Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 158 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śrūyatāṃ ca tato rādhe pūrṇāhutiṃ mahāhutīn |
yānāha śrīharistatra karma cātra vadāmi te || 1 ||
[Analyze grammar]

syonāpṛthvīti pṛthivyai aghorebhyaśca śaṃbhave |
indrāyendro mahendrāyāgnaye'gniṃ dūtamityapi || 2 ||
[Analyze grammar]

paśūnāṃ paśupatayegnaye agna āyāhi ca |
asihī yajamānāya tamindraṃ rudramūrtaye || 3 ||
[Analyze grammar]

yāmāyeti yamāyaiva udutyaṃ sūryamūrtaye |
āvo rudrāya cāsunvantaṃ nirṛtaye'rpayet || 4 ||
[Analyze grammar]

āpohi jaladevāya vibhūṣaṃ tu bhavāya ca |
imaṃ me varuṇāyeti vātaā vāyumūrtaye || 5 ||
[Analyze grammar]

īśānāya tamīśānaṃ ānonīti ca vāyave |
vayaṃ somāya sūryāya indraṃ mahādevāya tu || 6 ||
[Analyze grammar]

ādipratneti haraye bhīmāya tu mṛgonabhī |
īśānāya abhityaṃ tu juhuyānmantrasādhitam || 7 ||
[Analyze grammar]

ekakuṇḍe mahācāryo juhuyāt sarvanāmataḥ |
aṣṭasāhasrakaṃ yadvā cāṣṭaśataṃ havān caret || 8 ||
[Analyze grammar]

pūrṇāhutiṃ tato hutvā devakarṇe tu dakṣake |
nivedyayoḥ sparśaṃ ghṛtāhutyaṣṭakottaram || 9 ||
[Analyze grammar]

kuryācca mūlamantreṇa śatādisaṃkhyayā havam |
yāmakuṇḍe dadhi hutvā devanābhiṃ spṛśettataḥ || 10 ||
[Analyze grammar]

vāruṇe kuṇḍake kṣīraṃ hutvā hṛdi hareḥ spṛśet |
saumyakuṇḍe madhu hutvā mūrdhānaṃ tu spṛśeddhareḥ || 11 ||
[Analyze grammar]

vāruṇe kuṇḍake miśraṃ ghṛtādyeva catuṣṭayam |
hutvā pūrṇāhutiṃ hutvā sarvāṃgāni spṛśeddhareḥ || 12 ||
[Analyze grammar]

mūrtau kṛtvā nyāsavidhiṃ kūrmaśilāṃ prapūjya ca |
brahmaśilāṃ piṇḍikāṃ ca vāhanāni ca pārṣadān || 13 ||
[Analyze grammar]

paricārakadevāṃśca parivārān prapūjayet |
vāme'dhivāsayettāṃśca viṣṇorvai caṇḍaprabhatīn || 14 ||
[Analyze grammar]

madhughṛtaiḥ samabhyujya jalaiḥ prakṣālya pūjayet |
vastreṇācchādya ca mūrtermantranyāsāṃstataścaret || 15 ||
[Analyze grammar]

viṣṇuḥ sthāpyo bhavedyatra pratimāpiṇḍikāvidhau |
oṃ ghaṃ ṅaṃ paṃ bhaṃ phaṃ lakṣmyai namo hṛdi ca mastake || 16 ||
[Analyze grammar]

śikhāyāṃ kavace netre huṃphaṭ svāheti vai namama |
nyasyaivaṃ piṇḍikāyāṃ tu pañcāṃgāni ca tatra ca || 17 ||
[Analyze grammar]

vinyasenmūrtimān mantrairmūrtau vai mūrtimān yajet |
oṃ hrīṃ śrīṃ hrāṃ kṣaḥ namaḥ śrīparabrahmaṇe'khiladhṛge || 18 ||
[Analyze grammar]

oṃ hrāṃ śrīṃ hrīṃ divyatejodhartryai subhagāyai namaḥ |
ityadhivāsanaṃ kṛtvā prāsādasyā'dhivāsanam || 19 ||
[Analyze grammar]

nūtanasya samīpe caikāśītipadamaṇḍalam |
kṛtvā'kṣataiḥ padeṣveva saptadhānyajapuñjakān || 20 ||
[Analyze grammar]

kṛtvā jalāḍhyakalaśānekāśītiṃ śubhānnavān |
āhṛtya tatra ca navanavakeṣu tu madhyamam || 21 ||
[Analyze grammar]

jñātvā koṣṭhaṃ teṣu kuṃbhān madhyapūrvakramādinā |
nyasya madhye tu kalaśe dvādaśapallavāni vai || 22 ||
[Analyze grammar]

śamyudumbarakāśvatthapalāśā'śokacampakāḥ |
kadambaplakṣanyagrodhā''mrakabilvārjunā drumāḥ || 23 ||
[Analyze grammar]

teṣāṃ patrāṇi grāhyāṇi namaḥ somāya nikṣipet |
tataḥ pūrvaghaṭe padmakarocanādūrvāṃkurān || 24 ||
[Analyze grammar]

darbhapiñjūladhavalapītasarṣapakāṃstathā |
raktacandanajātīpuṣpanandāvartamādaśa || 25 ||
[Analyze grammar]

tata āgneyakalaśe saptakaṃ nikṣiped yathā |
yavavrīhitilasvarṇaraupyanadītaṭamṛdaḥ || 26 ||
[Analyze grammar]

bhūmyaspṛṣṭaṃ gomayaṃ ca nama uktvā vinikṣipet |
tato yāmyaghaṭe'ṣṭau ca nikṣipet tad yathāyatham || 27 ||
[Analyze grammar]

sahadevīṃ viṣṇukrāntāṃ bhṛṃgarājaṃ mahauṣadhim |
śamīṃ śatāvarīṃ guḍūcīṃ śyāmākaṃ vinikṣipet || 28 ||
[Analyze grammar]

tato nairṛtyakalaśe kadalīṃ pūgikāphalam |
nārikelaṃ ca bilvaṃ ca nārigaṃ mātuliṃgakam || 29 ||
[Analyze grammar]

badaraṃ cāmalakaṃ ca nama uktvā vinikṣipet |
vāruṇe tu ghaṭe pañcagavyaṃ mantritamādadet || 30 ||
[Analyze grammar]

vāyavye kalaśe śamyudumbarāśvatthakodbhavam |
nyagrodhakapalāśotthaṃ kaṣāyapañcakaṃ nyaset || 31 ||
[Analyze grammar]

saumye ghaṭe śaṃkhapuṣpīṃ sahadevīṃ balāṃ tathā |
śatāvarīṃ kumārīṃ ca guḍūcīṃ ca vacāṃ tathā || 32 ||
[Analyze grammar]

vyāghrīṃ ca mūlarūpāstā aṣṭamūlāni saṃnyaset |
īśakuṃbhe valmīkaprabhṛtisaptamṛdo nyaset || 33 ||
[Analyze grammar]

hiraṇyavarṇāṃ hariṇīṃ suvarṇarajatasrajām |
candrāṃ hiraṇmayīṃ lakṣmīṃ jātavedo ma āvaha || 34 ||
[Analyze grammar]

iti mantreṇa ca madhyakuṃbhakānabhimantrayet |
śeṣān gandhodakaiḥ pūrayitvā'bhimantrya vai tataḥ || 35 ||
[Analyze grammar]

mūlamantreṇa sūtraiścābhiveṣṭyāntarbahirhyadhaḥ |
ūrdhvaṃ ca śikharaṃ prāsādaṃ prokṣya pañcagavyakaiḥ || 36 ||
[Analyze grammar]

mūrdhānaṃ divamantreṇa valmīkamṛtsnayā tataḥ |
limpayedvai tataḥ samudrādūrmīti ca mantrataḥ || 37 ||
[Analyze grammar]

īśānamṛttikākuṃbhakena saṃsnapayettata |
yajñāyajñetimantreṇa kaṣāyakuṃbhakena ca || 38 ||
[Analyze grammar]

vāyavyena snapayecca payaḥpṛthivyetimantrataḥ |
vāruṇena pañcagavyakuṃbhena snapayettataḥ || 39 ||
[Analyze grammar]

yāḥ phalinīti nairṛtaphalakuṃbhena vai tataḥ |
haṃsaḥ śucīti saumyasthamūlāṣṭakuṃbhakena ca || 40 ||
[Analyze grammar]

viṣṇorarāṭamasīti pūrveṇa kuṃbhakena ca |
somaḥ rājeti mantreṇāgneyasthakuṃbhakena ca || 41 ||
[Analyze grammar]

viśvataścetimantreṇa yāmyasthakuṃbhakena ca |
namo'stu sarpamantreṇa madhyasthakuṃbhakena ca || 42 ||
[Analyze grammar]

aṣṭābhiḥ pūrvakramataḥ śikharaṃ snāpayettataḥ |
oṃ idamāpaḥ pravahatāvadyañca malaṃ ca yat || 43 ||
[Analyze grammar]

yaccābhidudrohānnṛtaṃ yacca śepe abhīruṇam |
āpo mā tasmādenasaḥ pavamānaśca muñcatu || 44 ||
[Analyze grammar]

oṃ daivyāya karmaṇe śundhadhvandevayajyāyai yaddravo |
śuddhāḥ parājagghnuridaṃ vastacchundhāmi |
iti saṃprokṣya sūtreṇāveṣṭya snāpayitvā devarūpaṃ |
prāsādaṃ cintayitvā'dhivāsayet || 45 ||
[Analyze grammar]

oṃ hrīṃ sarvadevamayācintya sarvaratnojjvalākṛte |
yāvaccandraśca sūryaśca tāvadatra sthiro bhava || 46 ||
[Analyze grammar]

atha śṛṃgakalaśaṃ ca patākāḥ sthāpayettathā |
piṇḍikāvāhadevānāṃ homaṃ kṛtvā tilādibhiḥ || 47 ||
[Analyze grammar]

caturdhenūrdakṣadvāre sampūjyodaṅmukhīstataḥ |
oṃ nārāyaṇāya vidmahe vāsudevāya dhīmahi || 48 ||
[Analyze grammar]

tanno viṣṇuḥ pracodayāditi dugdhvā ca pāyasam |
śrapayitvā caruṃ nivedya ca nārāyaṇāya tu || 49 ||
[Analyze grammar]

daśaviprān bhojayitvā prīyatāṃ viṣṇuruccaret |
dhenūrdadyānmahācāryāyartvigbhyaḥ svarṇajormikāḥ || 50 ||
[Analyze grammar]

datvā ca dakṣiṇā rātrau mahotsavaṃ prakārayet |
saptapañcatryekarātraṃ balyantaṃ vādhivāsanam || 51 ||
[Analyze grammar]

tato gururbahirgatvā dhyāyet prāsādadevatām |
pādau pādaśilā proktā jaṃghā pādordhvamucyate || 52 ||
[Analyze grammar]

garbhaścaivodaraṃ jñeyaṃ kaṭiśca kaṭimekhalā |
staṃbhāśca bāhavo bodhyā ghaṇṭā jihvā prakīrtitā || 53 ||
[Analyze grammar]

dīpaḥ prāṇo'sya vijñeyo hyapāno jalanirgamaḥ |
brahmasthānaṃ nābhirasya hṛtpadmaṃ piṇḍikā matā || 54 ||
[Analyze grammar]

pratimā puruṣaḥ so'yaṃ pādastvahaṃkarastathā |
jyotiścakṣustadūrdhvaṃ ca prakṛtistasya kīrtitā || 55 ||
[Analyze grammar]

pratimā''tmā nalakuṃbhādadhodvāraṃ tu śiśnakam |
śukanāsā nāsikā'sya gavākṣaḥ karṇa ucyate || 56 ||
[Analyze grammar]

kapotapāliḥ skandho'sya grīvā cāmalasārakaḥ |
kalaśastu śiro jñeyaṃ majjākṣiptarasaṃ hitam || 57 ||
[Analyze grammar]

medaṃ tu vasudhāṃ vidyāt pralepo māṃsam ucyate |
asthīni ca śilāstasya snāyuḥ kīlādayaḥ smṛtāḥ || 818 ||
[Analyze grammar]

cakṣuṣī śikharāstasya dhvajāḥ keśāḥ prakīrtitāḥ |
evaṃ narasvarūpaṃ saṃdhyāyetprāsādakaṃ makhī || 59 ||
[Analyze grammar]

pūjayed gandhapuṣpādyaiḥ sūtreṇa veṣṭayettathā |
vastraṃ ca kalpayet sūtraṃ namaskāraṃ carettataḥ || 60 ||
[Analyze grammar]

ityadhivāsanaṃ kṛtvā prātaḥ snātvā ca maṇḍape |
ācāryastu samāgatya mūrtipān dvārapān surān || 61 ||
[Analyze grammar]

vāstudevān samabhyarcya kuṇḍe hutvā'ṣṭakaṃ śatam |
vāstoṣpatetimantreṇa pūrṇāhutiṃ tu mūlataḥ || 62 ||
[Analyze grammar]

dikpālebhyo baliṃ datvā devaṃ ca praṇamettataḥ |
maṇḍapottarakalaśairyajamānaṃ tu secayet || 63 ||
[Analyze grammar]

guruṃ viprān sthapatyādīn toṣayed dakṣiṇādibhiḥ |
prāsādotsargakaṃ kuryād deśakālau bhidhāya ca || 64 ||
[Analyze grammar]

imaṃ prāsādakaṃ devālayaṃ devasya prītaye |
utsṛjāmīti saṃprocya kṣiptvā kuśā'byavān tataḥ || 65 ||
[Analyze grammar]

natvā devaṃ brāhmaṇādīn sādhūn sādhvīḥ prabhojayet |
acalāyāḥ pratimāyāḥ karmārthaṃ mūrtipaiḥ saha || 66 ||
[Analyze grammar]

samadhivāsitāṃ devādhārāṃ kūrmaśilā tathā |
brahmaśilāṃ piṇḍikāṃ saṃgṛhyā''cāryaḥ pradakṣiṇam || 67 ||
[Analyze grammar]

prāsādaṃ tu samānīya trātāramindrakaṃ gṛṇan |
astrāya phaṭ pramantreṇa vighnānāṃ nāśanāya vai || 68 ||
[Analyze grammar]

puṣpodakānāṃ dhārābhirabhyukṣya bhavanaṃ śubham |
oṃ ca mahāṃ indreṇeti darbheṇollikhya vai tataḥ || 69 ||
[Analyze grammar]

prokṣyā'stravāriṇā samyak prāsādadvāramadhyataḥ |
yavārdhena ca vaiśānīmuttarāṃ cā''pya vā diśam || 70 ||
[Analyze grammar]

snānādisaṃskṛtāṃ kūrmaśilāṃ tu pañcaratnake |
praṇavena nidhāyaiva śubhre sauvarṇakacchapam || 71 ||
[Analyze grammar]

dvārābhimukhamānyasya nyasya ratnāni tatra ca |
ṣaṭtriṃśatpañcacatvāriṃśadgarttasahitāṃ ca vā || 72 ||
[Analyze grammar]

brahmaśilāmadhivāsitāṃ nidadhyāt samarcayet |
oṃ namo vyāpini sthire'cale dhruve ca śaṃ kuru || 73 ||
[Analyze grammar]

oṃ śrīṃ laṃ svāhetimantreṇābhyarcayed yatheṣṭakam |
tvamevāsanaśaktiśca tiṣṭhātra sarvadā śile || 74 ||
[Analyze grammar]

varṇādhvane namaḥ padādhvane mantrādhvane namaḥ |
bhuvanādhvane namastattvādhvane sakalādhvane || 75 ||
[Analyze grammar]

dhyātvā''rūḍhaṃ samadhvānaṃ puṇyāhaṃ vācayet tataḥ |
aṣṭottaraśataṃ hutvā brahmaśilāpragartake || 76 ||
[Analyze grammar]

prādakṣiṇyena sahemnā hastena ratnanyāsakān |
kuryāt śvabhrarahite tu śilābhāge saśvabhrikām || 77 ||
[Analyze grammar]

piṇḍikāṃ prākpaścamukhe saudhe saumyapraṇālikām |
dakṣottare pūrvapraṇālīṃ gṛṇan dhruvasūktakam || 78 ||
[Analyze grammar]

devapatnīmantrakeṇa piṇḍikāmabhimantrayet |
śrīśca te ca paṭhet sūktaṃ ramāṃ saṃsthāpayet tataḥ || 79 ||
[Analyze grammar]

tattvanyāsān prakuryācca ātmatattvāya vai namaḥ |
ātmatattvakriyāśaktyai cādhipatyai namo namaḥ || 80 ||
[Analyze grammar]

vidyātattvāya ca namo jñānaśaktyai namo namaḥ |
śivatattvāya ca nama icchāśaktyai namo namaḥ || 81 ||
[Analyze grammar]

pratitattve mūrtimūrtipalokapālakān nyaset |
namaścādhāraśaktyai cānantāsanaṃ savahnikam || 82 ||
[Analyze grammar]

vidhāyā'bhyarcya oṃ namaḥ prārthayettāṃ suśaktikām |
sarvalokādhikaraṇe tvāmatra sthāpayāmi ca || 83 ||
[Analyze grammar]

yāvadvasundharā tāvanmandire'tra sthirā bhava |
itiprārthya ca tadbāhye praṇavaṣoḍaśasvarān || 84 ||
[Analyze grammar]

kṛtvā'bhito vyaṃjanāni nyasya śvabhrāntare tataḥ |
ratnādīn sthāpayet bāhyaparidhau ca yavān vrīhīn || 85 ||
[Analyze grammar]

niṣpāvān tilāmāṣāṃśca priyaṅguṃ ca nīvārakān |
śālisiddhārthakāṃścāpi vajramauktikaśaṃkhakān || 86 ||
[Analyze grammar]

vaiḍūryasphaṭikapuṣparāgendranīlapadmakān |
candrakāntaṃ manaḥśilāṃ haritālāṃ janaśyamām || 87 ||
[Analyze grammar]

janakāṃ sīsakāṃ saurāṣṭrīṃ rocanāṃ ca gairikām |
pāradaṃ kanakaṃ rūpyaṃ tāmramāyasakaṃ trapum || 88 ||
[Analyze grammar]

sīsaṃ kāṃsyaṃ cārakūṭaṃ tīkṣṇalauhāni vāpyatha |
śvetaṃ raktaṃ candanaṃ cā'gurumarjunakaṃ tathā || 89 ||
[Analyze grammar]

uśīraṃ vaiṣṇavīṃ sahadevīṃ ca lakṣmaṇāṃ nyaset |
bījābhāve yavān ratnā'bhāve vajraṃ samarpayet || 90 ||
[Analyze grammar]

dhātvabhāve haritālaṃ tāmrābhāve suvarṇakam |
oṣadhyabhāve sahadevīṃ dadhāllaṃbhanaṃ tataḥ || 91 ||
[Analyze grammar]

pūrve trātāramindreti āgneyyāmagnimityapi |
yamāya tvāmiti yāmyāṃ asunvanteti nirṛtau || 92 ||
[Analyze grammar]

vāruṇyāṃ pañcanadyeti vāyavyāṃ vāyo yetati |
uttare oṃ vayaṃ ceti īśānyāṃ tamīśāneti || 93 ||
[Analyze grammar]

ratnanyāsān vidhāyaivaṃ pṛthvīsumerukacchapān |
vāhanaṃ ceti sauvarṇān dvārābhimukhakān tathā || 94 ||
[Analyze grammar]

madhyaśvabhre pāradaṃ ca nidhāya guggulaiḥ rasaiḥ |
ratnādikaṃ sthirīkṛtya śvabhraṃ pralipya pāyasaiḥ || 95 ||
[Analyze grammar]

madhunā copalipyā'pi vastreṇācchādya huṃ iti |
kavacenā'vaguṇṭhyaivā'strāyaphaṭsaṃvadettataḥ || 96 ||
[Analyze grammar]

manojūtirjuṣatāṃ ca prāsādamabhiṣicya ca |
indrādibhyo baliṃ datvā prāsādāśca bahistataḥ || 97 ||
[Analyze grammar]

prādakṣiṇyena ca bhuvaṃ prokṣya vai pañcagavyakaiḥ |
saṃmṛjya darbhapiñjūlyairaṣṭadikṣu tataścaret || 98 ||
[Analyze grammar]

vālukāsthaṇḍilānyaṣṭa caturasrāṇi vai tataḥ |
trivitastipramāṇāni teṣāmīśānaprabhṛtau || 99 ||
[Analyze grammar]

kalaśān vāripūrṇān satpuṣpapallavasatphalān |
sūtraveṣṭitakān nyasya sthaṇḍile bhūmisaṃskṛtim || 100 ||
[Analyze grammar]

sampādyā'gniṃ praṇīyā'pi palāśasamidhā tataḥ |
aṣṭottaraśataṃ hutvā gāyatryā''jyena vai tataḥ || 101 ||
[Analyze grammar]

aṣṭakalaśatoyaiśca mūlamantrābhimantritaiḥ |
devamūrdhnyabhisiñcecca huṃphaṭ digbandhanaṃ caret || 102 ||
[Analyze grammar]

prārthayettaṃ prabudhyasva devadeva jagatpate |
prabuddhasya dharānantavāsudeva namo'stu te || 103 ||
[Analyze grammar]

śaṃkhasthān taṇḍulatilakuśakṣīrajalādikān |
rādhe datvā'rghyakaṃ devaṃ mantreṇotthāpayediti || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pūrṇāhutirnyāsā adhivāsanaṃ kuṃbhajalāni śikharasnānaṃ caruśrapaṇaṃ prāsādapuruṣākāratādhyānaṃ pūjanaṃ kūrmaśilā brahmaśilā piṇḍikā ratnāni devārghyaṃ cetyādinirūṇanāmā'ṣṭapañcāśadadhikaśatatamo'dhyāyaḥ || 158 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 158

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: