Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 157 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe tathā nyāsān yānāha bhagavān svayam |
devāyatāya mūrtau vai pravadāmi kriyā api || 1 ||
[Analyze grammar]

caitrāya ca namo mūrdhni vaiśākhāya mukhe tathā |
hṛdi jyeṣṭhāyā''ṣāḍhāśrāvaṇābhyāṃ stanayornamaḥ || 2 ||
[Analyze grammar]

bhādrapadāya udare kaṭyāmāśvinakāya ca |
ūrvoḥ kārtikamārgābhyāṃ pauṣamāghāya jaṃghayoḥ || 3 ||
[Analyze grammar]

phalgunāya pādayośca vatsarebhyo dakṣordhvake |
saṃvatparīḍāvatsarebhyo namaścaturṣu bāhuṣu || 4 ||
[Analyze grammar]

sandhiṣu parvatebhyaśca liṅge ṛtubhya ityapi |
asthiṣu cāhorātrebhyaḥ kṣaṇādibhyaśca romasu || 5 ||
[Analyze grammar]

mukhe kṛtāya tretāyai hṛdi nitambayostu ca |
dvāparāya kalaye pādayorbāhvormanubhya u || 6 ||
[Analyze grammar]

parāya ca parārdhāya jaṃghayośca namo namaḥ |
mahākalpāya dehe cā'yanābhyāṃ pādayornamaḥ || 7 ||
[Analyze grammar]

viṣuvate'ṅgulīṣveva kālāyaiva namo namaḥ |
mukhe viprāya bāhvoḥ kṣatrāyorvorvaiśyakāya ca || 8 ||
[Analyze grammar]

śūdrāya pādayoḥ saṃkarāya pādāgrayornamaḥ |
sandhiṣu lomajebhyaśca gobhyo namo mukhe tathā || 9 ||
[Analyze grammar]

ajāvikābhyo hastayośca sarvatra paśubhyo namaḥ |
namaḥ keśeṣu meghebhyo'bhrebhyo namo'sya romasu || 10 ||
[Analyze grammar]

namo nadībhyo gātreṣu namo'bdhibhyaśca kukṣike |
ṛgvedāya namo mūrdhni yajuṣe dakṣiṇe bhuje || 11 ||
[Analyze grammar]

vāmabhuje tu sāmāyopaniṣadbhyo namo hṛdi |
ākhyānebhyo jaṃghayośca nābhāvatharvaṇe namaḥ || 12 ||
[Analyze grammar]

pādayoḥ kalpasūtrebhyo vaktre vyākṛtaye namaḥ |
ūhebhyaḥ kaṇṭhadeśe ca niruktāya namo hṛdi || 13 ||
[Analyze grammar]

netrayośchandase jyotiṣe bhautikāya karṇayoḥ |
āyurvedāya ca dakṣe bhuje vāme dhanurvide || 14 ||
[Analyze grammar]

yogāya hṛdi nītyai pādayostantrāya cauṣṭhayoḥ |
dive mūrdhni namaḥ sūryacandrābhyāṃ netrayornamaḥ || 15 ||
[Analyze grammar]

anilāya namo ghrāṇe vyomne nābhyāṃ namo namaḥ |
samudrebhyo namo vastau pṛthpyai namaśca pādayo || 16 ||
[Analyze grammar]

hiraṇmayāya śirasi kṛṣṇāya keśamaṇḍale |
bhāle rudrāya bhrūkuṭau yamāya ca namo namaḥ || 17 ||
[Analyze grammar]

aśvibhyāṃ karṇayorvaiśvānarasya ca namo mukhe |
marudbhyaśca namo ghrāṇe vasubhyaḥ kaṇṭhake namaḥ || 18 ||
[Analyze grammar]

rudrebhyaśca namo dante sarasvatyai ca vāṅamaye |
indrāya tu bhuje dakṣe vāme tu valaye namaḥ || 19 ||
[Analyze grammar]

prahlādāya dakṣastane vāme tu viśvakarmaṇe |
nāradāya dakṣakukṣau vāme'nantādikāya ca || 20 ||
[Analyze grammar]

varuṇāya karayośca mitrāya pādayornamaḥ |
ūrumadhye tu viśvebhyaḥ pitṛbhyo jānumadhyake || 21 ||
[Analyze grammar]

yajñebhyo jaṃghayoścāpi rākṣasebhyastu gulphayoḥ |
piśācebhyo dakṣapāde'surebhyo vāmapādake || 22 ||
[Analyze grammar]

vidyādhrebhyaḥ pādayośca grahebhyaḥ pattale tathā |
guhyakebhyo gude pūtanādibhyaśca nakheṣu ca || 23 ||
[Analyze grammar]

gandharvebhyaścauṣṭhayośca skandāya kaṭipārśvake |
gaṇeśaṃ kaṭipārśve ca matsyāya mastake namaḥ || 24 ||
[Analyze grammar]

kūrmāya pādayornṛsiṃhāya namo lalāṭake |
vārāhāya jaṃghayośca vāmanāya mukhe namaḥ || 25 ||
[Analyze grammar]

parśurāmāya tu hṛdi namo rāmāya bāhuṣu |
nābhyāṃ kṛṣṇāya buddhāya buddhau jānvośca kalkine || 26 ||
[Analyze grammar]

keśavāya ca śirasi nārāyaṇāya vai mukhe |
grīvāyāṃ mādhavāyā'pi bāhvorgovindakāya ca || 27 ||
[Analyze grammar]

viṣṇave hṛdye madhusūdanāya tu pṛṣṭhake |
trivikramāya ca kaṭyāṃ vāmanāyodare namaḥ || 28 ||
[Analyze grammar]

jaṃghayoḥ śrīdharahṛṣīkeśābhyāṃ tu namo namaḥ |
gulphayoḥ padmanābhāya dāmodarāya pādayoḥ || 29 ||
[Analyze grammar]

mūrdhni namo'śvamedhāya naramedhāya bhālake |
rājasūyāya ca mukhe gomedhāya tu kaṇṭhake || 30 ||
[Analyze grammar]

namo hṛdi dvādaśāyā'dhīnebhyo nābhimaṇḍale |
sarvajite dakṣakaṭyāṃ vāmāyāṃ sarvamedhine || 31 ||
[Analyze grammar]

liṃge namo'gniṣṭomāyā'tirātrāya tu golayoḥ |
āptoryāmāya corvośca jānvoḥ ṣoḍaśine namaḥ || 32 ||
[Analyze grammar]

utathyāya dakṣajaṃghāyāṃ vāmāyāṃ namo'pi tu |
vājapeyāyātyagniṣṭomāya bāhau tu dakṣiṇe || 33 ||
[Analyze grammar]

cāturmāsyāya ca vāme sautrāmaṇaye hastayoḥ |
paśviṣṭībhyo'ṅgulīṣveva darśapaurṇāya netrayoḥ || 34 ||
[Analyze grammar]

sarveṣṭibhyo romakūpe vaṣaṭ svāhāya ca stane |
pādāṅgulīṣu ca pañcamahāyajñebhya eva ca || 35 ||
[Analyze grammar]

āhavanīyāya mukhe hṛdi dakṣiṇavahnaye |
gārhapatyāya ca nābhau vedyai taduttare namaḥ || 36 ||
[Analyze grammar]

pravargyāya bhūṣaṇeṣu savanebhyaśca pādayoḥ |
edhebhyo bāhuṣu darbhebhyaḥ keśeṣu namo hareḥ || 37 ||
[Analyze grammar]

mūrdhni dharmāya ca hṛdi jñānāya ca namo namaḥ |
vairāgyāya ca guhye vai aiśvaryāya tu pādayoḥ || 38 ||
[Analyze grammar]

khaṅgāya namaḥ śirasi śārṅgāya mastake namaḥ |
dakṣabhuje mūśalāya vāmabhuje halāya ca || 39 ||
[Analyze grammar]

nābhyāṃ ca jaṭhare pṛṣṭhe cakrāya ca namo namaḥ |
śaṃkhāya liṃge vṛṣaṇe gadāyai jānujaṃghayoḥ || 40 ||
[Analyze grammar]

pādagulphayoḥ padmāya lakṣmyai namo lalāṭake |
namo mukhe sarasvatyai ratyai guhye namo namaḥ || 41 ||
[Analyze grammar]

prītyai kaṇṭhe namaḥ kīrtyai dikṣu śāntyai namo hṛdi |
tuṣṭyai namaśca jaṭhare puṣṭyai sarvatra vai namaḥ || 42 ||
[Analyze grammar]

dakṣavāmastanayoḥ śrīvatsāya ca namo namaḥ |
kaustubhāyorasi vanamālāyai kaṇṭhake namaḥ || 43 ||
[Analyze grammar]

oṃ pādayornaṃ tu jānvomoṃ guhye bhaṃ nābhike |
gaṃ hṛdi vaṃ kaṇṭhake teṃ mukhe vā netrayornamaḥ || 44 ||
[Analyze grammar]

suṃ bhāle deṃ mastake vāṃ dakṣapārśve yamuttare |
aṃ randhre nāṃ śikhāyāṃ diṃ bhāle śrīṃ bhṛmadhyake || 45 ||
[Analyze grammar]

kaṃ mukhe ṣṇaṃ kaṇṭhamadhye nāṃ bāhvoḥ rāṃ hṛdantare |
yaṃ stane ṇāṃ jaṭhare ca yaṃ nābhau jaghane tu pam || 46 ||
[Analyze grammar]

taṃ guhye yeṃ vṛṣaṇe naṃ sakthnormaṃ jānukadvaye |
visargaḥ pādayośceti namaḥ śrīharaye muhuḥ || 47 ||
[Analyze grammar]

śrīṃ hṛdi rādhikāṃ vāme lakṣmīṃ bāhau tu vāmake |
ramāṃ dakṣe brahmavidyāṃ bāhau hṛdi tu māṇikīm || 48 ||
[Analyze grammar]

parāvidyādikā mūrtau kṛṣṇāntā naumi vai hareḥ |
santoṣāyaiḥ kaṃbharāyai namo harestu netrayoḥ || 49 ||
[Analyze grammar]

iti kṛtvā sarvanyāsān jīvanyāsaṃ tataścaret |
mūrtau tejo bhāvayitvā buddhīndriyamanāṃsi ca || 50 ||
[Analyze grammar]

prāṇāhaṃkāratanmātrāḥ saṃyujya tanubhāvanām |
puṃbhāvaṃ tatra vai kṛtvā bhāvayitvā tu sākṣiṇam || 51 ||
[Analyze grammar]

nyaset tattvatrayaṃ vā ca pañcatattvāni sanyaset |
ātmatattvāya devāya brahmaṇe pādayornamaḥ || 52 ||
[Analyze grammar]

vidyātattvāya devāya viṣṇave hṛdaye namaḥ |
śivatattvāya devāya śivāya mastake namaḥ || 53 ||
[Analyze grammar]

brahmatattvāya śirasi māyātattvāya kaṇṭhake |
īśatattvāya hṛdaye jīvatattvāya pādayoḥ || 54 ||
[Analyze grammar]

antaryāmipratattvāya namaḥ sarvaśarīrake |
tatpādāṃguṣṭhayoḥ saṃgulphayorvi jaṃghayostathā || 55 ||
[Analyze grammar]

tuṃ jānvorvaṃ tathorvoḥ reṃ gudeṃ ṇiṃ vṛṣaṇe tathā |
yaṃ kaṭyāṃ bhaṃ nābhikāyāṃ gaṃ jaṭhare stane ca dem || 56 ||
[Analyze grammar]

vaṃ hadi syaṃ kaṇṭhake ca dhīṃ vaktre tāluke ca mam |
hiṃ nāsāyāṃ cakṣuṣodhiṃ yoṃ bhrvāṃ lalāṭake tu yom || 57 ||
[Analyze grammar]

pūrve naḥ ṣaṃ dakṣiṇe ca paśce coṃ uttare tu dam |
yāṃ mūrdhni t ca sarvatra tatsaviturhṛdi hareḥ || 58 ||
[Analyze grammar]

vareṇyaṃ mastake bhargo devasya dhīmahi kace |
dhiyo yo naḥ netrayośca pracodayāt tadasrake || 59 ||
[Analyze grammar]

oṃ nāṃ pādāṃguṣṭhayośca rāṃ gulphayoryaṃ jaṃghayoḥ |
ṇāṃ jānvoryaṃ tathorvo rviṃ gude vṛṣaṇe ghmakam || 60 ||
[Analyze grammar]

heṃ kaṭyāṃ vāṃ nābhikāyāṃ suṃ jaṭhare stane ca dem |
vāṃ hṛdi yaṃ kaṇṭhake ca dhīṃ vaktre tāluke ca mam || 61 ||
[Analyze grammar]

hiṃ nāsāyāṃ cakṣuṣostat no bhrvāṃ viṃ tu lalāṭake |
ṣṇuṃ randhre praṃ śikhāyāṃ coṃ mānase daṃ śarīrake || 62 ||
[Analyze grammar]

yāṃ cātmani t sarvamūrtau cintayāmi hareriha |
nārāyaṇāya hṛdaye vidmahe mastake tathā || 63 ||
[Analyze grammar]

vāsudevāya kavace dhīmahīti ca netrayoḥ |
tanno viṣṇuścāntare na pracodayāta tadastrake || 64 ||
[Analyze grammar]

agnimīle pādayośca iṣe tvo gulkayornamaḥ |
śanno devīti jānvoḥ suparṇosītyūrudvaye ca || 65 ||
[Analyze grammar]

svasti na iti jaṭhare dīrghāyu tveti vai hṛdi |
śrīśca te iti kaṇṭhe ca trātāramiti vaktrake || 66 ||
[Analyze grammar]

tryambakamiti stanayornetrayośca namo namaḥ |
mūrdhānamiti vai mūrdhni nārāyaṇāya te namaḥ || 67 ||
[Analyze grammar]

oṃ keśavāya namo mūrdhni mukhe nārāyaṇāya nam |
grīvāyāṃ moṃ mādhavāya bhaṃ govindāya kaṇṭhake || 68 ||
[Analyze grammar]

pṛṣṭhe gaṃ viṣṇave vaṃ kukṣau madhusūdanāya ca |
teṃ kaṭyāṃ trivikramāya jaṃghayorvāmanāya vām || 69 ||
[Analyze grammar]

suṃ guhye śrīdharāyeti deṃ gulphe hṛṣīkeśine |
vāṃ pāde padmanābhāya dakṣe dāmodarāya yam || 70 ||
[Analyze grammar]

huṃ hṛdayāya namo hṛdi viṣṇave mastake namaḥ |
śikhāyāṃ brahmaṇe cāpi dhruvāya kavace namaḥ || 71 ||
[Analyze grammar]

cakriṇe netrayornamo'strāya phaṭ cakriṇe namaḥ |
sahasraśīrṣapādayoḥ pūruṣa eva jaṃghayoḥ || 72 ||
[Analyze grammar]

etāvāniti jānvośca ūrvostrapādūrdhvakam |
tasmādirāṭ ca vṛṣaṇe tasmād yajñād kaṭisthale || 73 ||
[Analyze grammar]

tasmādyajñāt sarvanābhyāṃ tasmādaśvā hṛdisthale |
taṃ yajñaṃ ca stanayośca bāhvoryatpuruṣaṃ tathā || 74 ||
[Analyze grammar]

brāhmaṇo'syeti ca mukhe candramā iti cakṣuṣoḥ |
nābhyā āsītkarṇayośca bhruvoryatpuruṣeti ca || 75 ||
[Analyze grammar]

saptāsyetibhālake ca yajñeneti ca mastake |
adbhyaśca hadaye vedāhamityetacca mastake || 76 ||
[Analyze grammar]

prajāpatiḥ śikhāyāṃ ca yodevakavace tathā |
ṛcaṃ brāhmaṃ netrayośca śrīścāstraṃ nyāsamācaret || 77 ||
[Analyze grammar]

nidrāmāvāhayeccāpi mohinyāgaccha tiṣṭha ca |
bhogiśayyāprasuptasya nārāyaṇasya śāsane || 78 ||
[Analyze grammar]

tvaṃ pratiṣṭhā'si vai devi gṛhāṇa pūjanaṃ balim |
ehi sāvitrikāmūrte cakṣurbhyo sthānagocare || 79 ||
[Analyze grammar]

viśa nāsāpuṭe devi kaṇṭhe cotkaṇṭhitā viśa |
idamarghyaṃ mayā dattaṃ pūjeyaṃ pratigṛhyatām || 80 ||
[Analyze grammar]

evaṃ nidrākalaśe ca nidrāṃ prapūjya vai tataḥ |
baliṃ dattvā lokapālādibhyaḥ śayyāṃ prapūjayet || 81 ||
[Analyze grammar]

sarvatobhadrake viṣṇuṃ dvādaśāre sucakrake |
padme'ṣṭadalake kṛṣṇaṃ mūlamantreṇa veśayet || 82 ||
[Analyze grammar]

karṇikāyāṃ hṛdayaṃ prapūjayecca hrade namaḥ |
pūrvapatre śiraḥ pūjayecca vai viṣṇave namaḥ || 83 ||
[Analyze grammar]

dakṣapatre śikhāṃ pūjayecca vai brahmaṇe namaḥ |
paścimaṃ kavacaṃ pūjayecca dhruvāya vai namaḥ || 858 ||
[Analyze grammar]

uttare'straṃphaṭapūjayecca vai cakriṇe namaḥ |
āgneye śaṃbhave namo gāyatrīṃ pūjayettathā || 85 ||
[Analyze grammar]

vijayāmitisāvitrīmīśānadalake'rcayet |
jyotirūpāya ca namo nairṛte vai namo namaḥ || 86 ||
[Analyze grammar]

cakrirūpāya ca namaḥ piṅgalāstraṃ tu vāyuke |
iti garbhāvaraṇaṃ ca kṛtvā'rāsu purākramāt || 87 ||
[Analyze grammar]

keśavaṃ nārāyaṇaṃ mādhavaṃ govindamityapi |
viṣṇuṃ ca madhusūdanaṃ trivikramaṃ vāmanaṃ tathā || 88 ||
[Analyze grammar]

śrīdharaṃ ca hṛṣīkeśaṃ padmanābhaṃ damodaram |
pūjayed dvādaśamūrtīrdvitīyāvaraṇaṃ hi tat || 89 ||
[Analyze grammar]

pūrvataśca punaḥ khaṅgaṃ cakraṃ suśaṃkhakam |
padmaṃ halaṃ śārṅgamagnimūrtyadhipatikaṃ tathā || 90 ||
[Analyze grammar]

yajamānamūrtyadhipatikaṃ cograṃ tathā'rkakam |
tṛtīyāvaraṇaṃ saṃpūjayet tadadhipāṃstataḥ || 91 ||
[Analyze grammar]

pṛthvyai tadadhipataye vāsudevāya vai namaḥ |
dakṣe jalāya pataye saṃkarṣaṇāya vai namaḥ || 92 ||
[Analyze grammar]

paśce'gnaye'dhipataye pradyumnāya namo namaḥ |
uttare vāyave cāniruddhāya vai namo namaḥ || 93 ||
[Analyze grammar]

svamūrtaye namo nārāyaṇāya ca namo namaḥ |
indrādikān pūjayitvā vastrairdevamācchādayet || 94 ||
[Analyze grammar]

stutvā puṣpāṃjaliṃ datvā'vakīrya maṇḍapādikāna |
puṣpādyairmaṇḍale svasti likhitvā devatātrayam || 95 ||
[Analyze grammar]

lokapālān vasūn rudrānādityān viśvadevatāḥ |
sādhyān marudgaṇān gandharvāpsarasa ityamūn || 96 ||
[Analyze grammar]

pitṛgaṇān sutīrthāni skandadurgādikāṃstathā |
kṣetrapālān pārṣadāṃśca namaḥ kṛtvā prapūjayet || 97 ||
[Analyze grammar]

ācāryaḥ kuṇḍamāgatya palāśodumbarodbhavāḥ |
aśvatthā'pāmārgajāśca samidho'ṣṭaśatāni vai || 98 ||
[Analyze grammar]

trisahasrāṇi vā ṣaṭsahasrāṇyaṣṭasahasrakam |
dvādaśā'pi sahasrāṇi rakṣet kuṇḍasamīpataḥ || 99 ||
[Analyze grammar]

śāntikapauṣṭikairmantrairjuhuyācca yathāṃśakam |
oṃ śanno vātaḥ pavatāṃ śaṃ nastapatu sūryaḥ || 100 ||
[Analyze grammar]

śannaḥ kaniṣkradaddevaḥ parjanyo hyabhivarṣatu |
śanno devirabhiṣṭaya āpo bhavantu pītaye || 101 ||
[Analyze grammar]

oṃ puṣṭinaraṇvān kṣitirna pṛthivī girirna bhujmaḥ kṣodo na śambhuḥ |
athonā majjan sargaḥ praṇaktaḥ sindhurna takṣodaḥ kadambarāto |
jayasphāno amīvahā vasuvita puṣṭivardhanaḥ || 102 ||
[Analyze grammar]

atha pūrvakuṇḍake'gnimīlehi juhuyāt tilaiḥ |
yavaiścāṣṭottaraśataṃ palāśasamidhā'thavā || 103 ||
[Analyze grammar]

iṣe tveti manunā ca juhuyād dakṣakuṇḍake |
omagneti juhuyācca paścime kuṇḍake tathā || 104 ||
[Analyze grammar]

śanno devītyuttare kuṇḍake ca juhuyāttathā |
vauṣaṭiti ca manunā juhuyādagnidigbhave || 105 ||
[Analyze grammar]

gāyatryā ca juhuyācca nairṛte kuṇḍake tathā |
jātavedasavāyavye namo brahmetīśānake || 106 ||
[Analyze grammar]

mūrdhānaṃ divamantreṇa pūrṇāhutiṃ tataḥ param |
juhuyuścāhutipātā śāntighaṭe matāstadā || 107 ||
[Analyze grammar]

evaṃ rādhe hariḥ prāha devāyatanakāya yat |
mayā te'bhihitaṃ sarva vidhānaṃ phaladaṃ śravāt || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mūrtau māsartu yuga varṇa veda vasu dikpāla lokapāla kṣetrapāla bhagavadavatāra yajñāgni heti bhūṣaṇa priyātattva mūlamantra gāyatrīdvayārpaṇamantra puruṣasūktanyāsa pūjābalipradāna havanādi |
nirūpaṇanāmā saptapañcāśadadhikaśatatamo'thyāyaḥ || 157 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 157

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: