Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 155 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 155
śrīkṛṣṇa uvāca |
atha śrībhagavānāha devāyatanakāyavat |
yūpāropaṇakarmādi rādhike tadvadāmi te || 1 ||
[Analyze grammar]
ācāryaḥ pūrvakuṇḍādvai pūrvato maṇḍapācca vā |
pādatrayamitāṃ bhūmiṃ vihāya ca tataḥ param || 2 ||
[Analyze grammar]
yūpasthānaṃ prakurvīta prāsāde śānake ca vā |
ṣoḍaśa vā daśa hastān bhūbhāgān pravihāya vai || 3 ||
[Analyze grammar]
yūpasthānaṃ prakurvīta pūjanaṃ tasya vai tataḥ |
kāṣṭhenā'ratnimātraṃ tu khātaṃ kṛtvā tataḥ param || 4 ||
[Analyze grammar]
yūpastutiṃ prakuryādvai yūpa tvaṃ nirmitaḥ purā |
yajñabhāgātmako devaḥ prāsādarakṣakaḥ śubhaḥ || 5 ||
[Analyze grammar]
pūjāṃ puṣpabaliṃ dhṛtvā sthiro naścodayaṃ kuru |
ityabhyarcya haridrātailāktaṃ yūpaṃ tataḥ param || 6 ||
[Analyze grammar]
śāntikuṃbhodakaiḥ snāpayitvā'bhbhujya ghṛtena ca |
puṣpamālādinā'bhyarcya badhnīyāt poṭalīṃ tataḥ || 7 ||
[Analyze grammar]
dūrvāguggulasarṣapanimbapatragorocanaiḥ |
sahitāṃ yūpamābadhnan mantraṃ vadenmakhī tadā || 8 ||
[Analyze grammar]
oṃ yadā badhnaṃ dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ |
tanma ābadhnāmi śataśāradāyuṣmāṃ jaradaṣṭiryathāsam || 9 ||
[Analyze grammar]
oṃ yuvā suvāsāḥ parivīta u śreyān bhavati jāyamānaḥ |
taṃ dhīrāsaḥ kavaya unnayanti svādhyāyo manasā devayantaḥ |
iti vastreṇa cāveṣṭya tataścālambayenmakhī || 10 ||
[Analyze grammar]
oṃ yūpavraskā uta ye yūpavāhāścaṣālaṃ ye aśvayūpāya takṣati |
ye cārvate pacanaṃ saṃbharantyutasteṣāmābhigūrtirna invatu || 11 ||
[Analyze grammar]
oṃ ucchrayasva vanaspata ityucchritya ca gartake |
akṣatapuṣpadarbhāṃśca prakṣipya prokṣya vāriṇā || 12 ||
[Analyze grammar]
oṃ dhruvāsītimantreṇa ropayed yūpadaivatam |
supratiṣṭhaściraṃ sthiraścāyudaḥ saukhyado bhava || 13 ||
[Analyze grammar]
oṃ dhruvāsi dhruvo'yaṃ yajamāno'sminnāyata |
prajayā paśubhirbhūyāt |
ghṛtena dyāvāpṛthivī pūryyethāmindrasya |
cchadirasi viśvajanasyacchāyā || 14 ||
[Analyze grammar]
iti gartaṃ mṛdā''pūrya dṛḍhīkurvanna vai calet |
yajñāyajñāvo agnaye girāgirā ca dakṣase || 15 ||
[Analyze grammar]
prapravayamamṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam |
iti mūle jalaṃ datvā yūpaṃ kuṃkumarañjitam || 16 ||
[Analyze grammar]
kṛtvā dhūpadīpapuṣpagandhanaivedyasatphalaiḥ |
dakṣiṇābhiśca saṃpūjya tadṛkṣe maṇḍalaṃ śubham || 17 ||
[Analyze grammar]
kuryād yūpadevatārthaṃ hastamātre hi sthaṇḍile |
śubhravastraṃ samāstīrthaṃ pañcaviṃśatikoṣṭhavat || 18 ||
[Analyze grammar]
pūvottarābhiḥ rekhābhiḥ ṣaḍbhiḥ ṣaḍbhiḥ sukoṣṭhakam |
kṛtvā ca vrīhibhiḥ ramyaṃ maṇḍapaṃ pūjayet surān || 19 ||
[Analyze grammar]
brahmāṇaṃ madhyakoṣṭhe tu saumaṃ tathottare'rcayet |
aiśe śiva ca prāgindramāgneyyāmagnimarcayet || 20 ||
[Analyze grammar]
dakṣe yamaṃ ca nairṛtyāṃ nairṛtiṃ ca samarcayet |
paścime varuṇaṃ vāyau vāyuṃ tathā samarcayet || 21 ||
[Analyze grammar]
vāyusomāntarāle'ṣṭavasūn saṃpūjayenmakhī |
someśānāntarāle caikādaśarudradevatāḥ || 22 ||
[Analyze grammar]
īśānapūrvayormadhye dvādaśādityadevatāḥ |
indrāgnayoścāntarāle'śvinau devau samarcayet || 3 ||
[Analyze grammar]
āgneyadakṣiṇamadhye saptamātṝḥ samarcayet |
yāmyanairṛtyayormadhye gaṇeśaṃ ca samarcayet || 24 ||
[Analyze grammar]
varuṇanirṛtimadhye nāgān bhūtāni cārcayet |
varuṇavāyvantarāle yakṣarakṣāṃsi cārcayet || 25 ||
[Analyze grammar]
brahmatastu udīcyāḥ prādakṣiṇyena madhyagān |
vṛṣabhadhvajakaṃ sādhyānnārāyaṇaṃ ca pitṛkān || 26 ||
[Analyze grammar]
yamaṃ ca mṛtyurogāṃśca marutaścitraguptakam |
aṣṭau saṃsthāpya ca devān pūjayettu tataḥ param || 27 ||
[Analyze grammar]
brahmaṇaḥ pādamūle tu pṛthivīṃ vai samarcayet |
abhiṣekaṃ prakurvīta tattannāmāni vai gṛṇan || 28 ||
[Analyze grammar]
oṃ asaṃkhyātāḥ sahasrāṇi ye rudrā adhibhūmyāṃ vai |
teṣāṃ sahasrayojane 'vadhanvānitanmasīti || 29 ||
[Analyze grammar]
oṃ imaṃ me gaṃge yamune sarasvati |
śatadrustomaṃ sa ca tāparuṣṇyā |
asiknyāmahadvidhevitattayārjīkīye |
śṛṇu hyāśiṣo mayā || 30 ||
[Analyze grammar]
oṃ imaṃ me brahmaputre irāvati sāle |
candre menakāṃgeṃ'gaśikṣāṃge corale |
balo dīnāp kaṅgo nīpe nāyije |
narāyaṇi meke cārthe kaliṃgini ceme || 31 ||
[Analyze grammar]
oṃ ekā ca me tisraśca me tisraśca me |
pañca ca me pañca ca me |
sapta ca me sapta ca me |
nava ca me nava ca me |
ekādaśa ca me ekādaśa ca me |
trayodaśa ca me trayodaśa ca me |
pañcadaśa ca me pañcadaśa ca me |
saptadaśa ca me saptadaśa ca me |
navadaśa ca me navadaśa ca me |
ekaviṃśatiśca me ekaviṃśatiśca me |
trayoviṃśatiśca me trayoviṃśatiśca me |
pañcaviṃśatiśca me pañcaviṃśatiśca me |
saptaviṃśatiśca me saptaviṃśatiśca me |
navaviṃśatiśca me navaviṃśatiśca me |
ekatriṃśaśca me ekatriṃśaśca me |
trayastriṃśacca me trayastriṃśacca me |
yajñena kalpantām || 32 ||
[Analyze grammar]
catasraśca me'ṣṭau ca me'ṣṭau ca me |
dvādaśa ca me dvādaśa ca me |
ṣoḍaśa ca me ṣoḍaśa ca me |
viṃśatiśca me viṃśatiśca me |
caturviṃśatiśca me caturviṃśatiśca me |
'ṣṭāviṃśatiśca me'ṣṭāviṃśatiśca me |
dvātriṃśacca me dvātriṃśacca me |
ṣaṭtriṃśacca me ṣaṭtriṃśacca me |
catvāriṃśacca me catvāriṃśacca me |
catuścatvāriṃśacca me catuścatvāriṃśacca me |
'ṣṭācatvāriṃśacca me'ṣṭācatvāriṃśacca me |
yajñena kalpantām || 33 ||
[Analyze grammar]
oṃ ye tīrthāni pracaranti sṛkāhastā niṣaṅgiṇaḥ |
teṣāṃ sahṛsrayojane 'vadhannvāni tannmasi || 34 ||
[Analyze grammar]
iti yūpamabhiṣicya yūpanyāsān samācaret |
yūpasya śirasi namo brahmaṇe cakṣuṣostvatha || 35 ||
[Analyze grammar]
sūryaśaśibhyāṃ ca namaḥ keśavāya namo hṛdi |
namo nābhāvagnaye ca kaṭiguhyoruṣu nvimān || 36 ||
[Analyze grammar]
namāmyekādaśarudrān jaṃghayormerave namaḥ |
pādayornāgadevāṃśca namāmi cātha vai punaḥ || 37 ||
[Analyze grammar]
oṃ athetasttha rāṣṭadā rāṣṭraṃ me datta |
svāhā'rthetasttha rāṣṭradā rāṣṭramamuṣmai datta |
ojasvatīsttha rāṣṭradā rāṣṭraṃ me datta |
svāhaujasvatīsttha rāṣṭradā rāṣṭramamuṣmai datta |
āpaḥ parivāhiṇīsttha rāṣṭradā rāṣṭraṃ me datta |
svāhāpaḥ parivāriṇīsttha rāṣṭradā rāṣṭraṃ me datta |
apāṃ patirāsi rāṣṭadārāṣṭramme dehi |
svāhāpāmpatirami rāṣṭadā rāṣṭramamuṣmai dehi |
apāṃ garbho'si rāṣṭadā rāṣṭramme dehi |
svāhāpāṃgarbhosi rāṣṭradā rāṣṭramamuṣmai dehi |
sūryatvacasasttha iti śikhāyām || 38 ||
[Analyze grammar]
oṃ viśvataścakṣuruta viśvatomukho |
viśvatobāhuruta viśvataspāt |
sambāhubhyāṃ dhamati patattrairdyāvābhūmī |
janayan deva eka iti cakṣuṣoḥ || 39 ||
[Analyze grammar]
oṃ vārāhāya nama iti nāsikābhyāṃ namo namaḥ |
omagniṃ dūtaṃ purodadhe havyāvāhamupabruve |
devānāsādayādiha ceti mukhe namo namaḥ || 40 ||
[Analyze grammar]
oṃ nīlagrīvāḥ śitikaṇṭhā divaṃ rudrā upaśritāḥ |
teṣāṃ sahasrayojane vadhannvāni tanmasīti grīvāyām || 41 ||
[Analyze grammar]
oṃ bāhvorme balamastu ceti bāhvoścāpi namo namaḥ |
oṃ hṛde tvā manase tvā dive tvā sūryāya tvā |
ūrdhvamimamadhvaraṃ divi deveṣu hotrā yaccheti hṛdaye || 82 ||
[Analyze grammar]
oṃ samudrādūrmirmadhumāṃ udāradupāṃśunā samamṛtatvamānaṭ |
ghṛtasya nāma guhyaṃ yadasti jihvā devānāmamṛtasya nābhirityudare || 43 ||
[Analyze grammar]
oṃ vāmadya savituriti kaṭidvayoḥ namo namaḥ |
oṃ nābhirme cittaṃ vijñānaṃ pāyurme'pacitirbhasat || 44 ||
[Analyze grammar]
ānandanandāvāṃṇḍau me bhagaḥ saubhāgyaṃ pasaḥ |
jaṃghābhyāṃ padbhyāṃ dharmo'smi viśi rājā pratiṣṭhitaḥ iti jaṃghayoḥ || 45 ||
[Analyze grammar]
oṃ āyaṃ gauḥ pṛragnirakramīdasadanmātarampuraḥ |
pitaraṃ ca prayaṃtsvaḥ iti pādayoste namo namaḥ || 46 ||
[Analyze grammar]
evaṃ yūpe nyāsamāptvā''pūjya paṃcopacārakaiḥ |
pūjāṃ baliṃ pradadyācca yūpāyaiṣa baliṃ namama || 47 ||
[Analyze grammar]
ehyehi dharmadhvaja yajñanātha trayīmayo vedaśarīrayūpa |
dadhātu devādhvarayajñarakṣāṃ valiṃ gṛhāṇāpi namonamaste || 688 ||
[Analyze grammar]
oṃ somaparvateti kuṃkumāktasūtreṇa veṣṭayet |
oṃ parvatasyeti parvatān varuṇaṃ dikprapālakān || 49 ||
[Analyze grammar]
yūpe gandhādyaiḥ sampūjya dhyātvā codaṅmukhaḥ paṭhet |
mūlacchedena ca bhūmighātena pātakādikam || 50 ||
[Analyze grammar]
yūpa vyāpohya sarva yūpaspṛṣṭaḥ śuciḥ sadā |
oṃ yā oṣadhīḥ pūrvā jātā devebhyastriyugaṃ purā || 51 ||
[Analyze grammar]
manai nu babhraṇāmahaṃ śataṃ dhāmāni sapta ca |
badhvaivaṃ puṣpamālāṃ ca yūpaṃ kṛtvā pradakṣiṇam || 52 ||
[Analyze grammar]
gāḍhamāliṅgya ca sarvaṃ namaskuryāt kuṭumbakam |
pālāśo brāhmaṇasyokto naiyyagrodhastu bhūbhujaḥ || 53 ||
[Analyze grammar]
bailvo vaiśyasya yūpaḥ syācchūdrasyaudumbaraḥ smṛtaḥ |
śiraḥpramāṇo viprasya ākaṇṭhaṃ kṣatriyasya ca || 54 ||
[Analyze grammar]
uraḥpramāṇo vaiśyasya śūdrasya nābhimātrakaḥ |
prācyāṃ tu padamātrānte iti nārāyaṇaṃ namet || 55 ||
[Analyze grammar]
athā'dhivāsanaṃ kāryaṃ sāyaṃ mukhyasurasya vai |
ācāryo yajamānaśca ṛtvik suvāsinī tathā || 56 ||
[Analyze grammar]
gaccheyuḥ śilpiśālāṃ ca devāgre sthāpayed ghaṭam |
tīrthānyāvāhayet tatra gaṃgāṃ yamīṃ sarasvatīm || 57 ||
[Analyze grammar]
cerāvatīṃ brahmaputrāṃ nārāyaṇīṃ ca gaṇḍakīm |
samudrān prataṭākāṃśca kṣetrāṇyaśvasarovaram || 58 ||
[Analyze grammar]
puṣkaraṃ bālakṛṣṇaṃ ca mānasaṃ badarīvanam |
āvāhayed ghaṭe tāni viśantu brahmaśāsanāt || 59 ||
[Analyze grammar]
kuṃbhasya tu caturdikṣu nama indrāya omiti |
namo yamāya ca varuṇāya kuberakāya ca || 60 ||
[Analyze grammar]
pūjayāmi ca gandhādyaistathā homaṃ karomi ca |
pratimāyāḥ śilāyāstu doṣavāraṇahetave || 61 ||
[Analyze grammar]
ghaṭanādau jantunāśotthādipāpanivṛttaye |
sthaṇḍilaṃ pratimāyogyaṃ kṛtvā ca bhūtasaṃskṛtim || 62 ||
[Analyze grammar]
agniṃ nyasya prakuryācca homaṃ tilairvṛtādinā |
hutvā cā''ghārājyabhāgau devamantreṇa vai tathā || 63 ||
[Analyze grammar]
ājyāhutīḥ śatadvayaṃ hutvā pūrṇāhutiṃ tathā |
prārthayenmūrtirūpastvaṃ smṛddhiyuktaḥ sadā bhava || 64 ||
[Analyze grammar]
kuśaiḥ sammṛjya madhvājyābhyaṃgena vraṇanāśanam |
kartavyaṃ karaṇīyaṃ ca mṛdā snānaṃ viśuddhayā || 65 ||
[Analyze grammar]
gomayena gomūtreṇa bhasmanā payasā pṛthak |
madhye madhye jalenā'pi tato'bhiṣecanaṃ caret || 66 ||
[Analyze grammar]
gandhādyaiḥ sitapuṣpaiścā''pūjya kuṃbhodakena ca |
saṃsnāpya yajamānaḥ saḥ śilpine cāmbarādikam || 67 ||
[Analyze grammar]
dadyāccāpi tadācāryo mūrtiṃ vilokya sarvataḥ |
devasya dakṣiṇe haste sitorṇādivinirmitam || 68 ||
[Analyze grammar]
sarvauṣadhimanaḥphalayutaṃ vitastimātrakam |
dorakaṃ mūlamantreṇa badhnīyāt pratimāṃ tataḥ || 69 ||
[Analyze grammar]
rathe cāropayed gītavādyaiḥ śṛṃgāraśobhitām |
āropayed rathe brahmā vedamantrān samuccaran || 70 ||
[Analyze grammar]
oṃ rathe tiṣṭhannayati vājinaḥ puro |
yatra yatra kāmayate sukhārathiḥ |
abhīśūnāṃ mahimānaṃ panāyatamanaḥ |
paścādanuyacchanti raśmayaḥ || 71 ||
[Analyze grammar]
nadyāṃ vā sarasi kuṇḍe nītvā tāmadhivāsayet |
puṇyāhavācanaṃ kuryāt svastivācastato'pi ca || 72 ||
[Analyze grammar]
oṃ ā no bhadrāḥ kratavo yantu |
viśvatodabdhāso aparītāsa udbhidaḥ |
devā no yathā sadamidvṛdhe asanna |
prāyuvo rakṣitāro dive dive || 73 ||
[Analyze grammar]
ā devānāṃ bhadrā sumatirṛjūyatāṃ |
devānāṃ rātirabhino nivartatām |
devānāṃ sakhyamupasedimā vayaṃ devā na |
āyuḥ pratirantu jīvase || 74 ||
[Analyze grammar]
oṃ tamīśānaṃ jagatastasthuṣaḥ |
patiṃ dhiyaṃ jinvamavase hūmahe vayam |
pūṣā no yathā vedasāmasad |
vṛdhe rakṣitā pāyuradabdhaḥ svastaye || 75 ||
[Analyze grammar]
ityādi śāntipāṭhādi proccārya saritastaṭam |
pañcagavyena samprokṣya nyasya pūjādravādikān || 76 ||
[Analyze grammar]
vastrācchāditamūrtiṃ ca manunā'psvadhivāsayet |
udaṅamukho yajamāno deśakālau prakīrtya ca || 77 ||
[Analyze grammar]
varuṇasya gaṇeśasya mātṛkṣetrapaprabhṛteḥ |
pūjanaṃ ca kariṣye'tra gaṇānāṃ tvā vadan tataḥ || 78 ||
[Analyze grammar]
bhūrbhuvaḥ svaḥ gaṇeśa tvamihāgaccha ca tiṣṭha ca |
siddhibuddhisahitaṃ tvāṃ pūjayāmi namāmi ca || 79 ||
[Analyze grammar]
idaṃ dīpamāṣabhaktabaliṃ samarpayāmi te |
jalamātṝrjale tadvadarcayeccārpayedbalim || 80 ||
[Analyze grammar]
namo matsyai ca kacchapyai kūrmyaiṃ vārāhyai namama |
daduryai śiśumāryai ceśvaryye namaḥ prapūjanam || 81 ||
[Analyze grammar]
akṣateṣu ca rekhāsu jīvamātṛḥ prapūjayet |
matsyai hṛdyai ca godhāyai makaryai ḍuṃḍubhyai namaḥ || 82 ||
[Analyze grammar]
daduryyai ca namo jalyai gandhādyaiḥ pūjanaṃ tathā |
catuṣṣaṣṭiyoginīnāṃ kuṃkumādyairjale'rcanam || 83 ||
[Analyze grammar]
vāyavyāṃ kṣetrapālaṃ kuṃkumādyairarcayennaram |
bhūrbhuvaḥ svaḥ kṣetrapāla ihāgaccha ca tiṣṭha ca || 84 ||
[Analyze grammar]
kuṃkumaṃ dīpakaṃ māṣadadhibhaktabaliṃ gṛhṇa |
atha kuryājjalapūjāṃ nama oṃ adbhya eva ca || 85 ||
[Analyze grammar]
sāgarebhyaḥ sarobhyaśca tīrthebhyo nadībhyo namaḥ |
gandhākṣatān jale kṣiptvā varuṇaṃ cāpi pūjayet || 86 ||
[Analyze grammar]
bhūrbhuvaḥ svaḥ varuṇa tvamihāgaccha ca tiṣṭha ca |
māṣabhaktabaliṃ gṛhṇa varuṇāya namo namaḥ || 87 ||
[Analyze grammar]
pañcāmṛtaṃ kare dhṛtvā tanmantraiśca jale kṣipet |
jaladevaṃ prārthayecca mūrtiṃ jale prarakṣayet || 88 ||
[Analyze grammar]
sapta pañca trirātraṃ caikarātraṃ yāmameva vā |
ācāryāya hiraṇyaṃ cā'nyebhyaśca bhūridakṣiṇām || 89 ||
[Analyze grammar]
dadyānmūrtiṃ brāhmakāle ghaṭikādvayayāpite |
jalānniṣkāsya tīre saṃsnāpya sampūjya saddravaiḥ || 90 ||
[Analyze grammar]
uttiṣṭha śrīkṛṣṇanārāyaṇa rādhāramāpate |
uttiṣṭha brahmaṇaspate devayantastvemahe || 91 ||
[Analyze grammar]
upaprayantu marutaḥ sudānava indraprāśurbhavā sacā |
iti mantraiḥ samutthāpya sarvābharaṇabhūṣitām || 92 ||
[Analyze grammar]
vādyagītaiḥ rathe nyasya mārge ca vasatau nayet |
śilpiśālājale nītvā devamaṇḍapa dakṣiṇāt || 93 ||
[Analyze grammar]
bhrāmayitvā''nayet snānamaṇḍapaṃ ca tataḥ param |
vedikāyāṃ bhadrake cāsane prāṅānanaṃ prabhum || 94 ||
[Analyze grammar]
sthāpayed bhadramantraiśca tataḥ snānaṃ prakārayet |
rādhe tubhyaṃ mayoktaṃ tad daivatāyā''ha yaddhariḥ || 95 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne yūpāropaṇaṃ taddevādipūjanaṃ pratimāyā jalādhivāsanaṃ nagarabhrāmaṇaṃ maṇḍapānayanaṃ cetyādinirūpaṇanāmā pañcapañcāśadadhika śatatamo'dhyāyaḥ || 155 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 155
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!