃghya ketumālaṃ yayau drutam |
yatra śaityena śubhrāṃgāḥ prajā vasanti kaśyapāḥ || 102 ||
[Analyze grammar]

kāśyapyaḥ sarvajanatā dharmakarmasu vai samāḥ |
nīparāyāḥ saritaśca tīre vimānakaṃ nijam || 103 ||
[Analyze grammar]

nīlakarṇo bhaktarājo vṛkāyanājñayā tadā |
kṣaṇaṃ viśrāntimāptuṃ vai cāmbarādavatārayat || 104 ||
[Analyze grammar]

rādhike nīlakarṇādyāścāśvapaṭṭasarovare |
yatra snātāśca tat tīrthaṃ nīlakarṇābhidhaṃ hyabhūt || 105 ||
[Analyze grammar]

divyatāpādakaṃ taddhi snānamātreṇa dehinām |
paṭhanācchravaṇāccāpi divyatā labhyate janaiḥ || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne nīlakarṇacāṭvālakuṭumbasyā'tivṛṣṭau vṛkāyanarṣidvārā bhagavatā kṛtaṃ rakṣaṇaṃ kuṃkumavāpīmāgatya nīlakarṇasya |
śataparijanasya divyatā ketumālakhaṇḍaṃ prati tasya bhagavatā kṛtaṃ preṣaṇaṃ cetyādinirūpaṇanāmā catuṣṣaṣṭyadhikaśatatamo'dhyāyaḥ || 164 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 164

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: