Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 163 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cānyaṃ camatkāraṃ hareḥ śubham |
anādiśrīkṛṣṇanārāyaṇasya pravadāmi te || 1 ||
[Analyze grammar]

kuṃkumavāpikākṣetre pāvane kāmyake pure |
karṣuko bhagavadbhakto dyuviśrāmā'bhidho'bhavat || 2 ||
[Analyze grammar]

dharmaṃ karma na jānāti naiva jānāti pūjanam |
naiva jānāti śāstroktaṃ vidhānaṃ daivakarma ca || 3 ||
[Analyze grammar]

gavāṃ saṃrakṣaṇaṃ caiva govṛṣāṇāṃ prapālanam |
jānātyeva paraṃ karma kṛṣiṃ jānāti cottamām || 4 ||
[Analyze grammar]

snānaṃ gopādarajasā sandhyā gokavalārpaṇam |
gāyatrī gonāmajapaḥ pūjanaṃ goprarakṣaṇam || 5 ||
[Analyze grammar]

vaiśvadevo nijabhuktiḥ svādhyāyaḥ kṛṣireva tu |
homo roṭakanirmāṇaṃ tarpaṇaṃ sasyapoṣaṇam || 6 ||
[Analyze grammar]

evaṃ tasya karmakāṇḍaḥ kṛṣikārye pravartate |
nānyat kiñcit sa jānāti tathāpi śuddhamānasaḥ || 7 ||
[Analyze grammar]

na cauryaṃ nā'nṛtavṛttirna droho jantuhiṃsanam |
na pratāraṇakāryaṃ ca vidyate'sya hṛdi kvacit || 8 ||
[Analyze grammar]

akalmaṣo vṛddhasevī gosevāpuṇyabhāg vratī |
kṣetre vāṭyāṃ samāgacchedatithiścet sa pūjyate || 9 ||
[Analyze grammar]

dīyate'tithaye cekṣudaṇḍaḥ śākadalādikam |
phalaṃ mūlaṃ dalaṃ kandaḥ vāso'pi pūlakagṛhe || 10 ||
[Analyze grammar]

sādhurvā bhagavadbhaktaḥ kaścidāyāttu vāṭikām |
sastrīputraḥ sevate taṃ pādasaṃvāhanādibhiḥ || 11 ||
[Analyze grammar]

rātrau kṣetre drumā'dho bhūtale vahnikhale śubhe |
vahniṃ prajvālya viśrāntiṃ tatprakāśe pravindati || 12 ||
[Analyze grammar]

mānasyai tu pratimāyai samarpayati bhojanam |
jalaṃ phalaṃ mūlakandaṃ kaṇān dalādikaṃ ca yat || 13 ||
[Analyze grammar]

rātrau nārāyaṇaṃ devaṃ smṛtvā nidrāṃ pragacchati |
prātarutthāya śārīraṃ kṛtvā śuddhimayaṃ tataḥ || 14 ||
[Analyze grammar]

gṛhītvā bhojanaṃ kṣetre kṛṣikārye pravartate |
evaṃ vai vartamānasya niṣpāpasya gṛhe kvacit || 15 ||
[Analyze grammar]

aśvapaṭṭasarastīrthaṃ kartuṃ vai bhaktamaṇḍalam |
samāyātaṃ niśāraṃbhe jñātvā''śrayapadaṃ tu tam || 16 ||
[Analyze grammar]

so'pyāśrayaṃ dadau kāṇḍaśālāyāṃ bhāvabhaktimān |
bhaktebhyaḥ sa dadau vāri dugdhaṃ ca roṭakādikam || 17 ||
[Analyze grammar]

tārṇāsanāni pradadau viśrāntiṃ cāpureva te |
niśāyāṃ bhajanaṃ cakruḥ kīrtanaṃ cakrurutsukāḥ || 18 ||
[Analyze grammar]

kīrtane'nādikṛṣṇaśrīpatinārāyaṇo hariḥ |
kīrtitaḥ kaṃbharāputraḥ prabhurgopālanandanaḥ || 19 ||
[Analyze grammar]

svarūpā'dvaitarūpaḥ sa yo'kṣare dhāmni vai pare |
vartate divyarūpaḥ śrīpatiḥ śrīkṛṣṇavallabhaḥ || 20 ||
[Analyze grammar]

sarvāvatāradhartā ca sarvāntaryāmī mādhavaḥ |
jaḍacetanajātātmā bālakṛṣṇaḥ pumuttamaḥ || 21 ||
[Analyze grammar]

īśvarāṇāmīśvaro yo devānāmapi daivatam |
prāṇināṃ prāṇarūpo yo bālakṛṣṇaḥ sa eva saḥ || 22 ||
[Analyze grammar]

indriyāṇāṃ tu yaścendro vastūnāṃ vāstavaṃ balam |
karmaṇāṃ phalado yaśca bālakṛṣṇaḥ sa eva saḥ || 23 ||
[Analyze grammar]

viprāṇāṃ pāvano dharmaḥ kṣatriyāṇāmadhṛṣyatā |
vaiśyānāṃ sasyasampattirbālakṛṣṇaḥ sa eva saḥ || 24 ||
[Analyze grammar]

vṛkṣāṇāṃ rasasampattirvallīnāṃ phalapuṣpitā |
dāsānāṃ sevikāvṛttirbālakṛṣṇaḥ sa eva saḥ || 25 ||
[Analyze grammar]

varṇināṃ brahmacaryaṃ yad gṛhasthānāṃ saputratā |
yatīnāṃ ca satāṃ brahma bālakṛṣṇaḥ sa eva saḥ || 26 ||
[Analyze grammar]

rājñāṃ nītiḥ prajānāṃ ca dāsyaṃ paropakāritā |
anugrahaśca devānāṃ vālakṛṣṇaḥ sa eva saḥ || 27 ||
[Analyze grammar]

grahanakṣatratārāṇāṃ vahneśca vidyutāmapi |
maṇīnāṃ cakṣuṣā tejo bālakṛṣṇa sa eva saḥ || 28 ||
[Analyze grammar]

yā tṛptirdehināṃ bhojye bhogye tṛptiśca yā matā |
yā śāntiḥ prāpyalābhe'sti bālakṛṣṇaḥ sa eva saḥ || 29 ||
[Analyze grammar]

viśvāse phalavattā yā dāne śraddhā ca yā matā |
kathāyāṃ cāntaro bodho bālakṛṣṇaḥ sa eva saḥ || 30 ||
[Analyze grammar]

yajñe yaddhavanaṃ proktaṃ vipreṣu sattvabhāvanā |
yajamāne dadadvṛttirbālakṛṣṇaḥ sa eva saḥ || 31 ||
[Analyze grammar]

garbhatanturyasya haste daurhṛdatvaṃ ca yatkṛtam |
nālapuṣṭervidhātā ca bālakṛṣṇaḥ sa eva saḥ || 32 ||
[Analyze grammar]

cidākāśājaḍākāśaṃ kṛtavān yo nirañjanaḥ |
racayāmāsa cāṇḍāni bālakṛṣṇaḥ sa eva saḥ || 33 ||
[Analyze grammar]

kulālān brahmasaṃjñāṃśca karṣukān viṣṇusaṃjñitān |
lunakān rudrakāṃścakre bālakṛṣṇaḥ sa eva yaḥ || 34 ||
[Analyze grammar]

dugdhayantrātmakapaśūn rasayantrātmapādapān |
jñānayantranarāṃścakre bālakṛṣṇaḥ sa eva yaḥ || 35 ||
[Analyze grammar]

ārtavaṃ ca jagaccakraṃ cālayanniyamena yaḥ |
viśvakarmatvamāpanno bālakṛṣṇaḥ sa eva saḥ || 36 ||
[Analyze grammar]

ekasmād bhūstarāt khādyaṃ bhakṣayitvā'pi pādapāḥ |
bījabhedād bhinnabhāvāḥ bālakṛṣṇaḥ sa bījakaḥ || 37 ||
[Analyze grammar]

bhojyaṃ caikavidhaṃ nyastaṃ jaṭhare bhinnarūpi yat |
bhinnaguṇaṃ yena dehe bālakṛṣṇaḥ sa jāṭharaḥ || 38 ||
[Analyze grammar]

adṛśyād dṛśyabhāvāstu sajātīyāt sajātikāḥ |
bhavantyeva yadāveśād bālakṛṣṇaḥ sa eva saḥ || 39 ||
[Analyze grammar]

mantrādhīnāstathā devā vāgadhīnā'rthaśemuṣī |
ātmādhīnaṃ jaḍaṃ yena bālakṛṣṇaḥ sa eva saḥ || 40 ||
[Analyze grammar]

iṣṭādhīnaścecchukaśca karmādhīnaṃ tathā jagat |
yadadhīnā parāmuktirbālakṛṣṇaḥ sa eva saḥ || 41 ||
[Analyze grammar]

atithīn sevate yaśca tasmai sevāphalapradaḥ |
bījavacchatadhā dātā bālakṛṣṇaḥ sa eva saḥ || 42 ||
[Analyze grammar]

sarvasaukhyapradātā yaḥ sarvarakṣākaraśca yaḥ |
sarvamānasapūraśca bālakṛṣṇaḥ sa eva saḥ || 43 ||
[Analyze grammar]

rātrirviśrāntidā yena dinaṃ pravṛttidaṃ kṛtam |
nidrā śramaharā klṛptā bālakṛṣṇaḥ sa eva saḥ || 44 ||
[Analyze grammar]

sādhurūpaṃ dhṛtaṃ yena vairājaṃ ca tathā dhṛtam |
paramāṇuḥ kṛto yena bālakṛṣṇaḥ sa eva saḥ || 45 ||
[Analyze grammar]

mārdavaṃ divyavastrādau kāṭhinyaṃ copalādiṣu |
dehe dvayaṃ kṛtaṃ yena bālakṛṣṇaḥ sa eva saḥ || 46 ||
[Analyze grammar]

mahākālaḥ kṛto yena mahāmāyā yamāśritā |
puruṣo yojito yena bālakṛṣṇaḥ sa eva saḥ || 47 ||
[Analyze grammar]

pralayaśca kṛto yena sargo yena kṛto muhuḥ |
nirlepastatra yaścāste bālakṛṣṇaḥ sa eva saḥ || 48 ||
[Analyze grammar]

kāmaṃ krodhaṃ mahālobhaṃ mohaṃ madṃ ca matsaram |
ākurvannapi cā'sakto bālakṛṣṇaḥ sa eva saḥ || 49 ||
[Analyze grammar]

sadṛśeṣvapi bījeṣu vibhinnaśaktidhāyakaḥ |
bhinnapākapradātā yo bālakṛṣṇaḥ sa eva saḥ || 50 ||
[Analyze grammar]

kṛṣṇo nārāyaṇo viṣṇurvāsudevo'kṣarādhipaḥ |
antarātmeśvaro yaśca bālakṛṣṇaḥ sa eva saḥ || 51 ||
[Analyze grammar]

bhagavān paramātmā ca hariḥ śrīpuruṣottamaḥ |
rādhālakṣmīpatiryaśca bālakṛṣṇaḥ sa eva saḥ || 52 ||
[Analyze grammar]

kuṃkumavāpikākṣetre sahasrakalaśālaye |
brahmapriyā'saṃkhyasevyo bālakṛṣṇaḥ sa eva saḥ || 53 ||
[Analyze grammar]

bhajanīyaḥ pūjanīyaścintanīyaśca yo hṛdi |
sevayā prāpaṇīyaśca bālakṛṣṇaḥ sa eva saḥ || 54 ||
[Analyze grammar]

evaṃ vai kīrtanaṃ cakruḥ sarve bhaktā niśotsave |
dyuviśrāmaḥ karṣukaśca śrutvā''nandaṃ lalābha ha || 55 ||
[Analyze grammar]

jijñāsāṃ kṛtavān mantragrahaṇe'tithimaṇḍalāt |
atithistatra vipraśca ṣaḍguṇākhya uvāca tam || 56 ||
[Analyze grammar]

gṛhāṇa mantraṃ devasya kṛṣṇanārāyaṇasya mat |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 57 ||
[Analyze grammar]

itimantraṃ dadau tasmai karṣukāya tu ṣaḍguṇaḥ |
sukaṇṭhīṃ taulasīṃ cāpi dadau nāma narāyaṇam || 58 ||
[Analyze grammar]

mālikāṃ pradadau tasmai japārthaṃ pratimāṃ tathā |
dadau darśanakāryārthaṃ kṛṣṇanārāyaṇasya ca || 59 ||
[Analyze grammar]

mālāyāṃ japanārthaṃ ca kṛṣṇanārāyaṇeti ca |
dadau nāma tadā sarve prātastasmātpratasthire || 60 ||
[Analyze grammar]

āyayuḥ kuṃkumavāpīkṣetraṃ śrīlomaśāśramam |
aśvapaṭṭasaraścāpi sahasraghaṭamandiram || 61 ||
[Analyze grammar]

udyānaṃ sarvatīrthāni vyadhustato narāyaṇam |
bālakṛṣṇaṃ yayuḥ sarve rājamānaṃ gṛhāntare || 62 ||
[Analyze grammar]

sampūjya vidhivattīrthaṃ kṛtvā deśaṃ nijaṃ yayuḥ |
dyuviśrāmaḥ kṛṣīvalaḥ sakuṭumbo mudānvitaḥ || 63 ||
[Analyze grammar]

vicārya tīrthayātrārthaṃ niryayau kāmyakātpurāt |
gobhirgovṛṣabhaiḥ sākaṃ cāśvapaṭṭasarovaram || 64 ||
[Analyze grammar]

āyayau śrīkṛṣṇanārāyaṇaṃ gṛṇan samutsukaḥ |
cārayan vai vane gāśca vṛṣabhān sāyamāpa tat || 65 ||
[Analyze grammar]

sarastīre pūrvadakṣe viśrāntiṃ niśi cākarot |
pāyayitvā jalaṃ gāśca vṛṣabhān pādapāśraye || 66 ||
[Analyze grammar]

vyasarjayanniṣeduste paśavaḥ sukhato'ntike |
rātrau nidrāvaśaṃ yātāḥ paśavo mānavāśca te || 67 ||
[Analyze grammar]

pariśramaṃ cādhvajaṃ te vyapānudan sunidrayā |
aviśaṃkāstīrthabhūmau svapanti sarasastaṭe || 68 ||
[Analyze grammar]

ardharātrau vyatītāyāṃ śānte mānavasañcare |
grāmaśabde praśānte ca nidrāptapaśupakṣiṣu || 69 ||
[Analyze grammar]

siṃhānāṃ maṇḍalaṃ cāyāt saptānāṃ vyāghrajaṃgalāt |
akasmād govṛṣān tadvai jagrāhā'tibhayaṃkaram || 70 ||
[Analyze grammar]

gāvaśca vṛṣabhāścāpyākrośāṃścakruḥ praraṃbhaṇān |
ākrandanāni viśrutya janā bubudhire drutam || 71 ||
[Analyze grammar]

bhagavantaṃ sasmaruśca rakṣārthaṃ parameśvaram |
bhakto'nādikṛṣṇanārāyaṇaṃ sasmāra vai hṛdā || 72 ||
[Analyze grammar]

āyāhi bhagavan kṛṣṇanārāyaṇa parātpara |
sarvajīvā'dhivāsa tvaṃ rakṣa trāhi ca pāhi ca || 73 ||
[Analyze grammar]

godhanaṃ me durbalasya balaṃ kṛṣīvalasya yat |
siṃhairvināśyate cette dāso duḥkhī bhaviṣyati || 74 ||
[Analyze grammar]

śīghraṃ kuru mahārāja yāvannaivābhidharṣitam |
dharṣaṇe naiva jīveyurgāvo vā vṛṣabhāstava || 75 ||
[Analyze grammar]

tvaccharaṇe'rpitāśceme paśavo me na santi vai |
tvameva rakṣa bhagavan dugdhaṃ piba yathocitam || 76 ||
[Analyze grammar]

gā dāsye te mahārāja śīghraṃ pāhi ca rakṣaya |
ityuccārya mahākāṣṭhaṃ vahnidagdhaṃ savahnikam || 77 ||
[Analyze grammar]

samuttolya sthito bhaktaḥ siṃhānāṃ sannidhau haṭhāt |
siṃhāstu garjanāścakrurmuhurnādairbhayaṃkaraiḥ || 78 ||
[Analyze grammar]

saraḥkṣetraṃ samastaṃ tannāditaṃ garjanāmayam |
tresuśca dehinaḥ sarve vinidrā garjanādibhiḥ || 79 ||
[Analyze grammar]

vidudruvuritastato bahiranto bhayārditāḥ |
sāgnikaṃ tanmahākāṣṭhaṃ dṛṣṭvā siṃhā bhayānvitāḥ || 80 ||
[Analyze grammar]

nopājagmuḥ sannidhau vai kintu gāvo bhayānvitāḥ |
saraḥsetuṃ parityajya dudruvurdūrameva yat || 81 ||
[Analyze grammar]

tatpṛṣṭhe dudruvuḥ siṃhā dadhrurdūraṃ gatāśca tāḥ |
ruroda bhaktavaryaśca paśavo jñānavarjitāḥ || 82 ||
[Analyze grammar]

siṃhavajraparābhūtāḥ kiṃ karomyatra so'rudat |
bhaktarakṣākarastāvad bālakṛṣṇaḥ kṛpānidhiḥ || 83 ||
[Analyze grammar]

gopālabālako devaścakradhāryabhavat kṣaṇāt |
harṣanādaṃ nadan kṛṣṇo mumoca cakramulbaṇam || 84 ||
[Analyze grammar]

vegādgataṃ bhramaccakraṃ jaghānasiṃhamaṇḍalam |
yatra yatra paśūnāṃ tu nakhasparśo'bhavattadā || 85 ||
[Analyze grammar]

vidāraṇaṃ tvacāṃ cā'bhūt siṃhakṛtaṃ ca bhañjanam |
tatra tatra paśudehe pasparśa svakareṇa saḥ || 86 ||
[Analyze grammar]

dayālurbhagavān śīghraṃ rujaṃ nyavārayat kṣaṇāt |
sandhānaṃ ca tvacāṃ sparśamātreṇa pūrvavaddhariḥ || 87 ||
[Analyze grammar]

pracakāra yathā sparśo nakhānāṃ naiva vidyate |
navā raktasya saṃsrāvastatra tatrā'bhavaddhyapi || 88 ||
[Analyze grammar]

śrīhareḥ karasaṃsparśād raktasrāvo'pi nā'bhavat |
yathā devaśarīraṃ vai nīrujaṃ tādṛśāni vai || 89 ||
[Analyze grammar]

gavāṃ ca vṛṣabhāṇāṃ ca śarīrāṇi kṛtāni vai |
godhanaṃ rakṣitaṃ caivaṃ tato vaṃśīṃ vyanādayat || 90 ||
[Analyze grammar]

bhaktasya sannidhau gatvā bhaktaṃ ca samabhāvayat |
godhanaṃ sahasā śrutvā vaṃśīṃ bālaharestadā || 91 ||
[Analyze grammar]

tūrṇaṃ cāyāt sarastīre dyuviśrāmasya sannidhau |
bhagavān cakradhāryeva niṣasādā'sane'rpite || 92 ||
[Analyze grammar]

govṛṣāśca samāgatya lilihurharipatkajam |
dugdhadhārāḥ pramuñcantyo gāvaścakrurhi raṃbhaṇam || 93 ||
[Analyze grammar]

bhakto dugdhāni tatkālaṃ dohayitvā hariṃ prabhum |
pāyayāmāsa ruciraṃ miṣṭaṃ śreṣṭhaṃ payo muhuḥ || 94 ||
[Analyze grammar]

praśaṃsan bhagavān dugdhaṃ papau bhaktasamarpitam |
śaṃkhacakragadāpadmadharaṃ hastacatuṣṭayam || 95 ||
[Analyze grammar]

darśayāmāsa rūpaṃ svaṃ haryavatārarūpiṇam |
siṃhebhyaśca dadau muktiṃ vaikuṇṭhaṃ prāhiṇoddhi tān || 96 ||
[Analyze grammar]

dyuviśrāmaṃ ca tatpatnīṃ putrān putrīḥ kuṭumbakam |
divyaṃ rūpaṃ darśayitvā haristūrṇaṃ tiro'bhavat || 97 ||
[Analyze grammar]

phālgune kṛṣṇapakṣasyaikādaśyāṃ rātrimadhyake |
siṃhebhyastu gavāṃ rakṣāṃ cakāra bālakṛṣṇakaḥ || 98 ||
[Analyze grammar]

dvādaśyāṃ ca dadau bhakto dānāni vividhānyapi |
pūjayāmāsa bhāvaiśca śrīpatiṃ puruṣottamam || 99 ||
[Analyze grammar]

dyuviśrāmo dadau bālakṛṣṇāya godhanaṃ tadā |
hariḥ pratyarpayāmāsa bhakto'pi mumude hyati || 100 ||
[Analyze grammar]

haryājñayā ca gāḥ prāpya yayau svaṃ kāmyakaṃ puram |
tattīrthaṃ haritīrthākhyaṃ gotīrthaṃ khyātamapyabhūt || 101 ||
[Analyze grammar]

evaṃ tatra kṛṣīvalaiḥ kāritaṃ harimandiram |
hariṃ ca sthāpayāmāsuścaturbhujaṃ pareśvaram || 102 ||
[Analyze grammar]

bālakṛṣṇaṃ ca gāstatra sthāpayāmāsurutsukāḥ |
śravaṇātpaṭhanāccāsya bhuktirmuktistathā bhavet || 103 ||
[Analyze grammar]

godānaṃ tatra dātavyaṃ koṇe'gnāvāśvasārase |
anādiśrīkṛṣṇanārāyaṇaḥ prasannatāṃ vrajet || 104 ||
[Analyze grammar]

rādhike yamadūtebhyo rakṣāṃ kuryāddhi tīrthinaḥ |
godāturvṛṣadātuśca bālakṛṣṇo dayānidhiḥ || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne dyuviśrāmākhyakṛṣikārasya siṃhapradharṣitagodhanasyā'vanaṃ harirūpeṇa bhagavatā kṛtaṃ haritīrthaṃ gotīrthaṃ cetinirūpaṇanāmā |
triṣaṣṭyadhikaśatatamo'dhyāyaḥ || 163 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 163

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: