Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 162 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
māghapūrṇāṃtithau rādhe camatkāro'paro'bhavat |
kathayāmi samāsena śṛṇu taṃ jñānadāyakam || 1 ||
[Analyze grammar]

pāñcāle paścime deśe viṣṭijātisamagraṇīḥ |
āsīdbhaktaḥ śatoḍhuśca nāmnā paramavaiṣṇavaḥ || 2 ||
[Analyze grammar]

dāsavargo'sya vaśagaḥ śibikāvāhako'bhavat |
rājñāṃ ca śreṣṭhināṃ yānavāhakatvaṃ caranti te || 3 ||
[Analyze grammar]

viṣṭayo dūradeśaṃ ca yātrālubhiḥ sahaiva tu |
gacchanti viṣṭikarmāṇaḥ somakṣetraṃ tathā'param || 4 ||
[Analyze grammar]

gopakṣetraṃ camatkārapuraṃ siddhapuraṃ tathā |
māthuraṃ kṣetramevāpi kṣetraṃ ca puṣpakaraṃ tathā || 5 ||
[Analyze grammar]

vārāṇasīṃ narmadāṃ ca godāvarīṃ ca gomatīm |
svarṇarekhāṃ tathā cāśvapaṭṭatīrthaṃ prayānti ca || 6 ||
[Analyze grammar]

ekadā sa śatoḍhuśca kathāṃ śuśrāva vaiṣṇavīm |
saṃhitāṃ putrahīnasya gatirnāstīti sarvathā || 7 ||
[Analyze grammar]

aputrasya śatoḍhośca hṛdaye sā kathā sthitā |
putrārthaṃ prairayat so'pi maunamādāya nityaśaḥ || 8 ||
[Analyze grammar]

mālāṃ japtvā nadītīre śamīsthāṃ bhuvaneśvarīm |
pupūjā''rādhayāmāsa rātrau rātrau tadaikalaḥ || 9 ||
[Analyze grammar]

svagrāmanikaṭe nityaṃ śamīvṛkṣatale sthitaḥ |
dhūpaṃ dīpaṃ śamīpatraṃ naivedyaṃ caṇakādikam || 10 ||
[Analyze grammar]

samarpyaivaṃ baliṃ mālāvṛttiṃ karoti vai śatam |
bhuvaneśi bhuvaneśi bhuvaneśīti saṃjapan || 11 ||
[Analyze grammar]

ante dehi ca putraṃ me prārthya gṛhaṃ prayāti saḥ |
evaṃ vai varṣaparyantaṃ pracakāra tapaḥ śubham || 12 ||
[Analyze grammar]

varṣāyāṃ śiśire tāpe śaityādhikye'pi sarvathā |
vratabhaṃgaṃ na cā'vāpa śraddhayā tīvrayā tathā || 13 ||
[Analyze grammar]

titikṣayā guṇenāpi vrataṃ pūrṇaṃ cakāra saḥ |
varṣānte bhuvaneśī sā navarātrāntime dine || 14 ||
[Analyze grammar]

sākṣādbabhūva bhaktasya prasannā'smītyuvāca tam |
bhakto'pi vīkṣya tejo'ntamūrtiṃ divyāṃ surūpiṇīm || 15 ||
[Analyze grammar]

tryakṣāṃ śūladharāṃ śvetāṃ prasannavadanāṃ satīm |
siṃhasthāṃ varadānārthaṃ kṛtordhvahastakāṃ śubhām || 16 ||
[Analyze grammar]

praṇanāma jayaśabdaṃ jagāda ca nanarta ca |
mātarmanorathaścādya phalito me supuṣpitaḥ || 17 ||
[Analyze grammar]

yā sākṣājjagatāṃ dhātrī mama dṛṣṭimupāgatā |
svalpenaiva hi tapasā phalaṃ labdhaṃ mayā bahu || 18 ||
[Analyze grammar]

kiṃ karomi ca pūjādi cātmanā'rpitavāhanam |
pādayoste patito'smi mānasaṃ nihitaṃ tvayi || 19 ||
[Analyze grammar]

yāsāṃ prajānāṃ jananī rakṣayitrī ca poṣikā |
vartate sarvathā tāsāṃ duḥkhaṃ sarvaṃ vinaśyati || 20 ||
[Analyze grammar]

mama duḥkhaṃ gataṃ sarvaṃ viṣṭijātīyakasya vai |
ityuktvā pradadau śreṣṭhaṃ baliṃ pūjāṃ tathopadāḥ || 21 ||
[Analyze grammar]

prasannā bhuvaneśī sā jagāda praṇataṃ janam |
varaṃ vṛṇu drutaṃ bhakta kiṃ te manasi vartate || 22 ||
[Analyze grammar]

śīghraṃ dadāmi varadā nā'deyaṃ vidyate tava |
ityuktaḥ saḥ śatoḍhuśca devīprabhāvadharṣitaḥ || 23 ||
[Analyze grammar]

maunaṃ dhṛtvā karābhyāṃ ca ceṣṭayā bālakaṃ śubham |
vavre kukṣau karau kṛtvā maunicihnena putrakam || 24 ||
[Analyze grammar]

devī tathā'stviti prāha mūkaḥ putro bhaviṣyati |
ityuktvā tu tirobhāvaṃ prāptā śatoḍhurityapi || 25 ||
[Analyze grammar]

śamīṃ praṇamya devīṃ ca kṛtvā pradakṣiṇaṃ muhuḥ |
kṣamāṃ prārthyā'ntimāṃ pūjāṃ kṛtvā gṛhaṃ yayau tataḥ || 26 ||
[Analyze grammar]

patnyai prāha kathāṃ sarvāṃ mūkaputrābhidāyinīm |
sāpi śrutvā putramodaṃ mūkā'modaṃ jagāma ha || 27 ||
[Analyze grammar]

atha varṣāntare jāto bālo devīpratāpataḥ |
vavṛdhe candrasadṛśo mūko vāṇīvivarjitaḥ || 28 ||
[Analyze grammar]

saṃskṛto bahudhā ceṣṭāvijñānaiḥ pratibodhitaḥ |
janayāmāsa harṣaṃ sa pitrorvaṃśasutantukaḥ || 29 ||
[Analyze grammar]

vāṇīśūnyatvamevātra śokasthalaṃ hi vartate |
pitā viṣṭisvarūpeṇaikadā śreṣṭhipravāhaṇaḥ || 30 ||
[Analyze grammar]

aśvapaṭṭasarastīrthayātrārthaṃ gatavāṃstadā |
kathāṃ śuśrāva ca rātrau lomaśasyāśrame śubhām || 31 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ sarvārthasādhikām |
cakṣurdadāti deveśaścāndhāya suprasāditaḥ || 32 ||
[Analyze grammar]

karṇau dadāti bhagavān badhirāya prarādhitaḥ |
paṅguṃ pādau samarpyaiva dadhāti sukhinaṃ hariḥ || 33 ||
[Analyze grammar]

vṛkṇaṃ karau pradāyaiva karoti sukhinaṃ śritam |
kuṣṭhinaṃ kuṣṭharahitaṃ karotyeva janārdanaḥ || 34 ||
[Analyze grammar]

daridraṃ sampadā yuktaṃ karotyeva śriyāḥ patiḥ |
sarvakāmān hariḥ so'yaṃ svāmikṛṣṇanarāyaṇaḥ || 35 ||
[Analyze grammar]

pūrayatyeva bhaktasya gopālakambharāsutaḥ |
tīrthe vāsaḥ sadā kṛtvā yaścainaṃ pūjayeddharim || 36 ||
[Analyze grammar]

tasya sarvaṃ bhavet siddhaṃ prayatno niṣphalo nahi |
ityevaṃ sa śatoḍhuśca śrutvā kathāṃ sarastaṭe || 37 ||
[Analyze grammar]

suṣvāpa ca tadā rātrau nidrāyāṃ bālakṛṣṇakaḥ |
bhagavān divyarūpaḥ sa śatoḍhoḥ sannidhau tadā || 38 ||
[Analyze grammar]

āgatyāha ca te bhakta cintā dūre bhaviṣyati |
voḍhurnāmnā tava putraścātrāgatya ca tapsyati || 39 ||
[Analyze grammar]

tasya vāṇī svayaṃ cātra sāṃkurā saṃbhaviṣyati |
yāhi gṛhaṃ tataḥ putraṃ nītvā cāśvasarovaram || 40 ||
[Analyze grammar]

samāyāhi tataste'tra mānasaṃ phalavad yataḥ |
ityuktvā bhagavān kṛṣṇanārāyaṇastiro'bhavat || 41 ||
[Analyze grammar]

prabuddhaśca śatoḍhustanmahāścaryaṃ hyacintayat |
satyaṃ kṣetraphalaṃ jātaṃ tīrthāgamanamātrataḥ || 42 ||
[Analyze grammar]

yathā dṛṣṭaṃ mayā svapne tathā karomi vai śubham |
ityevaṃ ca vinirṇīya kṛtvā tīrthaṃ tu sārthakaiḥ || 43 ||
[Analyze grammar]

śreṣṭhinaḥ śibikāsthāṃśca prāpayya tadgṛhāṇi ca |
gṛhaṃ gatvā nijāṃ bhāryāṃ prāha sarvaṃ yathāyatham || 44 ||
[Analyze grammar]

putrasya śāradāsiddhyai cāśvapaṭṭasarovare |
vāso yogyo mato me śrīkṛṣṇanārāyaṇāgrahāt || 45 ||
[Analyze grammar]

ityuktvā sammatiṃ prāpya patnyāḥ putraṃ nināya saḥ |
śatoḍhuśca saha patnyā tvaśvapaṭṭasarovaram || 46 ||
[Analyze grammar]

voḍhustatra mahāmūko janmamūko niśāmukhe |
suptaḥ svapnaṃ dadarśā'tha tapasā vākprakāśatām || 47 ||
[Analyze grammar]

ceṣṭayā pitarau prātarvijñāya svāpnavaibhavam |
voḍhuḥ svayaṃ cakāraiva tapastāpasinaḥ kramāt || 48 ||
[Analyze grammar]

prathamaṃ sa yayau tatra lomaśasya mahāśramam |
mantraṃ jagrāha vidhinā pañcagavyasya cādanam || 49 ||
[Analyze grammar]

cakāra dehaśuddhiṃ ca dadhāra taulasīṃ srajam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 50 ||
[Analyze grammar]

samprāptaṃ taṃ manuṃ śaśvajjapan śrīkṛṣṇavallabham |
draṣṭuṃ devālayaṃ gatvā natvā śrīpuruṣottamam || 51 ||
[Analyze grammar]

pītvā pādodakaṃ tasya sarastaṭamupāyayau |
praṇamya caraṇau pitroścāmalakīdrumāśraye || 52 ||
[Analyze grammar]

bhūtale sa niṣadyaiva kuśāsane tu mālayā |
japaṃ kurvan hariṃ dhyāyan śrīmatkṛṣṇanarāyaṇam || 53 ||
[Analyze grammar]

vṛttīḥ sarvāścāntare ca kṛtvā tapasi saṃsthitaḥ |
vāgarthaṃ sa tapastepe cāśvapaṭṭasarastaṭe || 54 ||
[Analyze grammar]

mūrtiṃ vidhāya vai svalpāṃ bālakṛṣṇasya saikatīm |
sarvopacārakaistasyāḥ pūjāṃ cakre trikālikīm || 55 ||
[Analyze grammar]

mālājapaṃ cakārāpi vāṇīṃ dehīti mānasam |
tulasīvanato nitya samāhṛtya dalāyutam || 56 ||
[Analyze grammar]

arpayati sma nityaṃ vai bālakṛṣṇāya pūjane |
svayaṃ tulasīpatrāṇi bhuṃkte māsaṃ nināya saḥ || 57 ||
[Analyze grammar]

māse dvitīyake vanyaphalāhāro babhūva saḥ |
tṛtīye māsi bhājānāṃ patrādaḥ sa babhūva ca || 58 ||
[Analyze grammar]

caturthe kandamūlānāmāhāreṇa sa vartate |
pañcame jalamātreṇa ṣaṣṭhe vāyuprajīvanaḥ || 59 ||
[Analyze grammar]

saptame phenapaścāpi babhūva jalaśāyanaḥ |
jale kṛtvā vicāraṃ sa naśyāmi vā vadāmi vā || 60 ||
[Analyze grammar]

arpayāmi haraye'tra cātmānaṃ mokṣaṇāya tu |
ityevaṃ sa vinirdhārya jalavāso'bhavattataḥ || 61 ||
[Analyze grammar]

nāmaraṭaṇamātraṃ vai jānātyeva na cetarat |
mānasaṃ raṭaṇaṃ sarvaṃ prāṇāntaṃ ca tapaḥ param || 62 ||
[Analyze grammar]

viditvā bālakṛṣṇo'yaṃ tutoṣa bālakāya saḥ |
voḍhuścā'yaṃ śāradārthaṃ tapastapati dāruṇam || 63 ||
[Analyze grammar]

madarthaṃ tyaktasarvasvo maraṇāya kṛtādaraḥ |
toṣaṇīyo mayā bhakto vāṇīdānena vai bhuvi || 64 ||
[Analyze grammar]

śaraṇāgatarakṣo'haṃ bhaktatrātā bhavāmi ca |
kṛpayā sādhya evā'haṃ kṛpayā toṣayāmi tam || 65 ||
[Analyze grammar]

iti vicārya bhagavān bhaktānugrahasaṃbhṛtaḥ |
anādiśrīkṛṣṇanārāyaṇaḥ kapilarūpadhṛk || 66 ||
[Analyze grammar]

sādhuveṣaḥ piṅgajaṭaḥ skandhe dhṛtopavītakaḥ |
kare kamaṇḍaluṃ bibhran kukṣau cādhārapāvaṭīm || 67 ||
[Analyze grammar]

mṛgacarma dadhan mālāṃ sphāṭikīṃ jolikāṃ dadhan |
yuvā tejaḥpravāhaiśca saṃśobhadvigrahaḥ śubhaḥ || 68 ||
[Analyze grammar]

bhasmacchannaśarīraśca kaupīnāmbarabhūṣitaḥ |
surūpaḥ śāntamūrtiśca hṛdaye svarṇarekhakaḥ || 69 ||
[Analyze grammar]

matsyaśūladhanuḥsvastidhvajacihnitahastakaḥ |
vāmasakthni śubhralakṣmīcandracihnavirājitaḥ || 70 ||
[Analyze grammar]

sādhuveṣo'pi bhagavān divyasiddhivirājitaḥ |
akasmād vyomamārgeṇa tejomaṇḍalamadhyataḥ || 71 ||
[Analyze grammar]

avātatāra salile bhaktāgre susthiro'bhavat |
anādhāro jalādhāro bhagavān voḍhumeva tam || 72 ||
[Analyze grammar]

dakṣahastena connītvā sarastaṭe nidhāya ca |
netre pramṛjya coddhāṭya darśanaṃ pradadau nijam || 73 ||
[Analyze grammar]

prāha kasmājjale tvaṃ vai vartase'tra kimicchasi |
vada dāsye samagraṃ te tapasā'smi pratoṣitaḥ || 74 ||
[Analyze grammar]

ananyasya bhavāmyeva cātmasamarpako'pyaham |
ananyo me bhavāñjātastavā'nanyo bhavāmyaham || 75 ||
[Analyze grammar]

vada śīghraṃ varaṃ yācasvātra dadāmi cepsitam |
ityuktvā virarāmā'sau bhagavān karuṇānidhiḥ || 76 ||
[Analyze grammar]

voḍhuḥ svāsthyaṃ samāpanno bhānayuk śrīhariṃ tadā |
sādhuveṣaṃ varadaṃ ca ramyarūpaṃ vilokya vai || 77 ||
[Analyze grammar]

atiharṣātimagnaścotthāya papāta pādayoḥ |
hareścaraṇatalayoścāvalehaṃ cakāra saḥ || 78 ||
[Analyze grammar]

hṛdaye bhagavatpādau nyadhāt kṣaṇaṃ sukhaṃ yayau |
mastake karakamale nyadhāt cakāra daṇḍavat || 79 ||
[Analyze grammar]

netrāśrūṇi mumocāpi snehodbharātivihvalaḥ |
romāñcatāṃ tadā prāpto'ceṣṭayat parameśvaram || 80 ||
[Analyze grammar]

mānasenaiva bhāvena jihvāṃ pradarśya ceṣṭayā |
nāsti vāṇī kṛpāsindho vāṇīṃ dehi kṛpāṃ kuru || 81 ||
[Analyze grammar]

iti sarvaṃ ceṣṭayaiva jñāpayāmāsa mādhavam |
piṅgalaṃ kapilaṃ kṛṣṇaṃ darśayāmāsa jihvikām || 82 ||
[Analyze grammar]

bhagavānapi dīnasyoddhārakartā kareṇa tām |
prahasan darśitāṃ jihvāṃ pasparśā'ṅgulibhirmudā || 83 ||
[Analyze grammar]

samākṛṣya manāk tatra kamaṇḍalorjalaṃ dadau |
śvetavarṇaṃ sarvavidyāśritaṃ līnaṃ ca tatra tat || 84 ||
[Analyze grammar]

babhūva yatra salile sākṣāt sarasvatī hyabhūt |
brahmajñānaṃ hyabhūdyatra sāṃkhyavijñānamityapi || 85 ||
[Analyze grammar]

vedānāṃ sarvavijñānaṃ tattvadṛṣṭirabhūttathā |
evaṃ jalamiṣeṇaiva tattvapradarśitāṃ dadau || 86 ||
[Analyze grammar]

tāvadvāṇī devavāṇī gīrvāṇavāk susaṃskṛtā |
prādurabhūt tadā voḍhujihvāyāṃ kṛpayā hareḥ || 87 ||
[Analyze grammar]

stutiṃ cakāra vividhāṃ voḍhurvedamayīṃ hareḥ |
bṛhadbrahmaṇyayanavān divyaviprāsanaśca yaḥ || 88 ||
[Analyze grammar]

īśanībhirjuṣṭapadaḥ śrīśo'vatvakhilāspadaḥ |
prāvirbhāvāṃ'śadivyātmā'saṃkhyadharmābhirarcitaḥ || 89 ||
[Analyze grammar]

īśakoṭiratho juṣṭo bhagī me bharaṇaṃ kuru |
vedahṛd vāṅpravistāraḥ śāradādhipatiḥ pumān || 90 ||
[Analyze grammar]

sarasvatīpatiḥ pātā'raṇaṃ me kuru piṃgalaḥ |
indrendro'gocaro vācāṃ dehabhedātmadarśakaḥ || 91 ||
[Analyze grammar]

prākṛtāṃ'śapṛthagrūpaḥ kapilo māṃ sadā'vatu |
yaḥ kraturjātavedāśca siddharṣibrahmapādapaḥ || 92 ||
[Analyze grammar]

satīrthyaścātmanāṃ stambaḥ sāmbaḥ kṛṣṇaḥ prarakṣatu |
pṛthubhūtāni sūkṣmāṇi raśmayaśca pravāhaṇam || 93 ||
[Analyze grammar]

sphurtayaścāpūrakāṇi yacchrayāṇi sa mā'vatu |
yajjīvaṃ cāṃkurāt sarvaṃ yadātmakaṃ viśiṣyate || 94 ||
[Analyze grammar]

yatpratnaṃ sakriyaṃ caitajjāyate budhnakaṃ punaḥ |
tasmai devāya divyāya vidhema haviṣā hṛdā || 95 ||
[Analyze grammar]

rādhayeyaṃ ca taṃ kṛṣṇanārāyaṇaṃ tu kaṃbhṛtam |
kāmbhareyaṃ kāpilākhyaṃ guruṃ śamastu tatpade || 96 ||
[Analyze grammar]

iti stutvā rādhike sa papāta kṛṣṇapādayoḥ |
kapilākhyaharistatra śīghramantaradhīyata || 97 ||
[Analyze grammar]

voḍhurvijñānamāpanno divyarṣiścābhavattataḥ |
sāṃkhyayogāditattvānāṃ vyākhyātā paṇḍitaḥ śubhiḥ || 98 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ kapilarūpiṇam |
yatra tīrthe dadarśā'sau kapilaṃ tīrthameva tat || 99 ||
[Analyze grammar]

aśvapaṭṭasarasyeva jātaṃ vidyāpradaṃ śubham |
tatra voḍhurdadau lokebhyo vijñānaṃ tu tāttvikam || 100 ||
[Analyze grammar]

voḍhvāśrame harermūrti kāpilīṃ sundarāṃginīm |
sarastīre pratiṣṭhāpya voḍhuḥ pupūja nityaśaḥ || 101 ||
[Analyze grammar]

mandiraṃ ramaṇīyaṃ vai kāpileyaṃ tato'bhavat |
māghapūrṇādine voḍhurjñānaṃ vāṇīṃ ca darśanam || 102 ||
[Analyze grammar]

avāpa śrīharestatra ciraṃ vāsaṃ cakāra saḥ |
tato mokṣaṃ gato voḍhuḥ rādhike yugaparyaye || 103 ||
[Analyze grammar]

tatra snātvā kathāṃ śrutvā brahmajñānamavāpnuyāt |
aihikīṃ tu parāṃ siddhiṃ cāpnuyānnahi saṃśayaḥ || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śibikāvāhaśatoḍhutapasyayā labdhasya mūkaputrasya voḍhoścāśvapaṭṭasarasi tapasā kapilarūpeṇa śrīharerdarśanaṃ sāṃkhyajñānavāṇīsiddhiprāptiścetinirūpaṇanāmā dvāṣaṣṭyadhikaśatatamo'dhyāyaḥ || 162 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 162

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: