Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 160 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
atha vai rādhike vacmi yaduktaṃ paramātmanā |
svarṇakalaśārohasya dhvajasya vidhānakam || 1 ||
[Analyze grammar]

ācāryo maṇḍapasyaivottarabhāge viracya ca |
svastikamaṇḍalaṃ ṛtvigyajamānādibhiryutaḥ || 2 ||
[Analyze grammar]

yatra kuṭyāṃ kalaśānāṃ kṛtaṃ ghaṭanaṃ śilpibhiḥ |
tatra gatvā pañcaghaṭaiḥ saṃsnāpya kalaśottamam || 3 ||
[Analyze grammar]

manojūtiritimantraiḥ pratiṣṭhāpya baliṃ tathā |
datvā tu lokapālebhya ācamyā'bhyukṣya tailakaiḥ || 4 ||
[Analyze grammar]

candanādibhirabhyarcya trisūtryā''veṣṭya vai rathe |
āropya śāntipāṭhādyaiḥ snānamaṇḍapamānayet || 5 ||
[Analyze grammar]

svastike bhadrasaṃjñe cāsane saṃsthāpya tatpuraḥ |
puṇyāhaṃ vācayet ghṛtaṃ ghṛtetyabhyujya vai ghṛtaiḥ || 6 ||
[Analyze grammar]

udvartya yavamasūraharidrāpiṣṭakena ca |
uṣṇodakena prakṣālyopalipya vālmīkīmṛdā || 7 ||
[Analyze grammar]

gandhodakena saṃsnāpya caturbhiśca ghaṭaistathā |
śuddhodakena saṃsnāpyā'rcayitvā gandhapuṣpakaiḥ || 8 ||
[Analyze grammar]

vastrairācchādya ca śāntipāṭhamantrān samuccaret |
svastimantreṇa cotthāya prādakṣiṇyena maṇḍapam || 9 ||
[Analyze grammar]

ānīya paścimadvāre praviśya devasannidhau |
bhadrāsane viniveśyā'bhyarcya gandhādibhistataḥ || 10 ||
[Analyze grammar]

bhakṣyabhojyādyairāpūrya paṭhitvā viśvataḥ śrutim |
saṃkalīkṛtya cācāryaḥ svakuṇḍe tu pṛthak pṛthak || 11 ||
[Analyze grammar]

madhukṣīrājyadadhibhiraṣṭottaraśataṃ havam |
kṛtvā ca śāntikalaśe nikṣipya saṃsravaṃ tataḥ || 12 ||
[Analyze grammar]

tenodakena kramaśaḥ pādanābhihṛdakṣikam |
spṛśet puruṣasūktaṃ ca vinyasya kalaśe tataḥ || 13 ||
[Analyze grammar]

sampūjya kalaśaṃ datvā baliṃ prāsādameva ca |
āruhya gandhasalilaiḥ prakṣālyāṃ'geṣu vai tataḥ || 14 ||
[Analyze grammar]

kṛtvā nyāsān tūryaghoṣaiḥ prāsādamastake ca tam |
kalaśaṃ tu samānīya kṣaṇaṃ viśramya vai tataḥ || 15 ||
[Analyze grammar]

dvādaśā'kṣaramantreṇa sumuhūrte sthale'rpayet |
oṃ ājighrakalaśaṃ mahyā ddevā viśantvindavaḥ || 16 ||
[Analyze grammar]

oṃ punarūrjānivartasvaśānaḥ sahasraṃ dhukṣvoru |
dhārāpayasvatīnapunarmā viśatādrayiḥ |
itimantreṇa pratiṣṭhāpya vastreṇāveṣṭyā' |
streṇa huṃphaṭ svāheti samuccārya namettataḥ || 17 ||
[Analyze grammar]

cakraṃ hiraṇmayaṃ padmaṃ śūlaṃ śastraṃ ca vinyaset |
susthirīkṛtya vai śilpo saṃsnāpya vāriṇā tathā || 18 ||
[Analyze grammar]

gandhapuṣpaiḥ pūjayitvā'vatīryā'dhaḥ praṇamya ca |
vastrālaṃkāraraupyādidānaṃ dadyād yathābalam || 19 ||
[Analyze grammar]

bhojanādi kārayecca dīnānāthasatāṃ tathā |
viprācāryakuṭumbānāṃ sādhvīnāṃ brahmacāriṇām || 20 ||
[Analyze grammar]

atha kalaśasānnidhye mānastaṃbho'tidārḍhyavān |
tatra ca dhvajastaṃbho'pi pratiṣṭheyo vidhānataḥ || 21 ||
[Analyze grammar]

vṛkṣasāramayaścāśmasārajo lohajo'pi vā |
śīṃśapāstāmrapatrāḍhyo mānastaṃbho mataḥ khalu || 22 ||
[Analyze grammar]

vartulaḥ śṛṃgavaddī'rgho'dhiko vā ca yathocitaḥ |
śilpamānena vai kāryo daṇḍaśca kalaśo dhvajaḥ || 23 ||
[Analyze grammar]

navatriṃśacchatādhyāye mānameṣāṃ nirūpitam |
atra tu pūjanamātraṃ phaloddeśaśca sammataḥ || 24 ||
[Analyze grammar]

maṇḍapasya dhvajamantrā boddhavyāścātra pūjane |
pūjanaṃ havanaṃ cāpi tatratyavidhinā matam || 25 ||
[Analyze grammar]

dhvajo vai parameśasya cihnaṃ tu sārvadaivatam |
yad dṛṣṭvā duṣṭasattvānāṃ bhavecchāsanavartitā || 26 ||
[Analyze grammar]

satāṃ bhaved bhaktivṛttirāsurāṇāṃ bhayantathā |
dhvajahīnaṃ mandiraṃ na kartavyaṃ tu kvacid bhuvi || 27 ||
[Analyze grammar]

tantuvarṣasahasrāṇi svarge dātā mahīyate |
dhvajadhūnanaśastreṇa dātuḥ pāpaṃ vinaśyati || 28 ||
[Analyze grammar]

yatra grāme nagare ca rāṣṭre rājye dhvajo'sti ca |
nā'kālamṛtyustatrā'sti nā'lakṣmīḥ pāpakṛtsvapi || 29 ||
[Analyze grammar]

nopasargabhayaṃ tatra na rogā na hyupadravāḥ |
viparītāni no tatra subhikṣaṃ sasyasampadaḥ || 30 ||
[Analyze grammar]

svakālavarṣī parjanyaḥ payasvinyaḥ payobhṛtaḥ |
dhvajavandanakartāraḥ puṇyavanto bhavanti ca || 31 ||
[Analyze grammar]

dhvajasya darśanaṃ sarvamaṃgalaṃ kalaśasya ca |
śikharasyāpi ca tathā maṃgalaṃ puṇyadāyakam || 32 ||
[Analyze grammar]

pāpināṃ pāpaśāntiśca dhvajādidarśanād bhavet |
prāsādapratimāvedīkuṇḍadhvajaghaṭeṣu vai || 33 ||
[Analyze grammar]

yāvantaḥ santi aṇavastāvadvarṣasahasrakam |
svarge ca śāśvate svarge mokṣe modanta eva ca || 34 ||
[Analyze grammar]

yajamānādayaḥ sarve devasyānugrahāditi |
calamūrteḥ pratiṣṭhāṃ ca vacmi saṃkṣepato yathā || 35 ||
[Analyze grammar]

śucau deśe maṇḍapaṃ ca kṛtvā kuṇḍaṃ ca vedikām |
pratiṣṭhādivase mūrtiṃ cānīya maṇḍape tataḥ || 36 ||
[Analyze grammar]

nidhāya cāsane prāṇānāyamyollikhya vai dinam |
saṃkalpya ca pratiṣṭhārthaṃ gaṇeśaṃ pūjayettataḥ || 37 ||
[Analyze grammar]

puṇyāhavācanaṃ mātṛkārcanaṃ kārayettathā |
nāndīśrāddhaṃ vidhāyā'tha guruṃ vṛtvā ca ṛtvijaḥ || 38 ||
[Analyze grammar]

caturo vā pūjayecca maṇḍapasthāpanaṃ guruḥ |
agnisthāpanakaṃ vāstupūjanaṃ grahayajñakam || 3 ||
[Analyze grammar]

sarvatobhadrake brahmādikānāvāhayettataḥ |
pūjayet sthāpayed daivatya naivāraṃ caruṃ tadā || 40 ||
[Analyze grammar]

śrapayitvā''jyabhāgānte grahahomaṃ vidhāya ca |
pālāśādisamidbhiśca pratyekaṃ śatamaṣṭakam || 41 ||
[Analyze grammar]

pratidaivatamevāpi lokapālādimantrakaiḥ |
vyāhṛtibhirjuhuyādvā cā''jyahomaṃ tathā caret || 42 ||
[Analyze grammar]

sthāpitānāṃ tu devānāṃ samittilājyakāhutīḥ |
daśa daśa tathā sviṣṭakṛtaṃ hutvā'ṣṭakaṃ śatam || 43 ||
[Analyze grammar]

pradhānadevatāmantrairjuhuyācca namet prabhum |
svāgataṃ sarvadeveśa kurmaste'treti vai vadet || 44 ||
[Analyze grammar]

uttiṣṭhetisumantraiścotthāpya vedyāṃ nidhāya ca |
pañcagavyaiścāmṛtaiḥ paṃcabhiḥ saṃsnāpya mantrakaiḥ || 45 ||
[Analyze grammar]

ghṛtābhyaṃgodvartanādi kalaśaiḥ snapanādi ca |
kṛtvā'bhiṣicya taṃ pīṭhe hyupāveśya samantataḥ || 46 ||
[Analyze grammar]

jalakuṃbhānavasthāpya kṣiptvā gandhasumā'kṣatān |
prathame kuṃbhake saptamṛdo'nye pallavān śubhān || 47 ||
[Analyze grammar]

tṛtīye saptadhānyāni kuśāṃścātha caturthake |
śāntyudakaṃ pañcaratnaṃ pañcame tu phalāni ca || 48 ||
[Analyze grammar]

pravaṇodakaṃ puṣpāṇi kṣipet ṣaṣṭhe yavān tathā |
saptame tu kṣipet sampātodakaṃ cāṣṭame tu vai || 49 ||
[Analyze grammar]

sarvauṣadhīḥ sunikṣipya āpohiṣṭhetimantrakaiḥ |
hiraṇyavarṇāmantraiśca pavamānena cāpi ca || 50 ||
[Analyze grammar]

saṃsnāpya vāsasī copavītaṃ datvā prapūjayet |
gandhapuṣpairdhūpadīpairnīrājya piṣṭadīpakaiḥ || 51 ||
[Analyze grammar]

svarṇapātre tu madhvājyaṃ dhṛtvā svarṇaśalākayā |
mantrānuccāryā'tha netre likhed dakṣiṇasavyake || 52 ||
[Analyze grammar]

oṃ citraṃ devānāmudagādanīkaṃ |
cakṣurmitrasya varuṇasyā'gneḥ |
oṃ tejo'si śukramasyamṛtamasi dhāmanāmāsi |
priyaṃ devānāmanādhṛṣṭaṃ devayajanamasi || 53 ||
[Analyze grammar]

añjanti tvāmadhvaramitimantroga mūrtimañjayet |
punarmadhughṛtenāpi śarkarayā'pi cāñjayet || 54 ||
[Analyze grammar]

devasya tvā savituścamantreṇāñjanamañjayet |
bhakṣyabhojyādarśakāṃśca darśayet na vilokayet || 55 ||
[Analyze grammar]

dakṣiṇāṃ ca pradāyaiva dvijādibhyaḥ stuvīta ca |
vaṃśapātre pañcavarṇānvitānnaṃ nyasya vahninā || 56 ||
[Analyze grammar]

devaṃ nīrājayedannaṃ rudrāya tu catuṣpathe |
dadyād oṃ namo rudrāya svāhā karmā'stu vai śivam || 57 ||
[Analyze grammar]

bhūtebhyaśca namo'śvatthaparṇe samarpya vai balim |
ācamya maṇḍaladevān prapūjya madhyamaṇḍale || 58 ||
[Analyze grammar]

pratiṣṭhito bhavetyuktvā devaṃ niveśya pūjayet |
devānāṃ nāmabhiḥ kuṇḍe tilājyairjuhuyād daśa || 59 ||
[Analyze grammar]

puṣpāñjaliṃ pradāyaiva natvā maṇḍalakottarāt |
svastike mañcake śayyāṃ kṛtvottiṣṭhetimantrakaiḥ || 60 ||
[Analyze grammar]

upaviśya tu śayyāyāṃ sahasrasūktamāgṛṇan |
nyāsān kuryāt namo brahmarandhre tu puruṣātmane || 61 ||
[Analyze grammar]

prāṇātmane namo mukhe kaṇṭhe prakṛtirūpiṇe |
buddhitattvāya hṛdaye'haṃkārāyodare namaḥ || 62 ||
[Analyze grammar]

manastattvāya guptādau cittāya pādayornamaḥ |
rasatattvāya bastau ca gandhatattvāya vai nasi || 63 ||
[Analyze grammar]

śabdatattvāya vai karṇe sparśatattvāya varṣmaṇi |
rūpatattvāya netre ca rasatattvāya rāsane || 64 ||
[Analyze grammar]

vāktattvāya namo vāci pāṇitattvāya hastayoḥ |
pādatattvāya caraṇe pāyutattvāya pāyuke || 65 ||
[Analyze grammar]

upasthāya namaścopasthake pṛthvyai tu pādayoḥ |
aptattvāya namo bastau tejastattvāya vai hṛdi || 66 ||
[Analyze grammar]

vāyutattvāya vai ghrāṇe vyomatattvāya cāmbare |
guṇatattvāya vai mūrtau karaṇebhyo namonamaḥ || 67 ||
[Analyze grammar]

pauruṣeṇa ca sūktena kṛtvā nyāsāṃstato vadet |
sukhaśāyī bhavetyeva śayyāyāṃ svāpayet prabhum || 68 ||
[Analyze grammar]

saṃpūjyā'dhivāsayecca devopahāramarpayet |
brahmaṇe tatra sarvānnaṃ ghṛtānnaṃ vajriṇe jalam || 69 ||
[Analyze grammar]

ājyānnamagnaye māṣānnaṃ ca yamāya cārpayet |
nirṛtaye kṛṣṇavrīhyannaṃ saghṛtaṃ samarpayet || 70 ||
[Analyze grammar]

varuṇāya navanītaudanaṃ vāyave yavaudanam |
praiyaṃgavaṃ kuberāya īśānāya tu pāyasam || 71 ||
[Analyze grammar]

sarvebhyaḥ pāyasaṃ dadyāt naivāraṃ carumityapi |
sthāpayitvā maṇḍalasya devatābhyo'rpayed balim || 72 ||
[Analyze grammar]

rātriṃ nayettataḥ prātaścotthāya mūlamantrakaiḥ |
śrapayitvā caruṃ ghṛtenābhighāryoṣṭayukśatam || 73 ||
[Analyze grammar]

mūlamantreṇa vai hutvā devanāmabhirityapi |
svāhā'gnaye ca somāya dhanvantarisvarūpiṇe || 74 ||
[Analyze grammar]

kuhvai svāhā'numatyai ca prajānāṃ pataye svāhā |
parameṣṭhisvarūpāya brahmaṇe svāhā'gnaye || 7 ||
[Analyze grammar]

somāya agnaye svāhā svāhā annāya agnaye |
agnaye'nnapataye svāhā prajāpataye ca svāhā || 76 ||
[Analyze grammar]

viśvadevatābhyaḥ svāhā sarvabhūtebhyaśca svāhā |
bhūrbhuvaḥ svaścāgnaye sviṣṭakṛte svāhā namama || 77 ||
[Analyze grammar]

sūryodaye gururvedyāṃ devaṃ cābhimukhaṃ tadā |
vidhāya ratnapuṣpādimūlaphalauṣadhīstathā || 78 ||
[Analyze grammar]

darśayitvā tāmrapātre śāntijalaṃ pragṛhya ca |
pradhānadevamantreṇa daśavāraṃ pramantrayet || 79 ||
[Analyze grammar]

abhiṣicya devamūrdhni oṃ uttiṣṭhetyutthāpayet |
viśvataścakṣurityādi japennamet punaḥ punaḥ || 80 ||
[Analyze grammar]

brahmaviṣṇumaheśebhyo dikpālebhyo namonamaḥ |
vasubhyaśca namo rudrādityebhyaśca namonamaḥ || 81 ||
[Analyze grammar]

aśvibhyāṃ ca marudbhyaśca kuberāya namonamaḥ |
mahānadībhyo'gnīṣomābhyāṃ dyāvāpṛthvībhyāṃ namaḥ || 82 ||
[Analyze grammar]

indrāgnibhyāṃ dhanvantaraye sarveśāya ca namaḥ |
brahmaṇe viśvadevebhyo namaśca parabrahmaṇe || 82 ||
[Analyze grammar]

japtvaivaṃ yajamānaṃ cābhiṣicya devatāṃ smaret |
pratiṣṭhitāya devāya dattvā puṣpāñjaliṃ tataḥ || 84 ||
[Analyze grammar]

puruṣasūktagāyatryā vyāhṛtibhiśca mantrakaiḥ |
devaṃ tu pratimāyāṃ vai pratiṣṭhāpya tataḥ param || 851 ||
[Analyze grammar]

prāṇapratiṣṭhāṃ kuryācca tadyathā rādhike śṛṇu |
asya prāṇapratiṣṭhākhyamantrasya ṛṣayastrayaḥ || 86 ||
[Analyze grammar]

devā vedāstrayaśchandāṃsa kriyātmavapustathā |
prāṇākhyā devatā āṃ bījaṃ krauṃ śaktiniyojanam || 87 ||
[Analyze grammar]

prāṇapratiṣṭhāyāṃ tathāhi ṛṣibhyo mastake namaḥ |
chandobhyaścānane devatāyai tu hṛdaye namaḥ || 88 ||
[Analyze grammar]

āṃ bījāya namo guhye krauṃ śaktyai pādayornamaḥ |
oṃ kaṃkhaṃgaṃghaṃṅaṃ āṃ pañcabhyo bhūtebhya āṃ hṛde namaḥ || 89 ||
[Analyze grammar]

oṃ caṃchaṃjaṃjhaṃñaṃ īṃ tanmātrebhyo namo īṃ ca ke svāhā |
oṃ ṭaṃṭhaṃḍaṃḍhaṃṇaṃ oṃ jñānakṛdbhyo namo oṃ śikhāyai vauṣaṭ || 90 ||
[Analyze grammar]

o taṃthaṃdaṃdhaṃnaṃ eṃ karmakṛdbhyo namo eṃ kavacāya hum |
oṃ paṃphaṃbaṃbhaṃmaṃ auṃ karmabhyo namo auṃ netratrayāya vauṣaṭ || 91 ||
[Analyze grammar]

oṃ yaṃraṃlaṃvaṃśaṃṣaṃsaṃhaṃlaṃkṣaṃ oṃ āntarebhyo |
namo aḥ astrāya phaṭ |
evamātmani deve ca nyāsān kṛtvā |
spṛṣṭvā devaṃ tato japet || 92 ||
[Analyze grammar]

oṃ āṃ hrīṃ krauṃ yaṃraṃlaṃvaṃśaṃṣaṃsaṃhaṃsaḥ |
devasya prāṇā iha prāṇāḥ |
oṃ āṃ hrīṃ krauṃ yaṃraṃlaṃvaṃśaṃṣaṃhaṃsaḥ |
devasya jīva iha sthitaḥ || 93 ||
[Analyze grammar]

oṃ āṃ hrīṃ krauṃ yaṃraṃlaṃvaṃśaṃṣaṃsaṃhaṃsaḥ |
devasya sarvendriyāṇi |
oṃ āṃ hrīṃ krauṃ yaṃraṃlaṃvaṃśaṃṣaṃsaṃhaṃsaḥ devasyāntaḥ |
karaṇāni prāṇā iha sthitāḥ || 94 ||
[Analyze grammar]

ihāgatya svastaye ca ciraṃ tiṣṭhatu vai svāhā |
hṛdyaṃguṣṭhena vai spṛṣṭvā pratimāyā japed yathā || 96 ||
[Analyze grammar]

asyai prāṇāḥ pratiṣṭhantu asyai prāṇāścarantu ca |
asyai devatvamarcāyai māmaheti ca kaścana || 96 ||
[Analyze grammar]

sanniruddhya praṇavena dhyātvā sajīvameva ca |
oṃ dhruvā dyauḥ ṛcaṃ japtvā gāyatrīṃ karṇake manum || 97 ||
[Analyze grammar]

pādanābhiśirāṃsyeva spṛṣṭvā pauruṣasūktakaiḥ |
svāgataṃ parameśā'tra kurmaściraṃ sthiro bhava || 98 ||
[Analyze grammar]

yāvaccandrāvanisūryāstiṣṭhantyapratighātinaḥ |
tāvat tvayā'tra deveśa stheyaṃ bhaktānukampayā || 99 ||
[Analyze grammar]

pauruṣeṇa tu sūktena ṣoḍaśopasuvastubhiḥ |
ārcya kaṃkaṇaṃ visṛjya mūrtau bhūṣāyudhāni ca || 100 ||
[Analyze grammar]

vāhanaṃ parivāraṃ ca dhyātvā mudrāṃ pradarśya ca |
saṃpūjya mūlamantreṇa japitvāṣṭottaraṃ śatam || 101 ||
[Analyze grammar]

stutvā natvā''camya sviṣṭakṛtpūrṇāhutikāntakam |
karmasamāpya godānaṃ dakṣiṇāṃ sampradāya ca || 102 ||
[Analyze grammar]

ārārtrikotsavaṃ kṛtvā naivedyānte ca bhojanam |
kārayitvā janān kṛtvā svayaṃ pariharet kriyām || 103 ||
[Analyze grammar]

evaṃ calapratiṣṭhāṃ vai kārayed calamādhave |
ityevaṃ bhagavānāha devāyatanakāya vai || 104 ||
[Analyze grammar]

jīrṇaraṃgādinoddhāre vidhiḥ saṃkṣepato mataḥ |
dakṣiṇasyāṃ tu veśānyāṃ paścimadvārakaṃ śubham || 105 ||
[Analyze grammar]

ekatoraṇakaṃ kṛtvā maṇḍapaṃ madhyake tataḥ |
vartulāṃ vā caturasrau vedīṃ kṛtvā tu paścime || 106 ||
[Analyze grammar]

vāstu pīṭhaṃ cottare tu vālukāsthaṇḍilaṃ tathā |
deśakālau prasaṃkīrtya jīrṇadoṣaviśuddhaye || 107 ||
[Analyze grammar]

uddhāranimittakarma karomīti vicintayet |
gaṇeśasyārcanaṃ svastivācanaṃ mātṛkārcanam || 108 ||
[Analyze grammar]

nāndīśrāddhaṃ guruṃ vṛtvā'rcayitvā tāṃstataḥ param |
maṇḍapasya pratiṣṭhāṃ ca vāstupūjāṃ tathā tataḥ || 109 ||
[Analyze grammar]

sarvatobhadrake devān nyasya pīṭhe tadāsanam |
sampūjyaihi devadeva vyāpakeśvara te namaḥ || 110 ||
[Analyze grammar]

hṛdayāya namaḥ svāhā śirase śikhāyai vaṣaṭ |
kavacāya huṃ astrāya phaṭ vyāpakaśārṅgiṇe || 111 ||
[Analyze grammar]

mūlamantreṇā'rcayecca japedaṣṭottaraṃ śatam |
agniṃ saṃsthāpyājyabhāgāntakaṃ hutvā'rpayed balim || 112 ||
[Analyze grammar]

jīrṇaṃ devaṃ praṇavena sampūjya prārthayettataḥ |
jīrṇa bhagna devadeva jīrṇatvak jīrṇamūrtika || 113 ||
[Analyze grammar]

jīrṇāṃgaṃ proddharāmyatra kṣamāṃ kuru kṛpāṃ kuru |
yāyāstvaṃ sammataṃ sthānaṃ pārśvemūrtau ca vā'kṣare || 114 ||
[Analyze grammar]

jīrṇoddhārottaraṃ punaścāgamāya prayāhi vai |
ārārtrikaṃ bhojanaṃ ca pūjanaṃ jalapānakam || 115 ||
[Analyze grammar]

sarvaṃ nītvā pravāhyanyatra sthale cānukampayā |
sveṣṭasthānaṃ yāhi viṣṇo sarvadevānvito'thavā || 116 ||
[Analyze grammar]

ityuktvā cārpayet vidhāyāñjaliṃ kusumākṣataiḥ |
punaḥ prāṇapratiṣṭhādi kṛtvā saṃpūjayettataḥ || 117 ||
[Analyze grammar]

bhojayed brāhmaṇādīṃśca jīrṇasaṃskārakarmasu |
bhuktiṃ muktimavāpnoti devālayābhivṛddhikṛt || 118 ||
[Analyze grammar]

ityevaṃ rādhike'nādikṛṣṇanārāyaṇo hariḥ |
devāyatanakāyāha mayoditaṃ ca te tathā || 119 ||
[Analyze grammar]

etasya śravaṇātpāṭhātprāsādanirmiteḥ phalam |
uddhārasya kratoścāpi pratiṣṭhāyāḥ phalaṃ labhet || 120 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kalaśārohaṇaṃ mānastaṃbhadhvajāropaṇaṃ calamūrtipratiṣṭhāvidhiḥ jīrṇoddhāraścetyādinirūpaṇanāmā ṣaṣṭyadhikaśatatamo'dhyāyaḥ || 2160 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 160

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: