Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 161 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike divyabhaktaḥ sa devāyatanako muniḥ |
śrutvā''ścaryabhṛtaḥ kṛṣṇaṃ nārāyaṇaṃ pupūja ha || 1 ||
[Analyze grammar]

ārārtrikaṃ paraṃ kṛtvā premamagno'tisiddhimān |
anādiśrīkṛṣṇanārāyaṇecchayā tadā svayam || 2 ||
[Analyze grammar]

divyaprāsādarūpo'bhūt sahasrakalaśānvitaḥ |
sarvalakṣaṇasampannaḥ sarvāṃgaparipūritaḥ || 3 ||
[Analyze grammar]

sarvopasthāpanayuktaḥ sevāyāṃ mūrtimānapi |
vyatirikeṇāpi cāste muktarūpadharo'pi san || 4 ||
[Analyze grammar]

prāsādaḥ so'bhavat khyāto devādyaiśca prapūjitaḥ |
indro vilokya tattulyaṃ kārayituṃ mano'karot || 5 ||
[Analyze grammar]

viśvakarmāṇamāhūya darśayāmāsa tatkṛtim |
ājñāṃ dadau tato'marāvatyāṃ kartuṃ sumandiram || 6 ||
[Analyze grammar]

viśvakarmā samabhyasya kuṃkumā'kṣarabhūsthale |
tataḥ svargaṃ yayau śṛṃgaṃ sahasrakalaśaṃ vyadhāt || 7 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
patnīṣaṭkasahitaṃ sthāpayāmāsa mahotsavaiḥ || 8 ||
[Analyze grammar]

atha pravṛttāḥ prāsādāḥ sarvalokeṣu vai tataḥ |
sarvatrā''dhyātmiko devāyano devo'sti teṣu vai || 9 ||
[Analyze grammar]

evaṃ divyaṃ mandiraṃ tu draṣṭumāyānti mānavāḥ |
surāḥ pātālasaṃsthāśca satyalokanivāsinaḥ || 10 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ dṛṣṭvā mandiraśobhitam |
pramodante narā nāryo viśrāmyanti bṛhatsukhe || 11 ||
[Analyze grammar]

darśanīyaṃ mandiraṃ tu śrutvā kapardisaṃghataḥ |
āsamudrāt samāyānti janā draṣṭuṃ samutsukāḥ || 12 ||
[Analyze grammar]

dhanamedo dhīvaro'pi pratīcivārdhitīragaḥ |
śrutvā kuṭumbasahito draṣṭuṃ gṛhād viniryayau || 13 ||
[Analyze grammar]

vastrāpathaṃ śubhaṃ dṛṣṭvā turīdevīṃ yayau pathi |
vṛkṣacchāyāghaṭāmadhye sthitāṃ mūrtimayīṃ śubhām || 14 ||
[Analyze grammar]

jīvantikānadītīre prāsāde saṃsthitāṃ satīm |
āmrāṇāṃ vanamadhyasthāṃ kāṣṭhahārādisevitām || 15 ||
[Analyze grammar]

āśrayadāṃ vanināṃ tāṃ śāntidāṃ vanavāsinīm |
vilokya gajapṛṣṭhasthāṃ caturbhujāṃ haripriyām || 16 ||
[Analyze grammar]

lakṣmyaṃśarūpāṃ sattvāḍhyāṃ phalapuṣpādipūjitām |
neme gatvā'ntike tasthau dhanamedo'tibhāvataḥ || 17 ||
[Analyze grammar]

sasnau nadyā hrade cāmravṛkṣasyā'dho bhuvastale |
sāmagrīryātrikīḥ sarvā nidhāya ca tataḥ param || 18 ||
[Analyze grammar]

samādāya jalaṃ śītaṃ puṣpāṇi cāmpakāni ca |
amṛtasya phalānyuttamāni pakvāni taulasīm || 19 ||
[Analyze grammar]

yayau lakṣmīṃ turīnāmnīmarcayituṃ hi mandire |
kuṭumbena tu taddevyāḥ sannidhau praṇanāma saḥ || 20 ||
[Analyze grammar]

stutiṃ cakāra vidhinā vanyarakṣaṇakāriṇīm |
pupūja parayā prītyā phalapuṣpajalādibhiḥ || 21 ||
[Analyze grammar]

aho mātaśca he mātarmahālakṣmi mahāsati |
vane dattaṃ mayā nītaṃ gṛhaṇā''dyaṃ namostu te || 22 ||
[Analyze grammar]

prasannā bhava yātrārthaṃ prajvālaya ca kalmaṣam |
dhīvarāṇāṃ pāvanī tvaṃ samuddhara haripriye || 23 ||
[Analyze grammar]

na jānāmyarcanaṃ jātyā nikṛṣṭo'śuddha eva yat |
hṛdayaṃ te'rpitaṃ śuddhaṃ matvā gṛhāṇa cāmṛtam || 24 ||
[Analyze grammar]

buddhiṃ dehi tathā bhaktiṃ muktiṃ dehi madarhikām |
parivārasahitasya mahyaṃ śreyaḥ pradehi ca || 25 ||
[Analyze grammar]

ityuktvā ca muhurnatvā mārjayāmāsa mandiram |
śuṣkapatrāṇi niṣkāsya dhūlyādi cāpahṛtya ca || 26 ||
[Analyze grammar]

jalena kṣālayāmāsa mandiraṃ turikāṃ tathā |
snapayāmāsa salilaiḥ pradakṣiṇāṃ cakāra saḥ || 27 ||
[Analyze grammar]

patrapuṣpāṇi cādāya nūtanāni bahūnyapi |
toraṇaṃ mālikāṃ cāpi klṛptvā dadau samarhaṇe || 28 ||
[Analyze grammar]

rātrimuvāsa tatraivāśrayaṃ pravīkṣya śāntidam |
phalādivanyabhojyaṃ ca dṛṣṭvovāsa dināntare || 29 ||
[Analyze grammar]

tṛtīye'pi dine tasthau viśrāntimāpa bhūyasīm |
nityaṃ svagṛhavat sarvaṃ devīkāryaṃ supūjanam || 30 ||
[Analyze grammar]

saṃśodhanaṃ sevanādi karoti bhāvato vane |
rātrau kurvanti bhajanaṃ kuṭumbino hi kaṇṭhataḥ || 31 ||
[Analyze grammar]

vahniṃ prakāśayitvaiva tāpaṃ śaityanivṛttaye |
gṛhṇantyapi ca taddevyā āgāre militāśca te || 32 ||
[Analyze grammar]

ityevaṃ rādhike rātriṃ viniryāpya dināntare |
puṣpāṇi vividhānyeva samādāyā'mbarāṇi ca || 33 ||
[Analyze grammar]

puṣpāṇāmeva saṃsādhya lakṣmyai samarpayanti te |
mukuṭaṃ karṇaphullāni cāvataṃsān sukañcukīm || 34 ||
[Analyze grammar]

śāṭīṃ ca ghargharīṃ mālāṃ gucchaṃ ca raśanāṃ tathā |
pāduke jhullarīṃ ceti kṛtvā samarpayanti te || 35 ||
[Analyze grammar]

sugandhi madhu miṣṭaṃ cānīya vṛkṣasusaṃsthitam |
samarpayanti devyai ca bhojanaṃ surasān bahūn || 36 ||
[Analyze grammar]

candanasya śubhaṃ kāṣṭhaṃ samāhṛtya vanāntarāt |
dhūpaṃ kurvanti gandhāḍhyaṃ sevante smeti bhāvataḥ || 37 ||
[Analyze grammar]

bhajanaṃ śrīhare kṛṣṇa lakṣmi mātarnamo'stu te |
evaṃ kurvanti satataṃ vanamadhye turīgṛhe || 38 ||
[Analyze grammar]

turyāvasthātmikā lakṣmīradṛśyā'pi tadarhaṇām |
samagrahīt prasannā'bhūt svabhāvasevayā satī || 39 ||
[Analyze grammar]

mūrtau sthitā'pi jagrāhā'mṛtaṃ madhu phalāni ca |
papau tu salilaṃ śītaṃ dadhāra mālikāśca tāḥ || 40 ||
[Analyze grammar]

pauṣpāmbarāṇi jagṛhe dhūpaṃ jagrāha bhāvataḥ |
vane sevāṃ bhaktakṛtāṃ sarvāṃ jagrāha mūrtigā || 41 ||
[Analyze grammar]

evaṃ kuṭumbasahito dhanamedo'pi dhīvaraḥ |
yogakṣemau vane lebhe tīrthayātrāprasaṃgataḥ || 42 ||
[Analyze grammar]

nirmalāntaḥkaraṇaḥ sa pañcadaśadināni vai |
uvāsa mandire tatra vane turyāntike mudā || 43 ||
[Analyze grammar]

nityapūjādisampattyā puṇyaṃ cāvāpa bhūri ca |
pāvitryaṃ prāpa bahudhā lakṣmīdevīprasādataḥ || 44 ||
[Analyze grammar]

pauṣaśuklasya pūrṇāyāṃ rātrau candre śirogate |
kīrtanaṃ pracakārā'sau mṛdaṃgena kuṭumbibhiḥ || 45 ||
[Analyze grammar]

śītakāntisudhāvalye vanavṛkṣādiśobhite |
nirmale rajanībhāge śānte rājasabhāvane || 46 ||
[Analyze grammar]

gītiṃ cakāra patnyā ca putrībhiḥ putrakaiḥ saha |
pratyakṣaṃ madhuraṃ śrutvā sākṣāt turī babhūva ha || 47 ||
[Analyze grammar]

rūparūpānuśobhāḍhyāvayavāṃ'gātisundarī |
prasannavadanā haste kamalaṃ bibhratī satī || 48 ||
[Analyze grammar]

maṇisvarṇavibhūṣāḍhyā divyāmbarādidhāriṇī |
koṭiśāradapūrṇendukāntyatikāntibhāsurā || 49 ||
[Analyze grammar]

śvetagajasya pṛṣṭhe sā niṣaṇṇā ca manoharā |
varadānaṃ gṛhāṇā'tra prasannā'smītyuvāca tam || 50 ||
[Analyze grammar]

bhakta tvayā vane me'tra mandire vasatiḥ kṛtā |
sevā bahuprakāreṇa kṛtā naijagṛhādivat || 51 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te yatheṣṭaṃ vada cārpaye |
ekavāraṃ gṛhasyāpi mārjanena mamātra ca || 52 ||
[Analyze grammar]

dāridryaṃ nāśamāyāti svargaṃ divyamavāpnuyāt |
ekavāraṃ pradīpena mamālaye tu vai ciram || 53 ||
[Analyze grammar]

phalaṃ sūryasya lokāptiḥ sahasrayugajā bhavet |
ekavāraṃ tulasyāścārpaṇena mama mastake || 54 ||
[Analyze grammar]

cakravartitvamevā'smai dadāmi sampadaściram |
puṣpahārādyarpaṇena dadāmi svarṇabhūṣaṇam || 55 ||
[Analyze grammar]

ekavāraṃ phalānāmarpaṇena pradadāmi vai |
śāśvataṃ cāmṛtaṃ svargamaindraṃ padaṃ samujjvalam || 56 ||
[Analyze grammar]

ekavāraṃ jaladānād dadāmi vāruṇaṃ padam |
ātmārpaṇena sarvasvaṃ dadāmi dhāma śāśvatam || 57 ||
[Analyze grammar]

patirme bhagavān sākṣādanādiḥ śrīnarāyaṇaḥ |
tatsmṛddhiṃ pradadāmyasmai madbhaktāya mahātmane || 58 ||
[Analyze grammar]

mayyarpitaṃ pragṛhṇāmi samarpya pataye tataḥ |
tatprasādaṃ sadā cā'dmi tasya sevāparāyaṇā || 59 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
smṛddhaḥ prasanno bhagavān jāyate mama sevayā || 60 ||
[Analyze grammar]

ahaṃ priyā yathā tasya yathā ca māṇikī priyā |
tathā priyo'pi me bhaktastasmai dadātyalaṃ patiḥ || 61 ||
[Analyze grammar]

dhanameda pavitro'si prasannā'haṃ yatastvayi |
vṛṇu yatte mānase'sti dadāmi pativāñcchayā || 62 ||
[Analyze grammar]

ityukto dhanamedaḥ sa rādhike kṣaṇamāntare |
āścaryaṃ paramaṃ prāpya sukhaṃ prāpya mudaṃ parām || 63 ||
[Analyze grammar]

dāsyaṃ kuṭumbayuktasya varayāmāsa mātari |
na sampadaṃ na ca rājyaṃ naiśvaryaṃ samiyeṣa saḥ || 64 ||
[Analyze grammar]

dhanyo'si dhanameda tvaṃ dāsye sarvaṃ pravartate |
dāsyaṃ tu durlabhaṃ loke niśchadmaṃ svāminaḥ kṛte || 65 ||
[Analyze grammar]

abhilaṣanti dāsyaṃ vai bhṛtyāḥ saṃsārakoṭiṣu |
svārthadāsā hyasaṃkhyātā vartante bhuvanatraye || 66 ||
[Analyze grammar]

hārdadāsā durlabhā vai hārdadāso'tra me bhava |
hārdadāsye vasantyeva siddhyaiśvaryāṇi sarvadā || 67 ||
[Analyze grammar]

chadmadāsye kleśabhūtā vartante raktahāriṇaḥ |
tasmāt kartavyamevātra dāsyaṃ hṛdayaraṃjitam || 68 ||
[Analyze grammar]

yathā dāsī bhavāmyatra nārāyaṇasya padmajā |
yathā dāsī bhavatyatra śivasya pārvatī satī || 69 ||
[Analyze grammar]

sūryadāsī prabhā cāste dāsī padmāvatī hareḥ |
yathā ca māṇikī dāsī rādhā dāsī harerjayā || 70 ||
[Analyze grammar]

yathā ca maṃjulā haṃsā dāsī ca suguṇā hareḥ |
lalitā cā'kṣarabrahma garuḍo dāsa ityapi || 71 ||
[Analyze grammar]

tathā dāsyaṃ kuru deve yathā ca hanumān kapiḥ |
yathā hemantako dāso vasanto dāsa ityapi || 72 ||
[Analyze grammar]

kalpe kalpe bhavantyeva dāsā hyete harestathā |
labha dāsyaṃ mayi me ca patyau śrīpuruṣottame || 73 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīkaṃbharāsutaḥ |
mānavena tu rūpeṇa vartate yatra gacchasi || 74 ||
[Analyze grammar]

kuṃkumavāpikākṣetre lomaśāśramasannidhau |
devāyatanasaudhe śrīkāntastatra virājate || 75 ||
[Analyze grammar]

mādṛśyaḥ kamalāstatra rājante koṭiśo'pi ca |
sarvavīryadharasyā'sya sevayā''nandasaṃbhṛtāḥ || 76 ||
[Analyze grammar]

yāhi bhakta śubhaṃ kṣetraṃ kuṃkumavāpikābhidham |
kāntaṃ sevaya sarvaṃ te dāsyaṃ phalarddhimadbhavet || 77 ||
[Analyze grammar]

gṛhāṇa vanapuṣpāṇi phalāni vividhāni ca |
arpaya pataye tatra namaskārāṃśca me vada || 78 ||
[Analyze grammar]

ahaṃ paścimabhāge'tra kṣetrasīmni tadājñayā |
turīrūpeṇa tiṣṭhāmi kṣetrapā kamalā svayam || 79 ||
[Analyze grammar]

adṛśyena svarūpeṇa kṛṣṇaṃ seve hi nityadā |
yāhi śīghraṃ mānaseṣṭaṃ tava tatra bhaviṣyati || 80 ||
[Analyze grammar]

ityuktvā sā turīlakṣmīrmūrtau vilīnatāṃ gatā |
dhanamedo harṣamatto māghamāse tu kṛṣṇake || 81 ||
[Analyze grammar]

pakṣe kuṃkumavāpyāṃ sakuṭumbaśca mudā yayau |
vīkṣya vīkṣya mudaṃ prāpa hyudyānāni vanāni ca || 82 ||
[Analyze grammar]

lomaśasyāśramaṃ vīkṣya vīkṣyākāśagatālayam |
brahmapriyāḥ samālokya vilokyā'śvasarovaram || 83 ||
[Analyze grammar]

saudhāni bahulakṣāni vilokya devatālayān |
vīkṣya tīrthāni divyāni dhanamedo jaharṣa ha || 84 ||
[Analyze grammar]

sthale sthale cakārā'sau daṇḍavat sakuṭumbakaḥ |
lakṣmīdarśitakāntaṃ ca draṣṭuṃ mahālayaṃ yayau || 85 ||
[Analyze grammar]

yatrā'nādiḥ kṛṣṇanārāyaṇo virājate prabhuḥ |
koṭisūryābhamukuṭābhūṣaṇādipratejitaḥ || 86 ||
[Analyze grammar]

rūpānurūpāvayavo bhagavān kamalādibhiḥ |
sevitaḥ śrīhariḥ sākṣād devamuktādisevitaḥ || 87 ||
[Analyze grammar]

neme ca daṇḍavat kṛṣṇaṃ dadau turīpradopadāḥ |
pupūja ca svayaṃ puṣpaiḥ phalairbhāvairhṛdaṃgamaiḥ || 88 ||
[Analyze grammar]

pādodakaṃ papau mūrti hṛdaye sa dadhāra ca |
prāpya prāsādikaṃ cāpi satkāraṃ svāgatādikam || 89 ||
[Analyze grammar]

bhojanaṃ cāpi saṃprāpya viśrāntiṃ sa cakāra ha |
sāyaṃ tīrthāni kartuṃ ca yayāvaśvasarastaṭe || 90 ||
[Analyze grammar]

niśāyāṃ ca taṭe nyagrodhasya tale hyuvāsa saḥ |
jātisvabhāvabhāvena tīre vāsamarocayat || 91 ||
[Analyze grammar]

rātrau sa bhajanaṃ cakre nāmasaṃkīrtanaṃ hareḥ |
prātarjātisvabhāvena vīkṣya matsyāṃstu rohitān || 92 ||
[Analyze grammar]

cakracihnasuśobhāḍhyān dhartuṃ mano'karottadā |
tīraṃ gatvā sūtraraśmiṃ mumocā'psu sakaṇḍakām || 93 ||
[Analyze grammar]

matsyarūpadharaḥ kṛṣṇanārāyaṇaḥ svayaṃ hariḥ |
bhūtvā''nane ca baḍiśaṃ gṛhītvā tadvaśaṃ yayau || 94 ||
[Analyze grammar]

dhanamedena samprāpto matsyo viśālatāṃ yayau |
śaṃkhacakragadādhārī babhūva padmavān kṣaṇāt || 95 ||
[Analyze grammar]

mahadrūpaṃ vilokyā'sau lajjāṃ bhakto yayau tadā |
hariḥ prāha svabhāvaṃ tvaṃ tyaja māṃ bhaja dhīvara || 96 ||
[Analyze grammar]

lakṣmyāstvāśīrvacanaiśca prāpto'haṃ te kṛpālavāt |
dāsyaṃ gṛhāṇa me yāhi lomaśaṃ manumāvaha || 97 ||
[Analyze grammar]

vaiṣṇavo bhava tiṣṭhā'tra kuru me sevanaṃ tathā |
yathā tvaṃ dṛṣṭavānatra matsyarūpaṃ caturbhujam || 98 ||
[Analyze grammar]

matsyatīrthamidaṃ me'sti matsyāvatārarūpavān |
tvadarthaṃ te dṛṣṭipathaṃ samāgato'smi taṃ bhaja || 99 ||
[Analyze grammar]

dhīvarā matsyadāyādā matsyasnehā bhavanti vai |
tavā'haṃ matsyarūpeṇa dāsye mokṣaṃ bhajasva mām || 100 ||
[Analyze grammar]

matsyamūrtiṃ vidhāyā'tra vaṭādhastād bhajasva mām |
tīrthaṃ matsyāvatārasya mamaitatpāpanāśanam || 101 ||
[Analyze grammar]

aśvapaṭṭasarastīre svargamokṣapradaṃ śubham |
dhīvarāṇāṃ viśeṣeṇa bhaviṣyati prabhuktidam || 102 ||
[Analyze grammar]

ityuktvā rādhike kṛṣṇanārāyaṇastiro'bhavat |
dhanamedo yayau śīghraṃ lomaśasyāśramaṃ tataḥ || 103 ||
[Analyze grammar]

prāpto mantraṃ taulasīṃ ca srajaṃ vaiṣṇavadāsatām |
oṃ namaḥ śrīkṛṣṇanārāyāṇāya pataye svāhā || 104 ||
[Analyze grammar]

itiprāpya sarastīre samāyayau kuṭumbayuk |
vaṭādhastāt parṇakuṭīṃ kṛtvovāsa nirantaram || 105 ||
[Analyze grammar]

matsyamūrtiṃ tataḥ kṛtvā bheje kṛṣṇanarāyaṇam |
svalpakālena vai rādhe muktiṃ cāpa tu śāśvatīm || 106 ||
[Analyze grammar]

divyapārṣadavaryaiśca nīyamānaḥ kuṭumbayuk |
yayāvakṣaralokaṃ sa tīrthe mātsye'śvasārase || 107 ||
[Analyze grammar]

evaṃ ye tatra vai gatvā kariṣyantyāplavādikam |
dhīvarā api tattulyā mokṣaṃ yāsyanti rādhike || 108 ||
[Analyze grammar]

māghā'māyāṃ mayā tatra matsyarūpaṃ prakāśitam |
paṭhanācchravaṇāccāsya matsyatīrthaphalaṃ bhavet || 109 ||
[Analyze grammar]

bhuktiṃ muktiṃ labhenmartyaḥ svargaṃ putraṃ dhanādikam |
yadyadiṣṭatamaṃ sarvaṃ labhet kṛṣṇakṛpālavāt || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne turīdevyā āśīrvādena dhanamedadhīvarasya yātrāloḥ kuṃkumavāpyāṃ matsyāvatāradarśanottaraṃ muktirmatsyatīrthaṃ ceti |
nirūpaṇanāmaikaṣaṣṭyadhikaśatatamo'dhyāyaḥ || 161 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 161

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: