Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 156 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
tataḥ śrībhagavānāha devāyatanakāya yat |
snānavidhyādikaṃ sarvaṃ tad rādhe kathayāmi te || 1 ||
[Analyze grammar]

guruḥ snānasya śālāyāṃ kṛtvā tu vedikātrayam |
kṛtvottarottaraṃ cātha snapanadravyasaṃbhṛtim || 2 ||
[Analyze grammar]

kṛtvā ca pañcagavyena bhūmiṃ saṃprokṣya vedikāḥ |
vālukāyuktavedyāṃ vai dakṣiṇāyāṃ tadā'kṣataiḥ || 3 ||
[Analyze grammar]

svastikaṃ tu samullikhya bhadrapīṭhaṃ vidhāya ca |
paścācca vedikāyāstu kalaśān ṣaḍ nidhāpayet || 4 ||
[Analyze grammar]

vāripūrṇān pallavāḍhyān tathā pañcā'parānapi |
mṛtpallavavṛkṣīyakaṣāyagomūtragomayaiḥ || 6 ||
[Analyze grammar]

bhasmagandhodakairbhṛtvā pañcadevaprasaṃjñakān |
udaksaṃ'sthapaṃktirītyā ghaṭān nidhāpayet tataḥ || 6 ||
[Analyze grammar]

antyasthapatikalaśam vedyāḥ paśce hyekādaśa |
sthāpyaitān bhadrapīṭhasyottaravedyāṃ ghaṭāṣṭake || 7 ||
[Analyze grammar]

paritaḥ pūrvakramaśaḥ kṣīraṃ dadhiṃ ghṛtaṃ surām |
ikṣurasaṃ dūrvodakaṃ darbhodakaṃ nidhāya ca || 8 ||
[Analyze grammar]

hiraṇyagarbhādimantrairvinyasyet tadghaṭāṣṭakam |
tato'nye paścime vedyā daśa mṛtikayā kramāt || 9 ||
[Analyze grammar]

gomūtreṇa gomayena bhasmanā pañcagavyakaiḥ |
kṣīreṇa dadhnā ghṛtena madhunā khaṇḍayā yutāḥ || 10 ||
[Analyze grammar]

ghaṭāḥ sthāpyāstathā tatra caturdaśaghaṭāḥ punaḥ |
śuddhajalairbhṛtāścānye'pyatha pañcatriṃśadghaṭāḥ || 11 ||
[Analyze grammar]

sthāpanīyāsteṣu madhye pañca pañcāmṛtairyutāḥ |
pañcajalayutāścātha pañca patrakaṣāyiṇaḥ || 12 ||
[Analyze grammar]

punardaśa kramāt puṣpaiḥ phalai sauvarṇavāribhiḥ |
gavāṃ śṛṃgodakaiścāpi dhānyaiḥ sahasrachidrakaiḥ || 13 ||
[Analyze grammar]

sarvauṣadhibhiśca pañcapallavaidūrvayā tathā |
navaratnairyutā kāryā aviśiṣṭā daśā'tha tu || 14 ||
[Analyze grammar]

pūraṇīyā svacchavāribhiḥ kadambādipallavaiḥ |
tatrā''vāhya lokapālān ājighrakalaśaṃ dharet || 15 ||
[Analyze grammar]

kādambaṃ śālmalīpatraṃ jāmbavaṃ cā'pyaśokajam |
plakṣapatramudumbaradalaṃ vaṭadalaṃ tathā || 16 ||
[Analyze grammar]

bilvapatraṃ nāgavallīpatraṃ palāśapatrakam |
tathā'nyānyapi vastūni sūkṣmavastraṃ sugandhi ca || 17 ||
[Analyze grammar]

sutailaṃ yavacūrṇaṃ codvartanārthaṃ tathā'param |
sugandhāmalakīcūrṇaṃ jaṭāmāṃsyādikaṃ śubham || 18 ||
[Analyze grammar]

sarvamāsādayettatra vedīmadhye ghaṭeṣu ca |
antyasthapatisaṃjñaṃ ca ghaṭaṃ tīrthodakānvitam || 19 ||
[Analyze grammar]

kṛtvā devasamīpe ca tīrthānyāvāhayejjale |
gaṃge ca yamune sarasvati cerāvati tathā || 20 ||
[Analyze grammar]

menakāṃge brahmaputri nārāyaṇi tathorale |
kaṃgo nāye ca vālge caime kāruliṃgike maki || 21 ||
[Analyze grammar]

dīnāp nīpe tathārthe ca narmade gaṇḍaki hare |
svarṇarekhe puṣkaraṃ ca mānasaṃ cāśvapaṭṭakam || 22 ||
[Analyze grammar]

bālakṛṣṇaṃ tathā nārāyaṇaṃ cāpi sarovaram |
sāgarāścāpi tīrthāni viśantvatra ghaṭe śubhāḥ || 23 ||
[Analyze grammar]

tato jalena devaṃ vai snāpayed vedamantrakaiḥ |
yajamānaḥ pradadyācca śilpibhyaḥ pāritoṣikam || 24 ||
[Analyze grammar]

athācāryo baliṃ dadyāt siddhārthaghṛtapāyasaiḥ |
dikpālebhyaḥ sarvadikṣu pūrvādikramato bahiḥ || 25 ||
[Analyze grammar]

ācamanaṃ prakuryācca pūrve indrāya vai balim |
arpayāmi diśaṃ rakṣa yajamānodayaṃ kuru || 26 ||
[Analyze grammar]

āgneyyāmagnaye sāṃgāyā'rpayāmi baliṃ namaḥ |
dakṣiṇe yamadevāya cārpayāmi baliṃ namaḥ || 27 ||
[Analyze grammar]

nairṛtye nirṛtaye cārpayāmi baliṃ namaḥ |
paścime varuṇāyaivā'rpayāmi ca baliṃ namaḥ || 28 ||
[Analyze grammar]

vāyavyāṃ vāyave cārpayāmi baliṃ ca te namaḥ |
uttare ca kuberāya arpayāmi baliṃ namaḥ || 29 ||
[Analyze grammar]

īśāne ceśadevāya cārpayāmi baliṃ namaḥ |
baliṃ datvā''camya devaṃ prasnāpayed vidhānataḥ || 30 ||
[Analyze grammar]

agnirmūrddheti ca mṛdā yajñāyeti kaṣāyakaiḥ |
gomūtreṇa ca gāyatryā gandheti gomayena ca || 31 ||
[Analyze grammar]

bhasmanā mānastoketi gāyatryā gandhavāriṇā |
pañcadaivatyakalaśaiḥ snāpayecca tataḥ param || 32 ||
[Analyze grammar]

namaḥśiveticādyena haṃsetidvitīyena ca |
yāteti tṛtīyenāpi viṣṇoścaturthakena ca || 33 ||
[Analyze grammar]

brahmeti pañcamenāpi śuddhodakena vai tataḥ |
puṣpākṣatādyaiḥ saṃpūjyā''cchādya pitāmbareṇa ca || 34 ||
[Analyze grammar]

dvitīyāyāṃ ca vai vedyāṃ bhadrāsanaṃ nidhāya ca |
prāgagragān kuśānāstīrya ca devaṃ nidhāya ca || 35 ||
[Analyze grammar]

udaṅmukho mahācāryaḥ kuṃkumasūtrakeṇa ha |
mūrtimāveṣṭya ca tato hiraṇyagarbhamantrataḥ || 36 ||
[Analyze grammar]

pātre madhughṛtaṃ miśriṃ madhuvātetimantrayet |
tato madhughṛtāktāṃ ca śalākāṃ kānakīṃ dharet || 37 ||
[Analyze grammar]

oṃ citraṃ devānāmudagādanīkaṃ |
cakṣurmitrasya varuṇasya agneḥ |
oṃ agnirjyotirjyotiragniḥ svāhā |
sūryyo jyotirjyotiḥ sūryaḥ svāhā || 38 ||
[Analyze grammar]

oṃ agnirvarco jyotirvarcaḥ svāhā |
sūryo varcojyotirvarcaḥ svāhā |
jyotiḥ sūryaḥ sūryo jyotiḥ svāheti |
kalpayet pratimāyāstu netrake || 39 ||
[Analyze grammar]

oṃ ākṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyaṃ ca |
hiraṇmayena savitā rathenādevo yāti bhuvanāni paśyan || 40 ||
[Analyze grammar]

ityanena padmapuṭadvaye kuryāt kanīnikām |
netronmīlanakāle na draṣṭavyaṃ devasanmukhe || 41 ||
[Analyze grammar]

ādarśasvarṇabhakṣyapāyasaphalāni darśayet |
saumyā śubhā bhaved dṛṣṭirdevasya tu tathākṛte || 42 ||
[Analyze grammar]

śilpī śastreṇa ca rekhāmullekhayed vidhānataḥ |
gururabhyujya madhunā ghṛtenābhyukṣya mantrataḥ || 43 ||
[Analyze grammar]

snāpayenmṛdgomayena śastradoṣanivṛttaye |
svarṇapātraśalākādi vastrādi śilpine'rpayet || 44 ||
[Analyze grammar]

godānaṃ gurave cāpi datvā kuṇḍe havaṃ caret |
dikpālebhyo baliṃ datvā brāhmaṇān caturaḥ śubhān || 45 ||
[Analyze grammar]

bhojayitvā dakṣiṇādi pradatvā tān visarjayet |
iti netrāñjanaṃ kṛtvā saṃkīrtya deśakālakau || 46 ||
[Analyze grammar]

mahāsnānaṃ kārayecca devasya paramātmanaḥ |
bhadrāsanāt pratimāmutthāpayenmantrakaṃ gṛṇan || 47 ||
[Analyze grammar]

oṃ uttiṣṭha brahmaṇaspate devayaṃtastvemahe |
upaprayantu marutaḥ sudānava indra prāsūrbhavā sacā || 48 ||
[Analyze grammar]

ityutthāpya bhadraṃ karṇebhīti vedyām udaṅdiśi |
bhadrāsane sthāpayitvā pādapīṭhaṃ prakalpayet || 49 ||
[Analyze grammar]

oṃ samudretimantraiśca snāpayeccaturbhirghaṭaiḥ |
dadhidūrvā'kṣatādyaiḥ sampūjyā''rārtrikamācaret || 50 ||
[Analyze grammar]

namaste'rce sureśāni prakṛte viśvakarmaṇaḥ |
prabhāvitā'śeṣajagaddhātri tubhyaṃ namo namaḥ || 51 ||
[Analyze grammar]

tvayi sampūjayāmīśaṃ nārāyaṇaṃ parātparam |
haritāśeṣadoṣe tvam ṛddhiyuktā sadā bhava || 52 ||
[Analyze grammar]

tato dakṣe kare caurṇasūtraṃ vitastimātrakam |
yadā vaghnannitimantrairbadhnīyātpraṇamettathā || 53 ||
[Analyze grammar]

idamāpetimantraiśca prasnāpayeccaturghaṭaiḥ |
agnirmūrddheti ca mṛdā tataḥ śuddhodakena ca || 54 ||
[Analyze grammar]

gomayena gomūtreṇa bhasmanā śuddhavāriṇā |
pañcagavyena śuddhādbhiḥ kṣīreṇa śuddhavāriṇā || 55 ||
[Analyze grammar]

dadhnā śuddhajalenāpi madhunā ca jalena ca |
śarkarayā jalenāpi snāpayenmārjayettataḥ || 56 ||
[Analyze grammar]

pañcāmṛtānāṃ mantrāṃścoccārayet snānakārakaḥ |
yajñāyeti sugandhena tailena cābhiyojayet || 57 ||
[Analyze grammar]

oṃ drupadādiva mumucānaḥ svinnaḥ snāto malādiva |
pūtaṃ pavitreṇevā''jyamāpaḥ śundhantu mainasaḥ || 58 ||
[Analyze grammar]

yavaśāligodhūmādimasūrabilvacūrṇakaiḥ |
udvartya oṃ yāteti ca limpayed yakṣakardamaiḥ || 59 ||
[Analyze grammar]

kastūryaṃśadvayaṃ kuṃkumāṃśatrayaṃ śaśyekakam |
candanāṃśatrayaṃ yakṣakardamaḥ so'yamucyate || 60 ||
[Analyze grammar]

jaṭāmāṃsyā'nusaṃlipya ghaṭadvayena snāpayet |
mānastokapratadviṣṇumantradvayaṃ samuccaret || 61 ||
[Analyze grammar]

pañcanadya itipañcāmṛtena ca pṛthakapṛ'thak |
tattanmantreṇa saṃsnāpya śuddhodakena vai tataḥ || 62 ||
[Analyze grammar]

gandhodakena ca pañcapatrakaṣāyavāriṇā |
oṣadhīkalaśenāpi sitapuṣpodakena ca || 63 ||
[Analyze grammar]

śāntighaṭodakenāpi phalaghaṭodakena ca |
svarṇodakaghaṭenāpi hiraṇyetimanuṃ gṛṇan || 64 ||
[Analyze grammar]

tataḥ śṛṃgodakenāpi tato dhanyodakena ca |
sahasradhārākalaśaiḥ sarvauṣadhījalena ca || 65 ||
[Analyze grammar]

patrodakena ca dūrvodakena ca ratnavāribhiḥ |
tīrthodakena ca vārdhighaṭaiḥ saṃsnāpayettataḥ || 66 ||
[Analyze grammar]

kṣārodakena ca kṣīrakuṃbhodakena vai tataḥ |
dadhikuṃbhena ca ghṛtenekṣurasena vai tataḥ || 67 ||
[Analyze grammar]

surodakena ca tataḥ svādūdakena vai tataḥ |
nārikelajalenāpi lokapālaghaṭaistataḥ || 68 ||
[Analyze grammar]

kadambapatrakuṃbhena śālmalīkuṃbhakodakaiḥ |
jambūpatraghaṭenāpi cāśokapatravāriṇā || 69 ||
[Analyze grammar]

plakṣapallavasalilaiścūtapatraghaṭena ca |
vaṭapatrodakenāpi bilvapatrodakena ca || 70 ||
[Analyze grammar]

nāgavallīdalenāpi pālāśapallavena ca |
rudrākṣavāriṇā cāpi saṃsnāpya cāvamārjayet || 71 ||
[Analyze grammar]

devamāvāhayenmantrairehi cātra sthiro bhava |
yajñabhāgaṃ gṛhāṇemaṃ parameśa namostu te || 72 ||
[Analyze grammar]

hiraṇyapātrapādyaṃ ca dadyādarghyaṃ tathā śubham |
ācamanaṃ candanādi dadyāttathopavītakam || 73 ||
[Analyze grammar]

vedāhametamiti sūtra yuvāsviti tathā'mbaram |
vedāhetyuttarīyaṃ ca idaṃ viṣṇuḥ supuṣpakam || 74 ||
[Analyze grammar]

dhūrasīti tato dhūpaṃ candramā iti dīpakam |
annapate ca naivedyaṃ karodvartanamācamam || 75 ||
[Analyze grammar]

tāmbūlakaṃ phalaṃ yajñeneti puṣpāñjaliṃ tathā |
datvā ca śilpine pātravastrādi sarvamarpayet || 76 ||
[Analyze grammar]

annādhivāsanaṃ kuryāt koṇe tu maṇḍapasya vai |
saptasu dhānyaśṛṃgeṣu devānāmupaveśanam || 77 ||
[Analyze grammar]

kṛtvā deveśvaraṃ śayyāyāṃ tu samadhivāsayet |
brāhmaṇādīn bhojayecca dvādaśa prīyatāmiti || 78 ||
[Analyze grammar]

godānaṃ ca tataḥ kṛtvā prāsādamukhadakṣagām |
koṇagāṃ śayanīṃ kṛtvā stutvā devamutthāpayet || 79 ||
[Analyze grammar]

rathe tvāropayeccāpi prādakṣiṇyena mandirāt |
ānīya yāgamaṇḍakṣmāṃ niveśya dvāri paścime || 80 ||
[Analyze grammar]

madhyavedyāḥ paścapīṭhe prāṅmukhaṃ taṃ nidhāya ca |
dadyānmantrairmadhuparkaṃ puruṣa evedamitinā || 81 ||
[Analyze grammar]

pādyaṃ cārghyaṃ madhuparkaṃ mantrairdadyāttataḥ param |
madhyavedyāṃ dhānyapuñje kāṣṭhaśayyāṃ tu prākśirām || 82 ||
[Analyze grammar]

āstīrya śuklavasane'kṣatasvastikamālikhet |
prāgagragān kuśānāstīrya pūrvādiṣu pūjayet || 83 ||
[Analyze grammar]

pūrve namo viṣṇave dakṣe madhusūdanāya ca |
paścime trivikramāyottare vāmanakāya ca || 84 ||
[Analyze grammar]

āgneyyāṃ śrīdharāyeti ṛṣikeśāya nirṛtau |
vāyavye padmanābhāyeśānyāṃ dāmodarāya ca || 85 ||
[Analyze grammar]

namaḥ sampūjayāmīti tatastān triḥparikramet |
devaṃ ca śayane kṛtvā tribhiḥ paṭṭadukūlakaiḥ || 86 ||
[Analyze grammar]

ācchādya ca śirodeśe nidrākalaśamānyaset |
sahiraṇyāmbaram āpodevīmantreṇa sannyaset || 87 ||
[Analyze grammar]

āpo asmānmātaraścetimantraiḥ pratiṣṭhāpayet |
āpyāyasveti madhunā ghṛtenā'bhyaṃjayettataḥ || 88 ||
[Analyze grammar]

yā te rudretimanunopalipettailasarṣapaiḥ |
gandhādyairabhyarcya sitaṃ paridhānaṃ samarpayet || 89 ||
[Analyze grammar]

bṛhaspateti manunā kare dadyāttu kaṃkaṇam |
viśvateti pādanābhivakṣaḥśirassvālambhanam || 90 ||
[Analyze grammar]

purataḥ pāduke pārśvayoḥ śāntikuṃbhakau tathā |
dakṣe chatraṃ vyajane ca purataścāsanaṃ tathā || 91 ||
[Analyze grammar]

ghaṇṭāṃ bhakṣyaṃ jalaṃ darpaṇādikaṃ sthāpayettataḥ |
samantād bhasmanā darbhatilaiḥ prākārakatrayam || 92 ||
[Analyze grammar]

kṛtvā ca maṇḍapād bāhye lokapebhyo'rpayed balim |
dikṣu datvā valiṃ kuṇḍamāgatya homamācaret || 93 ||
[Analyze grammar]

oṃ parāya viṣṇavātmane namaḥ svāhedaṃ viṣṇave |
aṣṭottaraśataṃhomaṃ kuryāt tilayavādibhiḥ || 94 ||
[Analyze grammar]

nyāsān kuryād yathā yaṃ pādayoḥ ūṃ hṛdaye tathā |
maṃ lalāṭe iti rītyā mūrtau praṇavamarpayet || 95 ||
[Analyze grammar]

bhūḥ pādayorbhuvau hṛdi svarbhāle vyāhṛtīrnyaset |
aṃ tālau āṃ mukhe iṃ dakṣe īṃ vāme ca netrake || 96 ||
[Analyze grammar]

uṃ dakṣe ūṃ vāmakarṇe kaṃ dakṣiṇagaṇḍake |
ṛṃ vāmagaṇḍake laṃ dakṣiṇanāsāpuṭe tathā || 97 ||
[Analyze grammar]

lūṃ vāme nāsikāpatre eṃ ūrdhve oṣṭhake tathā |
aiṃ adharoṣṭhe oṃ danteṣu auṃ danteṣu adhaḥsu ca || 98 ||
[Analyze grammar]

aṃ lalāṭe aḥ jihvāyāṃ yaṃ tvaci raṃ tu cakṣuṣoḥ |
laṃ nāsāyāṃ vaṃ daśaneṣu śaṃ śrotrayoḥ ṣaṃ codare || 99 ||
[Analyze grammar]

saṃ karau haṃ hṛdi kṣaṃ nābhyāṃ laṃ liṃge nyasettathā |
paphababhama dakṣiṇe bāhau taṃthaṃdaṃdhaṃnaṃ vāmake || 100 ||
[Analyze grammar]

ṭaṃṭhaṃḍaṃḍhaṃṇaṃ dakṣāyāṃ jaṃghāyāṃ caṃchaṃjaṃjhaṃñaṃ vāmāyām |
kaṃkhaṃgaṃghaṃṅaṃ cāṃguliṣu mātṛkānyāsamācaret || 101 ||
[Analyze grammar]

oṃ ravicandrābhyāṃ netrayorbhaumāya hṛdaye tathā |
skandhe budhāya jihvāyāṃ bṛhaspataye vai tathā || 102 ||
[Analyze grammar]

liṃge śukrāya ca śanaiścarāya tu lalāṭake |
rāhave pādayoścāpi keśeṣu ketave tathā || 103 ||
[Analyze grammar]

rohiṇībhyo'pi hṛdaye mṛgaśirase mastake |
ārdrāyai cāpi keśeṣu punarvasave bhālake || 104 ||
[Analyze grammar]

puṣyāya tu mukhe āśleṣābhyo nāsāpuṭe tathā |
maghābhyo dantavargeṣu nyāsān samācarettathā || 105 ||
[Analyze grammar]

dakṣakarṇe tu pūrvāphālgunībhyo vāmakarṇake |
uttarāphālgunībhyaśca hastāya hastayostathā || 106 ||
[Analyze grammar]

citrāyai dakṣiṇabhuje svātyai ca vāmabāhuke |
viśākhānurādhābhyāṃ stanayo dakṣiṇe tvatha || 107 ||
[Analyze grammar]

kukṣau jyeṣṭhābhyo mūlāya vāmakukṣau tatastathā |
kaṭyāṃ ca pārśvayoḥ pūrvāṣāḍhābhyo liṃgake tathā || 108 ||
[Analyze grammar]

uttarāṣāḍhābhya eva vṛṣaṇe śravaṇāya tu |
dhaniṣṭhāyai tathā netre śatabhiṣābhya eva ca || 109 ||
[Analyze grammar]

ūrvoḥ pūrvābhādrapadottarābhādrapadābhyāṃ tathā |
revatībhyo'śvinībhyaśca nābhyāṃ dhruvāya vai namaḥ |
saptarṣibhyaḥ kaṇṭhadeśe mātṛkābhyaḥ kaṭyāṃ namaḥ || 110 ||
[Analyze grammar]

viṣṇupadebhyaḥ pādayostārābhyo romakūpiṣu |
nāgavīthyai cāṃgavīthyai vanamālāyāṃ namaḥ || 111 ||
[Analyze grammar]

kaustubhe'gastimunaye namo grahebhya ityapi |
hariḥ rādhe nyāsabhedānāha proktā mayā'pi te || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne snānakalaśasthāpanadikpālabalisvarṇaśalākānetrāṃjanabahughaṭasnānapatrasnānapū janā''bharaṇanaivedyahomapraṇavanyāsamātṛkānyāsanakṣatranyāsādinirūpaṇanāmā ṣaṭpaṃcāśadadhikaśatatamo'dhyāyaḥ || 156 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 156

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: