Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 149 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 149
śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike paścād bhagavān puruṣottamaḥ |
devāyatanabhaktāya yajjagāda vadāmi te || 1 ||
[Analyze grammar]
oṃ nāgamātre nama iti balikāṣṭhāni pūjayet |
candanaṃ kusumaṃ dhūpaṃ dīpaṃ naivedyamarpayet || 2 ||
[Analyze grammar]
oṃ sarvebhyo nama iti śākhodbandhanamarcayet |
candanaṃ kusumaṃ dhūpaṃ dīpaṃ naivedyamarpayet || 3 ||
[Analyze grammar]
nirgatya paścimadvārāt pūrvadvārasya toraṇam |
pūjayenmaṇḍapātpūrve hastamātre bahiḥśubham || 4 ||
[Analyze grammar]
aśvatthaṃ sudṛḍhākhyaṃ sindūravarṇaṃ hi toraṇam |
mahendraparvatayutaṃ śaṃkhākitaṃ hi pūjayet || 5 ||
[Analyze grammar]
oṃ aśvatthatoraṇaṃ cainaṃ yajñaṃ rakṣa prarakṣya ca |
sarvān vighnān vārayā'tra sthitaṃ sthiraṃ namāmi te || 6 ||
[Analyze grammar]
oṃ agnimīle purohitaṃ yajñasya devamṛtvijam |
hotāraṃ ratnadhātamaṃ rakṣa maṇḍapasārthakam || 7 ||
[Analyze grammar]
oṃ ṛgvedādhiṣṭhitāya sudṛḍhatorāṇāya ca |
namaḥ sudṛḍhatoraṇa cāvāhayāmi te namaḥ || 8 ||
[Analyze grammar]
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam |
tāmbūlaṃ dakṣiṇāṃ gṛhṇa dṛṇatoraṇa te namaḥ || 9 ||
[Analyze grammar]
omatra tiṣṭhate kṛtayugāya ca namo namaḥ |
kṛtaṃ yugaṃ toraṇe cāvāhayāmi ca te namaḥ || 10 ||
[Analyze grammar]
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam |
tāmbūlaṃ dakṣiṇāṃ gṛhṇa satyayuga ca te namaḥ || 11 ||
[Analyze grammar]
tatraiva rāhave nama āvāhayāmi rāhukam |
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam || 12 ||
[Analyze grammar]
tāmbūlaṃ dakṣiṇāṃ gṛhṇa rāho deva ca te namaḥ |
bṛhaspataye nama āvāhayāmi bṛhaspatim || 13 ||
[Analyze grammar]
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam |
tāmbūlaṃ dakṣiṇāṃ gṛhṇa bṛhaspate ca te namaḥ || 14 ||
[Analyze grammar]
tatraikaṃ kalaśaṃ dhṛtvā mahīṃ spṛṣṭvā manuṃ vadet |
oṃ mahī dyauḥ pṛthivī ca naḥ imaṃ yajñaṃ mimikṣatām || 15 ||
[Analyze grammar]
pipṛtānno bharīmabhiḥ samṛddhānno rasādibhiḥ |
tatra cauṣadhayaḥ kṣepyā yavāḥ kṣepyā manuplutāḥ || 16 ||
[Analyze grammar]
oṃ oṣadhayaḥ samavadante somena saha rājñā |
yasmai kṛṇoti brāhmaṇastaṃ rājan pārayāmasi || 17 ||
[Analyze grammar]
kalaśaṃ bhūtale cātha nidhāya ca manu vadet |
oṃ ājighra kalaśaṃ mahyā tvā viśantvindavaḥ || 18 ||
[Analyze grammar]
punarūrjā nivartasva śānaḥ sahasraṃ dhukṣva |
urudhārā payasvatī punarmā viśatādrayiḥ || 19 ||
[Analyze grammar]
jalenā''pūrya kalaśaṃ tīrthaṃ smṛtvā manu vadet |
oṃ varuṇasyottambhanamasi varuṇasya skaṃbhasarjanīsthaḥ || 20 ||
[Analyze grammar]
varuṇasya ṛtasadanyasi varuṇasya ṛtasadanamasi |
varuṇasya ṛtasadanamāsīda sarvatīrthamṛto bhava || 21 ||
[Analyze grammar]
atha gandhaṃ prakṣipecca kalaśe tīrthavāriṣu |
oṃ gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ kariṣiṇīm || 22 ||
[Analyze grammar]
īśvarīṃ sarvabhūtānāṃ tāmihopahvaye śriyam |
sarvauṣadhīstatra tataḥ kṣipettāsāṃ manūn gṛṇan || 23 ||
[Analyze grammar]
oṃ yā oṣadhīḥ pūrvā yātā devebhyastriyugaṃ purā |
manainu babhrūṇāmahaḥ śataṃ dhāmāni sapta ca || 24 ||
[Analyze grammar]
atha dūrvāḥ kṣipet tatra dūrvāyāśca manuṃ gṛṇan |
oṃ kāṇḍātkāṇḍātprarohantī paruṣaḥ paruṣaspari || 25 ||
[Analyze grammar]
evā no dūrve pratanu sahasreṇa śatena ca |
atha tatra kṣipet pañcapallavān tanmanuṃ gṛṇan || 26 ||
[Analyze grammar]
oṃ aśvatthe vo niṣadanaṃ parṇe vo vasatiḥ kṛtā |
gobhāja it kilāsatha yatsanavatha pūruṣam || 27 ||
[Analyze grammar]
atha saptamṛttikāścārpayet tāsāṃ manuṃ gṛṇan |
oṃ syonā pṛthivī no bhavānṛkṣarā niveśinī || 28 ||
[Analyze grammar]
yacchā naḥ śarma saprathāḥ puṣṭidā bhavatheha ca |
atha pūgīphalaṃ dadyāt tasyāpi ca manuṃ gṛṇan || 29 ||
[Analyze grammar]
oṃ yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ |
bṛhaspatiprasūtāstā no muñcantvaṃhasaḥ || 30 ||
[Analyze grammar]
atha pañcaiva ratnāni nyasetteṣāṃ manuṃ gṛṇan |
oṃ pari vājapatiḥ kaviragnirhavyānyakramīt || 31 ||
[Analyze grammar]
dadhad ratnāni dāśuṣe sarvaratnāni cāvaha |
atha kṣipeddhiraṇyaṃ ca hiraṇyagarbhakaṃ gṛṇan || 32 ||
[Analyze grammar]
oṃ hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt |
sa dādhāra pṛthivīṃ dyāmutemāṃ kasmai devāya haviṣā vidhema || 33 ||
[Analyze grammar]
atha vastraṃ veṣṭayecca yuvāsumantramuccaran |
tejovāsāṃsi ramyāṇi datsva svarṇāni dhāraya || 34 ||
[Analyze grammar]
oṃ yuvā suvāsāḥ parivīta āgātsa |
u śreyān bhavati jāyamānaḥ |
taṃ dhīrāsaḥ kavayaṃ unnayanti |
svādhyo manasā devayantaḥ || 35 ||
[Analyze grammar]
atha dhānyādinā pūrṇaṃ pātraṃ nidhāya tacchiraḥ |
oṃ pūrṇā darvi parāpata supūrṇā punarāpata || 36 ||
[Analyze grammar]
vasneva vikrīṇāvahā iṣamūrjjaṃ śatakrato |
itimantreṇa saṃskṛtya kalaśe dhruvamāhvayet || 37 ||
[Analyze grammar]
o dhruvaṃ cāvāhayāmi sthāpayāmi namaśca te |
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ cārpayāmi te || 38 ||
[Analyze grammar]
pūjayāmi makhe cātra dhruvo dhruvataro bhava |
tataśca dakṣiṇe gatvā audumbaraṃ ca toraṇam || 39 ||
[Analyze grammar]
vikaṭākhyaṃ cakracihnaṃ vindhyanāmā'drisaṃyutam |
dhūmravarṇaṃ toraṇaṃ cāvāhayāmyarcayāmi ca || 40 ||
[Analyze grammar]
ehi vikaṭatoraṇa tvaṃ yajñaṃ rakṣa prarakṣa ca |
vighnānnivārayetastāt rasān smṛddhiṃ pradāpaya || 41 ||
[Analyze grammar]
oṃ iṣe tvorje tvā vāyava sttha devo vaḥ |
savitā prārpayatu śreṣṭhatamāya karmaṇaḥ |
āpyāyaddhamaghnyā indrāya bhāgaṃ prajāvatīranamīvā ayakṣmā || 42 ||
[Analyze grammar]
māvastena īśatamā'ghaśaṃso dhruvā asmin |
gopatau syāta bahvīḥ yajamānasya paśūn pāhi |
gomahiṣīḥ gajāśvān gavayān pāhi govṛṣāṃśca || 43 ||
[Analyze grammar]
oṃ yajurvedādhiṣṭhitāya vikaṭatoraṇāya te |
namastvāmāvāhayāmi sthāpayāmi ca te namaḥ || 44 ||
[Analyze grammar]
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam |
tāmbūlaṃ dakṣiṇāṃ gṛhṇa vikaṭatoraṇa te namaḥ || 45 ||
[Analyze grammar]
omatra tiṣṭhate tretāyugāya ca namo namaḥ |
tretāyugaṃ toraṇe cāvāhayāmi ca te namaḥ || 46 ||
[Analyze grammar]
gandhaṃ puṣpaṃ dhūpadīpo naivedyaṃ ca phalaṃ jalam |
tāmbūlaṃ dakṣiṇāṃ gṛhṇa tretāyugaṃ ca te namaḥ || 47 ||
[Analyze grammar]
tatraiva sūryāya nama āvāhayāmi sūryakam |
aṃgārakāya ca nama āhvayāmi cāṃgārakam || 48 ||
[Analyze grammar]
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam |
tāmbūlaṃ dakṣiṇāṃ gṛhṇataṃ yuvābhyāṃ namo namaḥ || 49 ||
[Analyze grammar]
tatraikaḥ kalaśaḥ sthāpyaḥ pūrvoktavidhibhiśca saḥ |
pūjanīyastatra dharāmāhvayāmi ca te namaḥ || 50 ||
[Analyze grammar]
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phala jalam |
tāmbūlaṃ dakṣiṇāṃ gṛhṇaṃ dhare sampaddharā bhava || 51 ||
[Analyze grammar]
tata ācamya ca paśce gatvā plākṣaṃ hi toraṇam |
subhīmākhyaṃ svarṇarūpaṃ gandhamādanaśobhitam || 52 ||
[Analyze grammar]
gadāṃkitaṃ ca vinyasya pūjayettanmanuṃ gṛṇan |
ehyehi subhīmatoraṇa yajñaṃ rakṣa prarakṣa ca || 53 ||
[Analyze grammar]
sarvavighnānnivāraya rasān sarvān samāhvaya |
oṃ agna āyāhi vītaye gṛṇāno havyadātaye || 54 ||
[Analyze grammar]
nihotā satsi barhiṣi sāmasaukhyaṃ vidhehi naḥ |
oṃ sāmavedādhiṣṭhitāya subhīmatoraṇāya te || 55 ||
[Analyze grammar]
namaḥ āvāhayāmi tvāṃ tasmai te ca namo namaḥ |
tadatra dvāparayugamāhvayāmi namo'stu ca || 56 ||
[Analyze grammar]
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam |
tāmbūlaṃ dakṣiṇāṃ gṛhṇa dvāparāya ca te namaḥ || 57 ||
[Analyze grammar]
tatra śukrāya ca namaḥ śukramāvāhayāmi ca |
tatra budhāya ca namo budhamāvāhayāmi ca || 58 ||
[Analyze grammar]
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam |
tāmbūlaṃ dakṣiṇāṃ gṛhṇa taṃ yuvābhyāṃ namo namaḥ || 59 ||
[Analyze grammar]
tatraikaḥ kalaśaḥ sthāpyaḥ pūrvoktavidhibhiśca saḥ |
pūjyastatra vākpatiṃ cāvāhayāmi ca te namaḥ || 60 ||
[Analyze grammar]
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam |
tāmbūlaṃ dakṣiṇāṃ gṛhṇa vākpate vākprado bhava || 61 ||
[Analyze grammar]
tata ācamyottare ca gatvā vaṭātmatoraṇam |
suprabhākhyaṃ śvetavarṇaṃ himādriśobhitaṃ śubham || 62 ||
[Analyze grammar]
padmāṃkitaṃ ca vinyasya pūjayet tanmanuṃ gṛṇan |
ehyehi suprabhatoraṇa yajñaṃ rakṣa prarakṣa ca || 63 ||
[Analyze grammar]
sarvavighnān nivāraya prabhāḥ sarvāḥ samānaya |
oṃ śanno devīrabhiṣṭaya āpo bhavantu prītaye || 64 ||
[Analyze grammar]
śaṃyyorabhi sravantu naḥ tejāṃsi vardhayantu naḥ |
o atharvavedā'dhiṣṭhitāya suprabhātoraṇāya te || 65 ||
[Analyze grammar]
nama āvāhayāmi tvāṃ tasmai te ca namo namaḥ |
tadatra ca kaliyugamāhvayāmi namo'stu ca || 66 ||
[Analyze grammar]
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam |
tāmbūlaṃ dakṣiṇāṃ gṛhṇan kaliyugāya te namaḥ || 67 ||
[Analyze grammar]
tatra somāya ca namaḥ somamāvāhayāmi ca |
ketave tatra ca namaḥ ketumāvāhayāmi ca || 68 ||
[Analyze grammar]
śanaiścarāya namaḥ śanimāvāhayāmi ca |
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam || 69 ||
[Analyze grammar]
tāmbūlaṃ dakṣiṇāṃ gṛhṇataitebhyaśca namo namaḥ |
tatraikaḥ kalaśaḥ sthāpyaḥ pūrvoktavidhibhiśca saḥ || 70 ||
[Analyze grammar]
pūjyastatra ca vighneśamāhvayāmi ca te namaḥ |
gandhaṃ puṣpaṃ dhūpadīpau naivedyaṃ ca phalaṃ jalam || 71 ||
[Analyze grammar]
tāmbūlaṃ dakṣiṇāṃ gṛhna vighneśa siddhido bhava |
tataḥ pūrve ca gatvaiva mahīdyauriti saṃgṛṇan || 72 ||
[Analyze grammar]
sthāpayecca pratidvāraśākhaṃ tu kalaśadvayam |
āvartanīyā mantrāste tattaddikkalaśaprathāḥ || 73 ||
[Analyze grammar]
pūrvadvāre kalaśobhayake cairāvatābhidham |
diggajaṃ cāvāhayāmi airāvatāya te namaḥ || 74 ||
[Analyze grammar]
gandhādyaṃ tāmbūlakāntaṃ cārpayāmi ca pūjanam |
kalaśopari sandeyo ghṛtadīpaḥ suśobhanaḥ || 75 ||
[Analyze grammar]
tatra ṛgvidhinā prāthyo ṛtvijau brahmadaivatau |
ṛgvedaḥ padmapatrākṣo gāyatraḥ somadaivataḥ || 76 ||
[Analyze grammar]
atrigotrastu viprendra ṛtvik tvaṃ me bhava |
oṃ agnimīḷe purohitaṃ yajñasya devamṛtvijam || 77 ||
[Analyze grammar]
hotāraṃ ratnadhātamaṃ gandhādyaiḥ pūjayāmi ca |
śrīsūktaṃ pāvamānaṃ ca somasūktaṃ sumaṃgalam || 78 ||
[Analyze grammar]
pauruṣaṃ rudrasūktaṃ ca vāmadevyaṃ ca vai vadet |
sahasrākṣaṃ gajasthaṃ sapītakirīṭakuṇḍalam || 79 ||
[Analyze grammar]
dakṣavāmakaravajrotpalaṃ dhyāyenmahendrakam |
āgacchāmarasaṃstutya rakṣa yajña ca te namaḥ || 80 ||
[Analyze grammar]
o bhūrbhuvaḥ svaḥ indra ihāgaccha ca tiṣṭha ca |
sāṃgaṃ saparivāraṃ sāyudhaṃ tathā saśaktikam || 81 ||
[Analyze grammar]
indraṃ ca dvārakalaśe hvayāmi pūjayāmi ca |
samucchreyetpītavarṇau patākāṃ dhvajakau tathā || 82 ||
[Analyze grammar]
oṃ trātāramindramavitāramindraṃ have have suhavaṃ śūramindram |
hvayāmi śakraṃ puruhūtamindraṃ svasti no maghavā dhātvindraḥ || 83 ||
[Analyze grammar]
śākhāyāṃ dakṣiṇe dhātre vidhātre cottare namaḥ |
dvāraśriyai namaścordhvaṃ gaṇādhipataye namaḥ || 84 ||
[Analyze grammar]
tadūrdhve ca namo vāstupuruṣāya sutejase |
namaścādho nu dehalyai kṣamāśaktyai namo namaḥ || 85 ||
[Analyze grammar]
vāme staṃbhe gaṇeśāya dakṣe skandāya vai namaḥ |
kalaśayośca gaṃgāyai yamunāyai namo namaḥ || 86 ||
[Analyze grammar]
indrādibhyaḥ surabhyaśca gandhaṃ puṣpaṃ jala phalam |
dhūpaṃ dīpaṃ ca naivedyaṃ dakṣiṇāmarpayāmi ca || 87 ||
[Analyze grammar]
sāṃgāyendrāya saparivārāya sāyudhāya ca |
saśaktikāya ca māṣabaliṃ dadāmi te namaḥ || 88 ||
[Analyze grammar]
iti datvā baliṃ cācāmeccāgneyīṃ diśaṃ tataḥ |
gatvā ca pūrvavat nyasya kalaśaṃ sarva daivatam || 89 ||
[Analyze grammar]
tatra ca puṇḍarīkāya nama āvāhayāmi tam |
amṛtāya nama amṛtaṃ cāhvayāmi vai tataḥ || 90 ||
[Analyze grammar]
gandhādyaiḥ parisampūjya pradātavyaśca dīpakaḥ |
tataścāgniṃ chāgapṛṣṭhasthitaṃ raktaṃ tajihvakam || 91 ||
[Analyze grammar]
dakṣe śaktiṃ kare vāme kamaṇḍaluṃ śiraḥśikhām |
yajñasūtradadhānaṃ ca dhyāyedāvāhayenmakhī || 92 ||
[Analyze grammar]
oṃ ehyehi sarvāmarahavyavāha munipravaryairabhito'bhijuṣṭa |
tejovatā lokagaṇena sārdhaṃ mamādhvaraṃ pāhi kave namaste || 93 ||
[Analyze grammar]
oṃ bhūrbhuvaḥ svaḥ agne ihāgaccha ca tiṣṭha ca |
kalaśe'tra samāgaccha tiṣṭha cāvāhayāmi vai || 94 ||
[Analyze grammar]
oṃ tvanno agne tava devapāyubhirmaghono rakṣa tanvaśca vaṃdya |
trātā tokasya tanaye gavāmasya nimeṣaṃ rakṣamāṇastava vrate || 95 ||
[Analyze grammar]
evamabhyarcya ca gandhādibhirnaivedyakāntakaiḥ |
oṃ agniṃ dūtaṃ purodadhe havyavāhamupabruve || 96 ||
[Analyze grammar]
devān āsādayādihetyuktvā raktāṃ dhvajāṃ tathā |
raktāṃ patākāṃ samucchrayet praśaṃprārthayet tataḥ || 97 ||
[Analyze grammar]
āgneyaḥ puruṣo raktaḥ sarvadevamayo'vyayaḥ |
dhūmraketurajo'dhyakṣastasmāt kṣamāṃ samarthaye || 98 ||
[Analyze grammar]
sāṃgāya agnaye parivārā''yudhayutāya ca |
māṣabhaktabaliṃ cārpayāmi saśaktikāya ca || 99 ||
[Analyze grammar]
iti datvā baliṃ cācāmecca yāyācca dakṣiṇām |
tatra pratidvāraśākhaṃ saṃsthāpya kalaśadvayam || 100 ||
[Analyze grammar]
tatraiva vāmanākhyaṃ diggajaṃ cāvāhayettataḥ |
pūjayet supradīpaṃ ca dadet saṃpraṇamettathā || 101 ||
[Analyze grammar]
yajurvedidvārapālau vṛṇuyād vai manuṃ gṛṇan |
kātarākṣo yajurvedastraiṣṭubho viṣṇudaivataḥ || 102 ||
[Analyze grammar]
kāśyapeyastu viprendra ṛtvik tvaṃ me makhe bhava |
iti vṛtvā tu pratyekaṃ gandhādibhiḥ prapūjayet || 103 ||
[Analyze grammar]
ā no bhadrānuvākaśca āśuḥ śiśānakastathā |
yaddevā trīṇi ca paṭhet tato'ṣṭau ca punantu mām || 104 ||
[Analyze grammar]
mahiṣasthaṃ yamaṃ dakṣavāmayoḥ daṇḍapāśinam |
kṛṣṇaṃ vahnisamanetraṃ dhyātvā namo manuṃ vadet || 105 ||
[Analyze grammar]
ehyehi vaivasvata dharmarāja sarvāmarairarcitadharmamūrte |
śubhāśubhānandaśucāmadhīśa śivāya naḥ pāhi makhaṃ namaste || 106 ||
[Analyze grammar]
oṃ bhūrbhuvaḥ svaḥ yama ihāgaccha ca tiṣṭha ca |
yama sāṃgaṃ sakuṭumbaṃ cāvāhya kalaśe tataḥ || 107 ||
[Analyze grammar]
oṃ yamāya tvāṃ girasvate pitṛmate ca svāhā |
svāhā gharmāya svāhā gharmaḥ pitre yamāya namaḥ || 108 ||
[Analyze grammar]
gandhādibhistaṃ saṃpūjyaśca kṛṣṇapatākikādhvajau |
ucchrayecca makhī gṛṇan mantraṃ yamāya vai namaḥ || 109 ||
[Analyze grammar]
om āyaṅgauḥ praśnīrakramīdasadanmātarampuraḥ |
pitaraṃ ca prayantsvaḥ tataḥ saṃprārthayenmakhī || 110 ||
[Analyze grammar]
vaivasvata mahādeva namaste dharmasākṣika |
śivājñāpihito deva diśaṃ rakṣa bhavāniha || 111 ||
[Analyze grammar]
balāya sabalāya ca namo vai dvāraśākhayoḥ |
śriyai cordhvaṃ namo gaṇapataye ca namo namaḥ || 112 ||
[Analyze grammar]
namo'dhastāñca dehalyai vāstupuṃse namo namaḥ |
staṃbhayoḥ puṣpadantāya kapardine namo namaḥ || 113 ||
[Analyze grammar]
godāvaryai ca kṛṣṇāyaiḥ namo'stu kalaśadvaye |
yamāya sakuṭumbāya māṣabhaktabaliṃ dade | || 114 ||
[Analyze grammar]
ācamya ca tato gacchenairṛtyāṃ kalaśaṃ dadet |
kumudaṃ durjayaṃ cāvāhayāmi vo namo namaḥ || 115 ||
[Analyze grammar]
dīpaṃ datvā narasthaṃ nairṛtiṃ nīlaṃ sakhaḍgakam |
rakṣoyutaṃ pītabhūṣaṃ dhyātvā cāvāhayecca tam || 116 ||
[Analyze grammar]
rakṣaḥpiśācavetālairyutaścaihi kratuṃ hyava |
oṃ bhūrbhuvaḥ svaḥ nirṛte ihāgaccha ca tiṣṭha ca || 117 ||
[Analyze grammar]
oṃ asunvaṃtamayajamānamicchastenasyetyāmanvihistaskarasya |
annyamasmmadicchasātaityānamo devinirṛte tubhyamastu || 118 ||
[Analyze grammar]
iti natvā ca saṃpūjya ghaṭe nairṛtameva ca |
oṃ moṣuṇaḥ parāparānirṛtirdurhaṇāvadhīt || 119 ||
[Analyze grammar]
padīṣṭhatṛṣṇayā saha nīlapatākādhvajāvucchrayet |
śavasthastvaṃ yajñarakṣāṃ kuru rakṣobhya eva ca || 120 ||
[Analyze grammar]
nirṛtaye sāṃgaparivārāya pradadāmi ca |
māṣabhaktabaliṃ natvā gatvā ca paścime tataḥ || 121 ||
[Analyze grammar]
sthāpayecca pratiśākhaṃ pūrvavat kalaśadvayam |
tatrāṃjanābhidhaṃ cāvāhayāmi diggajaṃ tataḥ || 122 ||
[Analyze grammar]
pūjayāmi tataḥ sāmavedinau dvārapālakau |
sāmavedastu piṃgākṣo jāgrataḥ śakradaivataḥ || 123 ||
[Analyze grammar]
bhāradvājastu viprendra ṛtvik tvaṃ me makhe bhava |
vṛtveti omagne āyāhi vītaye gṛṇāno havyadātaye || 124 ||
[Analyze grammar]
nihotā satsi barhiṣi iti gandhādibhistadā |
sampūjyendrāya ca sāma gāyato dvau sugītikam || 125 ||
[Analyze grammar]
ahamasmi prathamajā setūṃ starā svadiṣṭyā |
gāyanti tvā gāyatriṇaḥ dvārapālajapo bhavet || 126 ||
[Analyze grammar]
makarasthaṃ pāśahastaṃ dhyātvā ca varuṇaṃ sitam |
ehi yādo'psaromeghavidyādhraiḥ pāhi te namaḥ || 127 ||
[Analyze grammar]
oṃ bhūrbhuvaḥ svaḥ varuṇa ihāgaccha ca tiṣṭha ca |
kalaśayoḥ sāṃgamāvāhayāmi tvāṃ namāmi ca || 128 ||
[Analyze grammar]
tattvā yāmi brahmaṇā vandamānastadāśāste yajamāno havirbhiḥ |
aheḍamāno varuṇeha boddhyuruśaṃsaḥ mā na āyuḥ pramoṣīḥ || 129 ||
[Analyze grammar]
varuṇāya namaḥ saṃpūjayāmi gandhavastubhiḥ |
imamme varuṇa śrudhī havamadyā ca mṛḍaya || 130 ||
[Analyze grammar]
tvāmavasyurācake śvetapatākādhvajāvucchrayet |
natvā ca varuṇaṃ jayaṃ vijayaṃ dvāraśākhayoḥ || 131 ||
[Analyze grammar]
ūrdhvaṃ śriyaṃ gaṇapatim adhaśca dehalīṃ tathā |
vāstupuṃsaṃ staṃbhayornandinaṃ candraṃ namāmi ca || 132 ||
[Analyze grammar]
revāyai narmadāyai ca kalaśayornamāmi ca |
pūjayāmi varuṇaṃ sakuṭumbaṃ māṣayugbalim || 133 ||
[Analyze grammar]
arpayāmi tato gatvā vāyavyāṃ kalaśaṃ dade |
puṣpadantaṃ ca siddhārthaṃ cāhvayāmi namāmi ca || 134 ||
[Analyze grammar]
pūjayāmi pradīpaṃ ca dadāmi cintaye'nilam |
mṛgasthaṃ dhūmravarṇaṃ ca citrāmbaraṃ ca cañcalam || 135 ||
[Analyze grammar]
varadhvajadharaṃ dakṣavāmayoḥ karayostataḥ |
ehi yajñe rakṣaṇāya pūjāṃ gṛhṇa ca te namaḥ || 136 ||
[Analyze grammar]
oṃ bhūrbhuvaḥ svaḥ vāyo ihāgaccha ca tiṣṭha ca |
praṇamāmi vahnisakhaṃ pūjayāmi manuṃ gṛṇan || 137 ||
[Analyze grammar]
oṃ āno niyudbhiḥ śatinībhiradhvaraṃ |
sahasriṇībhirupayāhi yajñam |
vāyo asmin savane mādayasva |
yūyaṃ pāta svastibhiḥ sadā naḥ || 138 ||
[Analyze grammar]
oṃ vāyo ye te sahasriṇo rathāsastebhirāgahi |
niyutvānsomapītaye dhūmrapatākādhvajāvucchrayet || 139 ||
[Analyze grammar]
vāyuṃ namāmi sāṃgāya dadāmi māṣayugbalim |
gatvottare pratiśākhaṃ nidhāya kalaśadvayam || 140 ||
[Analyze grammar]
tatra sārvabhaumadiggajamāhvayāmi te namaḥ |
dīpaṃ dadāmi cātharvavedinau dvārapālakau || 141 ||
[Analyze grammar]
bṛhannetro'tharvavedo hyanuṣṭup rudradaivataḥ |
vaṃśapāyana viprendra ṛtvik tvaṃ me makhe bhava || 142 ||
[Analyze grammar]
vṛtveti śanno devīrabhiṣṭaya āpo bhavantu prītaye |
śaṃyyorabhisravantu naḥ gandhādyairarcayāmi ca || 143 ||
[Analyze grammar]
atharvāgirasaṃ caiva atharvaśirasaṃ tathā |
śāntyādhyāyamityādidvārapālajayo bhavet || 144 ||
[Analyze grammar]
narayānasthamābhūṣaṃ vastragadākaradvayam |
haritābhaṃ kuberaṃ ca dhyāyāmi pūjayāmi ca || 145 ||
[Analyze grammar]
ehi vidhatsva rakṣāṃ no nakṣatrauṣadhipitṛbhiḥ |
oṃ bhūrbhuvaḥ svaḥ kubera ihāgaccha ca tiṣṭha ca || 146 ||
[Analyze grammar]
oṃ vayarṭha somavrate tava manastanūṣu bibhrataḥ |
prajāvantaḥ sacemahi namāmi pūjayāmi ca || 147 ||
[Analyze grammar]
oṃ āpyāyasva sametu te viśvataḥ soma vṛṣṇyam |
bhavā vājasya saṃgathe haritau patākādhvajāvucchrayet || 148 ||
[Analyze grammar]
kuberāya tu somāya namāmi dvāraśākhayoḥ |
pracaṇḍāya ca caṇḍāya namo dvāraśriyai namaḥ || 149 ||
[Analyze grammar]
gaṇeśāya namaścādho dehalyai ca namo namaḥ |
vāstupuṃse stambhayostu mahākālāya bhṛṃgiṇe || 150 ||
[Analyze grammar]
namaḥ kalaśayorvāruṇyai veṇyai ca namo namaḥ |
namaḥ śrīkalaśāyā'stu tatsthasurebhya oṃ namaḥ || 151 ||
[Analyze grammar]
kuberasomarūpāya sāṃgāya māṣayugbalim |
dadāmi yāmi caiśānyāṃ kalaśaṃ sthāpayāmi ca || 152 ||
[Analyze grammar]
supratīkāya ca tatra maṃgalāya namo'rcaye |
dadāmi dīpakaṃ vṛṣārūḍhaṃ vastriśūlakam || 153 ||
[Analyze grammar]
dakṣavāmakarayośca dadhataṃ tryakṣamujjvalam |
dhyāyāmīśānadevaṃ cāvāhayāmi namāmi ca || 154 ||
[Analyze grammar]
ehi yajñasya siddhyarthaṃ pūjāṃ gṛhṇa namo'stu te |
oṃ bhūrbhuvaḥ svaḥ īśāna ihāgaccha ca tiṣṭha ca || 155 ||
[Analyze grammar]
oṃ tamīśānaṃ jagatastasthuṣaspatiṃ |
dhiyaṃ jinvamavase hūmahe vayam |
pūṣā no yathā vedasāmasadvṛddhe |
rakṣitā pāyuradabdhaḥ svastaye || 156 ||
[Analyze grammar]
iti saṃpūjya ca natvā śūlapāṇiṃ trinetrakam |
tamīśāneti mantreṇa pañcavarṇapatākādhvajāvucchrayet || 157 ||
[Analyze grammar]
sāṃgāyeśānakāyemaṃ māṣayugbalimarpaye |
īśānapūrvayormadhye ūrdhvamuddiśya vai ghaṭam || 158 ||
[Analyze grammar]
nidhāya tatra brahmāṇaṃ pūjayed gandhavastubhiḥ |
akṣasūtrakuśamuṣṭidharadakṣiṇahastakam || 159 ||
[Analyze grammar]
sruvakamaṇḍaludharavāmakaraṃ caturmukham |
śmaśrulaṃ jaṭilaṃ cājaṃ dhyāyāmi pūjayāmi ca || 160 ||
[Analyze grammar]
ehi sarvapitaryajñe śivaṃ vidhehi no makhe |
oṃ bhūrbhuvaḥ svaḥ brahmannihāgaccha ca tiṣṭha ca || 161 ||
[Analyze grammar]
oṃ brahmayajñānaṃ prathamaṃ purastād |
visīmataḥ suruco vena āvaḥ |
savudhnyā upamā asya viṣṭhāḥ |
santaśca yonirasataśca vivaḥ || 162 ||
[Analyze grammar]
pūjayāmi ca gandhādyaiḥ raktapatākādhvajāvucchrayet |
natvā taṃ brahmaṇe māṣabhaktabaliṃ dadāmi ca || 163 ||
[Analyze grammar]
tato nirṛtivaruṇāntarāle nyasya vai ghaṭam |
tatrā'dho'nantaśayanāsīnaṃ phaṇābhimaṇḍitam || 164 ||
[Analyze grammar]
padmaśaṃkhadharordhvādhodakṣiṇahastakadvayam |
nīlaṃ cānantakaṃ dhyātvā ehītyāvāhayet tataḥ || 165 ||
[Analyze grammar]
rakṣa nāgābhipūjyāṃ'ghre'dhvaraṃ nastaladhṛk prabho |
oṃ bhūrbhuvaḥ svaḥ ananta ihāgaccha ca tiṣṭha ca || 166 ||
[Analyze grammar]
āvāhayāmi sāṃgaṃ saparivāraṃ saśaktikam |
oṃ āyaṃ gauḥ praśnirakramīdasadanmātaraṃ puraḥ || 167 ||
[Analyze grammar]
pitaraṃ ca priyaṃssvaḥ anantāya namo namaḥ |
āyaṃgauriti dhūmrau patākādhvajau samucchrayet || 168 ||
[Analyze grammar]
anantāya ca sāṃgāya māṣayugbalimarpayet |
tato maṇḍapamadhye cāmarakiṃkiṇikāyutaḥ || 169 ||
[Analyze grammar]
ṣoḍaśahastako daṇḍo daśahastamito'pi vā |
trihastalambahastāyapañcavarṇadhvajānvitaḥ || 170 ||
[Analyze grammar]
omindrasya vṛṣṇo iti mantreṇordhvaṃ dhṛto bhavet |
brahmayajñānamiti ca brahmāṇaṃ pūjayet tataḥ || 171 ||
[Analyze grammar]
namet ṣoḍaśastambhasthadevān dhyātvā punaḥ punaḥ |
vaṃśeṣu kinnarebhyaḥ pannagebhyaḥ pṛṣṭhake namaḥ || 172 ||
[Analyze grammar]
pūjayitvā ca tān pūrvadiśi bhūmiṃ vilipya ca |
maṇḍapād bahiretasyāmupaviśya vadenmakhī || 173 ||
[Analyze grammar]
caturdaśastaravāsā jāḍāścetanavargakāḥ |
brahmaviṣṇuharavyāptā rakṣantu ca makhaṃ hi naḥ || 174 ||
[Analyze grammar]
siddhāḥ ṛṣayaḥ pitaro devā āsurarākṣasāḥ |
dānavā yakṣagandharvā bhūtāḥ piśācakādayaḥ || 175 ||
[Analyze grammar]
mānavāḥ paśavaḥ pakṣiṇaśca pādapajātayaḥ |
sūkṣmadehāḥ sarpagaṇā makhaṃ rakṣantu nastathā || 176 ||
[Analyze grammar]
sarve devā īśvarāśca īśvarāṇyaśca bhūmipāḥ |
kṣetrapā lokapāḥ sarve makhaṃ rakṣantu maṇḍapam || 177 ||
[Analyze grammar]
ghnantu vighnān duritāṃśca virodhinaśca vai makhe |
sthāvarāṇi carāṇyāvāhayāmi pūjayāmi ca || 178 ||
[Analyze grammar]
namāmi saṃsmarāmyeva brahmaṇe viṣṇave namaḥ |
devebhyo dānavebhyaśca gandharvebhyo namo namaḥ || 179 ||
[Analyze grammar]
siddharṣibhyaśca pitṛbhya āsurebhyo namo namaḥ |
rākṣasebhyaśca yakṣebhyo bhūtebhyaśca namo namaḥ || 180 ||
[Analyze grammar]
piśācebhyo mānavebhyaḥ paśupakṣibhya ityapi |
śākhibhyaḥ sūkṣmadehebhyaḥ sarpebhyaśca namo namaḥ || 181 ||
[Analyze grammar]
īśebhyaśceśvarāṇībhyo bhūmipebhyo namo namaḥ |
kṣetrapebhyo lokapebhyo namaḥ sthiracarādaye || 182 ||
[Analyze grammar]
mātṛbhyo brahmasatībhyo namaścāvāhayāmi tān |
pūjayāmi smarāmyetān dadāmi yogyabhājanam || 183 ||
[Analyze grammar]
māṣabaliṃ pāyasādīn phalā'mṛtādikaṃ tathā |
iti pūjāṃ vidhāyaiva sarvebhyo vai namo namaḥ || 184 ||
[Analyze grammar]
yajamānastathā''cāryaḥ ṛtvik dhautāṃghrihastakāḥ |
ācāntāḥ pūrvadvāreṇa praviśeyurhi maṇḍapam || 185 ||
[Analyze grammar]
itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne toraṇakalaśadvāraśākhādehalītaddevādīnāṃ ṣoḍaśopacārapūjanādinirūpaṇanāmā navacatvāriṃśadadhikaśatatamo'dhyāyaḥ || 149 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 149
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!