Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 154 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
tataśca śrīhariḥ prāha devāyatanakāya yam |
brahmapriyādihomaṃ ca rādhe taṃ te vadāmyapi || 1 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya brāhmarūpiṇīḥ |
brahmapriyaścatvāriṃśat śataṃ cāvāhya pūjayet || 2 ||
[Analyze grammar]

svarṇasihāsanaṃ dhyātvā viśālaṃ tāḥ samāhvayet |
taṇḍuleṣvatha vā pūgīphaleṣu cārcayed dravaiḥ || 3 ||
[Analyze grammar]

oṃ śrīśca te lakṣmīśca patnyāvahorātre pārśve |
nakṣatrāṇi rūpamaśvinau vyātaṃn iṣṇaṃ |
niṣāṇamummaīṣāṇa sarvalokammaiṣāṇaḥ || 4 ||
[Analyze grammar]

prathamaṃ ṣaṇmahābrāhmīpriyāścāvāhayenmakhī |
oṃ śrīrādhikāyai svāhā idaṃ rādhikāyai namama || 5 ||
[Analyze grammar]

āhvayāmi sthāpayāmi pūjayāmi namāmi tām |
dhūpaṃ dīpaṃ candanādi naivedyaṃ jalamityapi || 6 ||
[Analyze grammar]

tāmbūlakaṃ tathā nīrājanaṃ samarpayāmi ca |
oṃ śrīlakṣmyai tathā svāhā idaṃ lakṣmyai namama om || 7 ||
[Analyze grammar]

āhvayāmi sthāpayāmi pūjayāmi namāmi ca |
dhūpaṃ dīpaṃ candanādi naivedyaṃ jalamityapi || 8 ||
[Analyze grammar]

tāmbūlakaṃ tathā nīrājanaṃ samarpayāmi ca |
oṃ śrīmāṇikyāyai svāhedaṃ māṇikyāyai namama || 9 ||
[Analyze grammar]

oṃ śrībrahmavidyāyai svāhā idaṃ brahmavidyāyai namama |
o śrīramāyai ca svāhā idaṃ ramāyai ca namama || 10 ||
[Analyze grammar]

oṃ śriyai ca tathā svāhā idaṃ śriyai ca vai namama |
āhvayāmi sthāpayāmi pūjayāmi namāmi ca || 11 ||
[Analyze grammar]

dhūpaṃ dīpaṃ candanādi naivedyaṃ jalamityapi |
tāmbūlakaṃ tathā nīrājanaṃ samarpayāmi ca || 12 ||
[Analyze grammar]

paravidyāṃ cāhvayāmi pūjayāmi namāmi ca |
dhūpaṃ dīpaṃ sunaivedyaṃ samarpayāmi oṃ namama || 13 ||
[Analyze grammar]

brahmapriyāstathā gītā upaniṣada ityapi |
jayantīścaikādaśīścā''rādhanāṃ cāhvayāmi ca || 14 ||
[Analyze grammar]

mahālakṣmīṃ tathā bhaktiṃ rādhāṃ ramāṃ pativratām |
gaṃgāṃ ca rohiṇīṃ kāmadughāṃ ca pṛthivīṃ tathā || 15 ||
[Analyze grammar]

āhvayāmi sthāpayāmi pūjayāmi namāmi ca |
dhūpaṃ dīpaṃ candanādi naivedyaṃ jalamityapi || 16 ||
[Analyze grammar]

tāmbūlakaṃ tathā nīrājanaṃ samarpayāmi ca |
saṃjñā vibhūtiṃ duḥkhahālakṣmīṃ ca kamalāṃ tathā || 17 ||
[Analyze grammar]

siddhiṃ mohinīmurvaśīṃ muktāṃ buddhiṃ ca pārvatīm |
dīkṣāṃ līlāṃ virajāṃ ca vṛndāṃ nārāyaṇīṃ tathā || 18 ||
[Analyze grammar]

sarasvatīṃ svarṇarekhāṃ sitāṃ ca devikāṃ tathā |
vibhāvarīṃ ca tulasīṃ mūrtiṃ jayāṃ ca gomatīm || 19 ||
[Analyze grammar]

āhvayāmi sthāpayāmi pūjayāmi namāmi ca |
dhūpaṃ dīpaṃ candanādi naivedyaṃ jalamityapi || 20 ||
[Analyze grammar]

tāmbūlakaṃ tathā nīrājanaṃ samarpayāmi ca |
premasakhīṃ rukmiṇīṃ godāvarīṃ mañjulāṃ tathā || 21 ||
[Analyze grammar]

haṃsāṃ suguṇāṃ lalitāṃ dhātrīṃ raṃbhāṃ kumudvatīm |
campāṃ ca śītalāṃ svarṇagaurīṃ nandāṃ dayāṃ kalām || 22 ||
[Analyze grammar]

durgāṃ ca nandinīṃ sādhyāṃ vijayāṃ vañjulīṃ tathā |
dhanyā dolāṃ ca sāvitrīṃ puṇyāṃ ca kokilāṃ manum || 23 ||
[Analyze grammar]

āhvayāmi sthāpayāmi pūjayāmi namāmi ca |
dhūpaṃ dīpaṃ ca naivedyaṃ candanādi jalaṃ tathā || 24 ||
[Analyze grammar]

tāmbūlakaṃ tathā nīrājanaṃ samarpayāmi ca |
citralekhāṃ pūrṇimāṃ śāradāṃ māṃ mañjarīṃ tathā || 25 ||
[Analyze grammar]

devikāṃ preyasīṃ śreyasīṃ vikuṇṭhāṃ tathā'ruṇām |
jyoṣṭrīṃ śabarīṃ pampāṃ ca gālavīṃ sudughāṃ tathā || 26 ||
[Analyze grammar]

yājñasenīṃ vasumatīṃ padmāvatīṃ ca bhārgavīm |
padminīṃ śrīmatīṃ jaratkārvīṃ līlāvatīṃ tathā || 27 ||
[Analyze grammar]

kalāvatīṃ ca kadalīṃ revāṃ kāntimatīṃ tathā |
kālindīṃ vardhinīṃ puṇyanaidheyikāṃ sumitrikām || 28 ||
[Analyze grammar]

āhvayāmi sthāpayāmi pūjayāmi namāmi ca |
dhūpaṃ dīpaṃ candanādi naivedyaṃ ca jalaṃ tathā || 29 ||
[Analyze grammar]

tāmbūlakaṃ tathā nīrājanaṃ samarpayāmi ca |
bandulāṃ ca suśīlāṃ ca mānasāṃ mādhavīṃ tathā || 30 ||
[Analyze grammar]

śarmavatīṃ dīrghikāṃ karṇotpalāmakṣamālikām |
udumbarīṃ badarīṃ kubjikāṃ haimīmṛtambharām || 31 ||
[Analyze grammar]

maṃgalāṃ cā'mṛtāṃ mahāvedīṃ kṛṣṇāṃ haripriyāḥ |
āhvayāmi sthāpayāmi pūjayāmi namāmi ca || 32 ||
[Analyze grammar]

dhūpaṃ dīpaṃ candanādi naivedyaṃ ca jalaṃ tathā |
tāmbūlakaṃ tathā nīrājanaṃ samarpayāmi ca || 33 ||
[Analyze grammar]

santoṣāṃ kaṃbharālakṣmīmāhvayāmi namāmi ca |
sthāpayāmi pūjayāmi dhūpadīpajalādibhiḥ || 34 ||
[Analyze grammar]

naivedyaṃ candanaṃ tāmbūlakaṃ samarpayāmi ca |
oṃ rādhāṣaṭkāya ca svāhedaṃ rādhāṣaṭkāya namama || 35 ||
[Analyze grammar]

pāyasaṃ polikā miṣṭānnādi sadvyaṃjanāni ca |
bhakṣyabhojyāni lehyāni cośyāni cārpayāmi ca || 36 ||
[Analyze grammar]

oṃ parāvidyādikānāṃ catvāriṃśadyuje śatāya ca |
svāhā idaṃ parāvidyādibhya oṃ tābhyo namama || 37 ||
[Analyze grammar]

pāyasaṃ polikā miṣṭānnādi sadvyaṃjanāni ca |
bhakṣyabhojyāni lehyāni cośyāni cārpayāmi ca || 38 ||
[Analyze grammar]

oṃ santoṣāyaiḥ kaṃbharālakṣmyai svāhā tābhyāṃ namama |
pāyasaṃ polikā miṣṭānnāni sadvyaṃjanāni ca || 39 ||
[Analyze grammar]

bhakṣyabhojyāni lehyāni cośyāni cārpayāmi ca |
iti brāhmīḥ pūjayitvā hyavatārān prapūjayet || 40 ||
[Analyze grammar]

matsyaṃ kūrmaṃ ca vārāhaṃ kapilaṃ ca hariṃ tathā |
vāsudevaṃ pṛthuṃ dattātreyaṃ haṃsaṃ nṛsiṃhakam || 41 ||
[Analyze grammar]

ṛṣabhaṃ vāmanaṃ parśurāmaṃ yajñaṃ kumārakān |
rāmaṃ hayagrīvadevaṃ nāradaṃ rājarājakam || 42 ||
[Analyze grammar]

vyāsaṃ kṛṣṇaṃ ca gopālaṃ buddhaṃ kalikaṃ ca mohinīm |
dhanvantariṃ bālakṛṣṇaṃ nārāyaṇaṃ naraṃ tathā || 43 ||
[Analyze grammar]

sahasrahastaṃ vyūhaṃ ca sthāpayet svarṇamūrtiṣu |
tanduleṣu pūgikāsu maṇiṣvapi nidhāpayet || 44 ||
[Analyze grammar]

āhvayāmi sthāpayāmi pūjayāmi namāmi ca |
dhūpaṃ dīpaṃ candanādi naivedyaṃ jalamityapi || 45 ||
[Analyze grammar]

tāmbūlakaṃ nīrājanaṃ samarpayāmi oṃ namaḥ |
oṃ matsyādibhyaśca svāhā idaṃ matsyādibhyo namama || 46 ||
[Analyze grammar]

pāyasaṃ polikā miṣṭānnāni sadvyaṃjanāni ca |
bhakṣyabhojyāni lehyāni cośyāni cārpayāmi ca || 47 ||
[Analyze grammar]

saśaktikāḥ sāyudhāśca sabhūṣāśca sasevakāḥ |
pragṛhṇantvaṣṭyukchataṃ bhojyānāṃ tu makhe'rpitam || 48 ||
[Analyze grammar]

oṃ yajñena yajñamayajanta devāstāni |
dharmāṇi prathamānyāsan |
te ha nākaṃ mahimānaḥ sacanta |
yatra pūrve sādhyāḥ santi devāḥ || 49 ||
[Analyze grammar]

ityevaṃ tvavatārāṇāṃ homamaṣṭottaraṃ śatam |
yadvā pratyekamevā'pi kuryānmakhī yathābalam || 50 ||
[Analyze grammar]

atha siṃhāsane svarṇe saguṇaṃ tu catuṣṭayam |
vāsudevaṃ cāniruddhaṃ pradyumnaṃ ca saṃkarṣaṇam || 51 ||
[Analyze grammar]

āhvayāmi sthāpayāmi pūjayāmi namāmi ca |
aṣṭottaraśatadravyairarcayāmi saśaktikam || 52 ||
[Analyze grammar]

vāsudevādibhyaḥ svāhā idṃ catuṣṭyāya namama |
pāyasaṃ polikāḥ śākānyapi rasāṃśca miṣṭakān || 53 ||
[Analyze grammar]

atha siṃhāsane svarṇe nirguṇaṃ tu catuṣṭayam |
anādiśrīkṛṣṇanārāyaṇaṃ kṛṣṇanarāyaṇam || 54 ||
[Analyze grammar]

lakṣmīnārāyaṇaṃ naranārāyaṇaṃ samāhvayet |
āhvayāmi sthāpayāmi pūjayāmi namāmi ca || 55 ||
[Analyze grammar]

aṣṭottaraśatadravyairarcayāmi saśaktikam |
anādiśrīkṛṣṇanārāyaṇādibhyaśca vai svāhā || 56 ||
[Analyze grammar]

idaṃ tebhyaśca namama nīrājayāmi vai namaḥ |
pāyasaṃ polikāḥ śākānyapi rasāṃśca miṣṭakān || 57 ||
[Analyze grammar]

iti sampūjya parameśvarān havanamācaret |
tattannāmnā'ṣṭāhutīścārpayetpāyasājyakaiḥ || 58 ||
[Analyze grammar]

viṣṇormāsūramayaścaruḥ kṣīramayaścaruḥ śubhaḥ |
idaṃ viṣṇuriti gṛṇān dvādaśā'kṣaravidyayā || 59 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
ṣoḍaśākṣaramanunā sahasraṃ sāṣṭakaṃ śatam || 60 ||
[Analyze grammar]

caruṃ juhuyāt oṃ namo bhagavate vāsudevāya svāhā |
samidbhiścājyayavatilaiḥ phalairjuhuyāttathā || 61 ||
[Analyze grammar]

oṃ idaṃ viṣṇurvicakrame tredhā nidadhe padam |
samūḍhamasya pāṃsure svāhā idaṃ tu viṣṇave || 62 ||
[Analyze grammar]

anena cāpi sahasraṃ sāṣṭakaṃ śatamarpayet |
omagnaye sviṣṭakṛte svāhedamagnaye namama || 63 ||
[Analyze grammar]

tata oṃ bhūḥ svāhedamagnaye namama śaṃ makhe kuru |
oṃ bhuvaḥ svāhedaṃ vāyave namama śaṃ makhe kuru || 64 ||
[Analyze grammar]

oṃ svaḥ svāhedaṃ sūryāya namama śaṃ makhe kuru |
itivyāhṛtihomaṃ ca kṛtvā tu maṇḍapasthitān || 65 ||
[Analyze grammar]

sampūjya ca baliṃ dadyāt sarvadevebhya eva ca |
tataśca bahirāgatya lokapālebhya ārpayet || 66 ||
[Analyze grammar]

pūrve indra samāgaccha rakṣā'dhvaraṃ namo'stu te |
diśaṃ rakṣa baliṃ bhakṣa yajamānodayaṃ kuru || 67 ||
[Analyze grammar]

indrasyā'nucarāḥ sarve bhakṣayantu baliṃ sukhāḥ |
āgneyyāmagne āgaccha rakṣā'dhvaraṃ namo'stu te || 68 ||
[Analyze grammar]

diśaṃ rakṣa baliṃ bhakṣa yajamānodayaṃ kuru |
agneścānusarāḥ sarve bhakṣayantu baliṃ sukhāḥ || 69 ||
[Analyze grammar]

dakṣiṇe yama āgaccha nairṛtyāmehi nairṛte |
paścime varuṇā''gaccha vāyavyāmehi vāyurāṭ || 70 ||
[Analyze grammar]

uttarasyāṃ kuberaihi aiśānyāmehi īśvara |
diśaṃ rakṣa baliṃ bhakṣa yajamānodayaṃ kuru || 71 ||
[Analyze grammar]

tattadanucarāḥ sarve bhakṣayantu baliṃ sukhāḥ |
īpūmadhye ehi brahman nipamadhye hyanantarāṭ || 72 ||
[Analyze grammar]

diśaṃ ca rakṣataṃ baliṃ bhakṣataṃ sānusevakau |
kurutaṃ yajamānasyā'bhyudayaṃ ca makhodayam || 73 ||
[Analyze grammar]

atha kṣetrapāla baliṃ gṛhṇa rakṣa makhaṃ sadā |
sānucaro yajamānodayaṃ kuru sukhaṃ kuru || 74 ||
[Analyze grammar]

dadhimāṣādikaṃ bhakṣetyuktvā tu taṇḍulān kṣipet |
atha catuṣpathe bhūtā baliṃ gṛhṇantu śūrpagam || 75 ||
[Analyze grammar]

piṣṭaṃ māṣānnadadhyodanaharidrādikajjalam |
sindūrakaṃ gandharaktapuṣpādi catvare makhī || 76 ||
[Analyze grammar]

gandhapuṣpārcitaṃ śūrpaṃ sthāpayedvai gṛṇan manūn |
baliṃ gṛhṇantu te devā ādityā vasavastathā || 77 ||
[Analyze grammar]

marutaścāśvinau rudrāḥ suparṇāḥ pannagā grahāḥ |
jṛmbhakāḥ siddhagandharvā mālā vidyādharā nagāḥ || 78 ||
[Analyze grammar]

asurā yātudhānāśca piśācā ḍākinīgaṇāḥ |
śaktayo yakṣavetālā ye ca vighnavināyakāḥ || 79 ||
[Analyze grammar]

bhūtāḥ pretāśca kūṣmāṇḍāḥ śākinyo mātarastathā |
tṛptā bhavantu balinā yajñaprasādarūpiṇā || 80 ||
[Analyze grammar]

mā vighnaṃ yajamānasya rogaṃ duḥkhamaniṣṭakam |
kurvantu tatkuṭumbasya mā santu paripanthinaḥ || 81 ||
[Analyze grammar]

sarve bhavantu tṛptāśca rakṣāṃ kurvantu me'dhvare |
devatābhyaśca pitṛbhyo bhūtebhyaḥ sahajantubhiḥ || 82 ||
[Analyze grammar]

etatsthānādhivāsibhyaḥ prayacchāmi baliṃ namama |
trailokye yāni bhūtāni sthāvarāṇi carāṇi ca || 83 ||
[Analyze grammar]

devadānavagandharvā yakṣarākṣasapannagāḥ |
kiṃpuruṣāḥ kinnarāśca sādhyā santaśca sādhvikāḥ || 84 ||
[Analyze grammar]

ṛṣayo munayo gāvo devamātara ityapi |
kāśyapyastasya vaṃśīyā rājasāstāmasāḥ sitāḥ || 85 ||
[Analyze grammar]

ete mamā'dhvare rakṣāṃ kurvantu dehadhāriṇaḥ |
mūrtā'mūrtasvarūpāśca yamā yāmyāścarantu śam || 86 ||
[Analyze grammar]

etebhyaścāpi sarvebhyaḥ svāhā baliṃ ca oṃ namama |
kṛtvā'thācamanaṃ śuddhiṃ yāyānmaṇḍapasannidhau || 87 ||
[Analyze grammar]

viśramya yūpakāryaṃ ca tata ācārya ācaret |
iti rādhe prabhūktaṃ te mayoktaṃ brāhmakarma tat || 88 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne rādhikādiṣaṭkaparāvidyācatvāriṃśaddhikaśatasantuṣṭākambharādvayaparameśāvatāraviṣṇulokapālabhūtādipūjābalisamarpaṇādināmā catuṣpañcāśadadhikaśatatamo'dhyāyaḥ || 154 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 154

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: