Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 148 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike'nādikṛṣṇanārāyaṇastataḥ |
devāyatanakāyā''ha pañca tatte vadāmi ca || 1 ||
[Analyze grammar]

tato vāyavīyapīṭhe yoginīkṣetrapālakān |
pūjayed vidhinā samāvāhya śoḍaśavastubhiḥ || 2 ||
[Analyze grammar]

oṃ divyayoginīmāvāhayāmi sthāpayāmi ca |
oṃ divyayoginīṃ naumi kṣetrarakṣaṇakāriṇīm || 3 ||
[Analyze grammar]

oṃ mahāyoginīmāvāhayāmi sthāpayāmi ca |
pūjayāmi ca gandhādyaistāṃ tasyai te namo namaḥ || 4 ||
[Analyze grammar]

oṃ siddhayoginīmāvāhayāmi sthāpayāmi ca |
pūjayāmi ca gandhādyaistāṃ tasyai te namo namaḥ || 1 ||
[Analyze grammar]

oṃ śrīgaṇeśvarīmāvāhayāmi sthāpayāmi ca |
pūjayāmi ca gandhādyaistāṃ tasyai te namo namaḥ || 6 ||
[Analyze grammar]

oṃ pretākṣīṃ ḍākinīṃ ca kālīṃ ca kālarātrikām |
āvāhayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 7 ||
[Analyze grammar]

niśācarīmo hūṃkārī siddhivetālinīṃ tathā |
āvāhayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 8 ||
[Analyze grammar]

oṃ hrīṃkārīṃ bhūtaḍāmarīmūrdhvakeśīṃ ca oṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 9 ||
[Analyze grammar]

virūpākṣīṃ ca śuṣkāṃgīṃ narabhojanāṃ ca oṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 10 ||
[Analyze grammar]

oṃ kaṃkārīṃ vīrabhadrāṃ dhūmrākṣīṃ oṃ kalipriyām |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 11 ||
[Analyze grammar]

rākṣasīṃ ghorarākṣasīṃ virūpākṣīṃ bhayaṃkarīm |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 12 ||
[Analyze grammar]

viśālākṣīṃ kāmarīṃ ca caṇḍīṃ vārāhinīṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 13 ||
[Analyze grammar]

muṇḍadhartrīṃ bhairavīṃ cakriṇīṃ krodhāṃ ca durmukhīm |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 14 ||
[Analyze grammar]

pretavāhanāṃ kuraṃgīṃ pralambauṣṭhīṃ mālinīṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 15 ||
[Analyze grammar]

mantrayoginīṃ kālāgnīṃ mohinīṃ vakrikāṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 16 ||
[Analyze grammar]

kuṇḍalinīṃ bālakīṃ ca kaumārīṃ yamadūtikām |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 17 ||
[Analyze grammar]

auṃ karālīṃ kauśikīṃ ca yakṣiṇīṃ bhakṣiṇīṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 18 ||
[Analyze grammar]

kumārikāṃ yantravāhāṃ viśālākṣīṃ ca kāmukīm |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 19 ||
[Analyze grammar]

oṃ vādhrīṃ rākṣasīṃ pretabhakṣiṇīṃ dhūrjaṭīṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 20 ||
[Analyze grammar]

oṃ vikaṭāṃ ca ghorāṃ ca kapālīṃ vimalāṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 21 ||
[Analyze grammar]

oṃ mālāṃ sarvasiddhāṃ cā''vāhayāmi ca vāṃ namaḥ |
sthāpayāmi pūjayāmi sarvāḥ santu ca siddhidāḥ || 22 ||
[Analyze grammar]

anayā pūjayā ṣoḍaśopacārādibhiriha |
prīyantāṃ pāyasabaliṃ dadāmi yoginīgaṇāḥ || 23 ||
[Analyze grammar]

atha kṣetrapālapīṭhadevatāḥ saṃprapūjayet |
omajaramāvāhayāmi sthāpayāmi ca te namaḥ || 24 ||
[Analyze grammar]

pūjayāmi baliṃ cārpayāmi namo'jarāya te |
indracoram āhvayāmi sthāpayāmi ca te namaḥ || 25 ||
[Analyze grammar]

vyāpakaṃ cendramūrtiṃ cokṣṇaṃ kūṣmāṇḍaṃ varuṇakam |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 26 ||
[Analyze grammar]

vāmukaṃ ca vimuktaṃ ca līlālopaṃ ca śaptakam |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 27 ||
[Analyze grammar]

airāvataṃ caikadaṃṣṭram oṣadhighnaṃ ca bandhanam |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 28 ||
[Analyze grammar]

divyakaraṃ kambalaṃ ca gavayavaṃ ca kṣobhaṇam |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 29 ||
[Analyze grammar]

kālaṃ baladharaṃ cā'ṇḍaṃ candravāraṇakaṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 30 ||
[Analyze grammar]

phaṭāṭopaṃ ca jaṭilam ṛtuṃ ghaṇṭeśvaraṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 31 ||
[Analyze grammar]

vikaṭaṃ cāṇimaṃ guṇatrandhaṃ ca ḍāmaraṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 32 ||
[Analyze grammar]

ṭhaṃṭhaphaṇaṃ sthavilaṃ ca danturaṃ dhanadaṃ tathā |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 33 ||
[Analyze grammar]

nāgakarṇaṃ photkaraṃ ca mahādalaṃ ca cīrakam |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 34 ||
[Analyze grammar]

oṃ siṃhaṃ ca mṛgaṃ yakṣaṃ meghavāhanamityapi |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 35 ||
[Analyze grammar]

oṃ tīkṣṇauṣṭhamanalaṃ sukratuṃ yudhāpaṃ vakrakam |
āhvayāmi sthāpayāmi pūjayāmi ca vo namaḥ || 36 ||
[Analyze grammar]

oṃ vātaṃ yāpanaṃ cāvāhayāmi sthāpayāmi ca |
pūjayāmi baliṃ cārpayāmi vā praṇamāmi ca || 37 ||
[Analyze grammar]

pañcāśatkṣetrapālāścehāgacchatātra tiṣṭhata |
āsanaṃ ca tathā pādyamarghyamācamanīyakam || 38 ||
[Analyze grammar]

pañcāmṛtāplavanaṃ cābhiṣekaṃ cāmbarāṇi ca |
bhūṣāścandanagandhādi cākṣatān kuṃkumādikam || 39 ||
[Analyze grammar]

puṣpahārān kajjalaṃ ca dhūpaṃ dīpaṃ nivedanam |
bhojanaṃ jalapānaṃ ca phalaṃ tāmbūlakādikam || 40 ||
[Analyze grammar]

nīrājanādikaṃ samarpayāmi santu rakṣakāḥ |
oṃ hrāṃ hrīṃ hruṃ svāhā baṭukāya prabhūtabalimarpayet || 41 ||
[Analyze grammar]

yoginyaḥ kṣetrapālāśca sarve yatra vasanti hi |
tataścātra samāgatya baliṃ gṛhṇantu me'mṛtam || 42 ||
[Analyze grammar]

balidānena santuṣṭāḥ prayacchantu mamepsitam |
yajñe kāryāṇi kurvantu doṣāṃśca ghnantu me makhe || 43 ||
[Analyze grammar]

iti datvā'rthayityā ca praṇamet sarvadevatāḥ |
tataḥ śrīmaṇḍapapūjāṃ kuryāt ṣoḍaśavastubhiḥ || 44 ||
[Analyze grammar]

ṛtvibhirguruṇā cāpi snāpito yajamānakaḥ |
sarvauṣadhisalilena śuklamālyāmbarastathā || 45 ||
[Analyze grammar]

śuklagandhānulepaśca sapatnīputrapautrakaḥ |
sā''cāryartvik kare pūrṇakalaśastūryanādane || 46 ||
[Analyze grammar]

mukhyadevaṃ dhyāyamāno maṇḍapadhyānatatparaḥ |
vedaghoṣān praśṛṇvāno maṇḍapaṃ pūjayet sudhīḥ || 47 ||
[Analyze grammar]

oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemā'kṣabhiryajatrāḥ |
sthirairaṃgaistuṣṭuvāṃsastanūbhirvyaśemahi devahitaṃ yadāyuḥ || 48 ||
[Analyze grammar]

ācamya prāṇānāyamya deśakālau prakīrtya ca |
mukhyadevapratiṣṭhāne yajñāṃgaṃ pūjanaṃ śubham || 49 ||
[Analyze grammar]

gaṇeśasya devatānāṃ maṇḍapasya karomyaham |
āvāhanaṃ sthāpanaṃ ca namanaṃ prakaromi ca || 50 ||
[Analyze grammar]

oṃ śrīgaṇeśvaramāvāhayāmi sthāpayāmi ca |
ṣoḍaśavastubhiḥ sampūjayāmi praṇamāmi ca || 51 ||
[Analyze grammar]

evaṃ gaṇeśaṃ sampūjya datvā naivedyakaṃ tathā |
stambhapūjāṃ tataḥ kuryādīśānādikramānmakhī || 52 ||
[Analyze grammar]

omīśānyāṃ brahmamūrtimāvāhayāmi vedhasam |
sthāpayāmi pustakā'kṣasūtraśūlakamaṇḍalūn || 53 ||
[Analyze grammar]

dadhāna devatāyuktaṃ haṃsasthaṃ taṃ pitāmaham |
āgaccha sṛṣṭikṛd brahman prathamastaṃbhavāsakṛt || 54 ||
[Analyze grammar]

oṃ vrahma yajñānaṃ prathamaṃ purastād |
visīmataḥ suruco vena āvaḥ |
sabudhnyāḥ upamā asya viṣṭhāḥ |
sataśca yonimasataśca vivaḥ || 55 ||
[Analyze grammar]

oṃ oṃ bhūrbhuvaḥ svarbrahmannihāgaccha ca tiṣṭha ca |
nama oṃ brahmaṇe ṣoḍaśopacārān dadāmi te || 56 ||
[Analyze grammar]

athā''gneye śubhe staṃbhe viṣṇumāvāhayāmi ca |
śaṃkhacakragadāpadmacaturbāhuṃ ramāpatim || 57 ||
[Analyze grammar]

garuḍasthaṃ kamalāśrīlakṣmīgaṇaprasevitam |
āgaccha bhagavan viṣṇo dvitīyastaṃbhavāsakṛt || 58 ||
[Analyze grammar]

sthāpayāmi prabhuṃ tvāṃ ca pūjayāmi namāmi ca |
oṃ oṃ bhūrbhuvaḥ svaḥ viṣṇo ihāgaccha ca tiṣṭha ca || 59 ||
[Analyze grammar]

nama oṃ viṣṇave ṣoḍaśopacārān dadāmi te |
om idaṃ viṣṇurvicakrame tredhā ca nidadhe padam || 60 ||
[Analyze grammar]

samūḍhamasya pāṃsure ā viṣṇave te namo namaḥ |
atha nairṛtyakastaṃbhe śivamāvāhayāmi ca || 61 ||
[Analyze grammar]

vṛṣabhasthaṃ candrabhālaṃ śūlinaṃ muṇḍamālinam |
umāgaṇasamājuṣṭaṃ nāgayajñopavītakam || 62 ||
[Analyze grammar]

āgaccha bhagavan śaṃbho tṛtīyastaṃbhavāsakṛt |
sthāpayāmi haraṃ tvāṃ ca pūjayāmi namāmi ca || 63 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ śaṃbho ihāgaccha ca tiṣṭha ca |
nama oṃ śaṃbhave ṣoḍaśopacārān dadāmi te || 64 ||
[Analyze grammar]

oṃ namaste rudramanyava utota iṣave namaḥ |
bāhubhyāmuta te namaḥ oṃ śaṃbhave te namo namaḥ || 65 ||
[Analyze grammar]

atha vāyukoṇastaṃbhe indramāvāhayāmi ca |
sahasrākṣaṃ gajārūḍhaṃ vajriṇaṃ ca śacīpatim || 66 ||
[Analyze grammar]

āgaccha bhagavannindra caturthastambhavāsakṛt |
sthāpayāmi mahendraṃ tvāṃ pūjayāmi namāmi ca || 67 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ indra ihāgaccha ca tiṣṭha ca |
nama indrāya oṃ ṣoḍaśopacārān dadāmi te || 68 ||
[Analyze grammar]

oṃ trātāramindramavitāramindraṃ have have suhavaṃ śūramindram |
hvayāmi śakraṃ puruhūtamindraṃ svasti no maghavā dhātvindraḥ || 69 ||
[Analyze grammar]

oṃ indrāya namastato dvādaśastaṃbhapūjanam |
bāhyabhāge maṇḍapasya karomīśānataḥ kramāt || 70 ||
[Analyze grammar]

atheśāne sūryamāvāhayāmi sthāpayāmi ca |
saptāśvarathasaṃrūḍhaṃ raktāṃgaṃ tigmatejasam || 71 ||
[Analyze grammar]

sapadmaṃ pūjayāmyatra pañcamastaṃbhasaṃsthitam |
trailokyanetrarūpaṃ caṃ kuṇḍalādivirājitam || 72 ||
[Analyze grammar]

oṃ ākṛṣṇena rajasā vartamāno niveśayannamṛtaṃ martyaṃ ca |
hiraṇmayena savitā rathenādevo yāti bhuvanāni paśyan || 73 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ sūrya ihāgaccha ca tiṣṭha ca |
ṣoḍaśavastusaṃbhūtāṃ pūjāṃ gṛhṇa ca te namaḥ || 74 ||
[Analyze grammar]

atheśānapūrvayostu madhye staṃbhe gaṇeśakam |
āhayāmi sthāpayāmi vighnaharaṃ gajānanam || 75 ||
[Analyze grammar]

siddhibuddhipradātāraṃ praṇamāmi vināyakam |
āgaccha gaṇanātha tvaṃ ṣaṣṭhastaṃbhe ca tiṣṭha ca || 76 ||
[Analyze grammar]

oṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe |
oṃ priyāṇāṃ tvā priyapatiṃ havāmahe |
oṃ nidhīnāṃ tvā nidhipatiṃ havāmahe |
vaso mama āhamajānirgarbhadhamātvāmajāsigarbhadham || 77 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ gaṇapate ihāgaccha ca tiṣṭha ca |
ṣoḍaśavastusaṃbhūtāṃ pūjāṃ gṛhna ca te namaḥ || 78 ||
[Analyze grammar]

atha pūrvā'gnyantarālastambhe yamaṃ yamādhipam |
āhvayāmi sthāpayāmi sarvajantubhayaṃkaram || 79 ||
[Analyze grammar]

raudramūrtiṃ kṛṣṇavarṇaṃ praṇamāmi sadaṇḍakam |
māhiṣavāhanaṃ karmasākṣiṇaṃ dharmamūrtikam || 80 ||
[Analyze grammar]

āgaccha dharmarāja tvaṃ saptamastaṃbhake viśa |
oṃ yamāya tvā makhāya tvā sūryasya tvā tapase || 81 ||
[Analyze grammar]

devastvā savitāmaddhānaktupṛthivyāḥ saṃspṛśaspāhi |
arcirasi śocirasi tapo'si brahmamūrtikaḥ || 82 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ yama ihāgaccha ca tiṣṭha ca |
ṣoḍaśavastusaṃbhūtā pūjā gṛhṇa ca te namaḥ || 83 ||
[Analyze grammar]

athā'gnikoṇake staṃbhe śeṣaṃ pātālavāsinam |
āhvayāmi sthāpayāmi sahasraśirasaṃ śubham || 84 ||
[Analyze grammar]

svastikarekhayā yuktaphaṇāmaṇivibhūṣitam |
nārāyaṇāsanaṃ devaṃ praṇamāmi viṣānvitam || 85 ||
[Analyze grammar]

āgaccha śeṣarāja tvaṃ cāṣṭamastaṃbhake viśa |
o namo'stu sarpebhyo ye ke ca pṛthivīmanu || 86 ||
[Analyze grammar]

ye'ntarikṣe ye ca divi tatsarpebhyo namo namaḥ |
oṃ bhūrbhuvaḥ svaḥ śeṣa ihāgaccha ca tiṣṭha ca || 87 ||
[Analyze grammar]

ṣoḍaśavastusaṃbhūtāṃ pūjāṃ gṛhṇa ca te namaḥ |
athā'gnidakṣamadhyasthe stambhe skandaṃ tu ṣaṇmukham || 88 ||
[Analyze grammar]

āhvayāmi sthāpayāmi kārtikeyaṃ hi śāṃkaram |
sarvatattvabrahmavidaṃ mayūrasthaṃ namāmi ca || 89 ||
[Analyze grammar]

āgaccha śarajanma tvaṃ navame stambhake viśa |
devasenāpate gāgeyaka vāhneyaka prabho || 90 ||
[Analyze grammar]

oṃ yadakrandaḥ prathamaṃ jāyamāna udyansamudrāduta vā purīṣāt |
śyenasya pakṣā hariṇasya bāhu upastutyaṃ mahi jātaṃ te'rvan || 91 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ skanda ihāgaccha ca tiṣṭha ca |
ṣoḍaśavastusaṃbhūtāṃ pūjāṃ gṛhṇa ca te namaḥ || 92 ||
[Analyze grammar]

dakṣanairṛtyāntarālastaṃbhe vāyuṃ prāṇaṃ dehinām |
kṛṣṇamṛgasamārūḍhaṃ sarvādhāraṃ dhvajāyudham || 93 ||
[Analyze grammar]

āhvayāmi sthāpayāmi praṇamāmi sadāgatim |
āgacchātra vāyudeva daśame staṃbhake viśa || 94 ||
[Analyze grammar]

oṃ vāyo ye te sahasriṇo rathāsastebhirāgahi |
niyutvānsomapītaye prāṇītyadabhramātmasu || 95 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ vāyo ihāgaccha ca tiṣṭha ca |
ṣoḍaśavastusaṃbhūtāṃ pūjāṃ gṛhṇa ca te namaḥ || 96 ||
[Analyze grammar]

nairṛtyakoṇake staṃbhe somaṃ vai rātrināyakam |
śaśinaṃ rudraśīrṣasthaṃ śvetaṃ kṣīrodaputrakam || 97 ||
[Analyze grammar]

āhvayāmi sthāpayāmi praṇamāmi suśītalam |
āgacchātra somadevaikādaśastaṃbhake viśa || 98 ||
[Analyze grammar]

oṃ āpyāyasva sametu te viśvataḥ soma vṛṣṇyam |
bhavāvvājasya saṃgathe'mṛtavarṣī prapoṣitā || 99 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ somadeva ihāgaccha ca tiṣṭha ca |
ṣoḍaśavastusaṃbhūtāṃ pūjāṃ gṛhṇa ca te namaḥ || 100 ||
[Analyze grammar]

nirṛtipaścamadhyasthe staṃbhe tu varuṇaṃ suram |
kuṃbhīrathasamārūḍhaṃ pāśahastaṃ samujjvalam || 101 ||
[Analyze grammar]

āhvayāmi sthāpayāmi praṇamāmi jaleśvaram |
āgacchātra varuṇeśa dvādaśastaṃbhake viśa || 102 ||
[Analyze grammar]

om imamme varuṇa śrudhī havamadyā ca mṛḍaya |
tvāmavasyurācake tṛṭprabhāhan vipāśakṛt || 103 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ varuṇa ihāgaccha ca tiṣṭha ca |
ṣoḍaśavastusaṃbhūtāṃ pūjāṃ gṛhṇa ca te namaḥ || 104 ||
[Analyze grammar]

paścavāyvorantarāle staṃbhe'ṣṭavasusattamān |
aśvasthān puṣpamālādyairdhanasmṛddhyā samanvitān || 105 ||
[Analyze grammar]

āhvayāmi sthāpayāmi praṇamāmi vasubhṛtān |
atrāgacchata vasavo viśantu ca trayodaśe || 106 ||
[Analyze grammar]

oṃ vasoḥ pavitramasi śatadhāraṃ |
vasoḥ pavitramasi sahasradhāram |
devastvā savitā punātu vasoḥ |
pavitreṇa śatadhāreṇa supvā kāmadhukṣaḥ || 107 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ vasavo ihāgacchata tiṣṭhata |
ṣoḍaśavastusaṃbhūtāṃ pūjāṃ gṛhṇantu vo namaḥ || 108 ||
[Analyze grammar]

vāyustaṃbhe dhanadaṃ sayakṣaṃ narayānaṃ gadādharam |
āhvayāmi sthāpayāmi praṇamāmi kuberakam || 109 ||
[Analyze grammar]

atrāgaccha ca dhanada viśa staṃbhe caturdaśe |
oṃ vayaṃ somavrate tava manastanūṣu bibhrataḥ || 110 ||
[Analyze grammar]

prajāvantaḥ sacemahi svarṇavantoḥ bhavemahi |
oṃ bhūrbhuvaḥ svaḥ dhanada ihāgaccha ca tiṣṭha ca || 111 ||
[Analyze grammar]

ṣoḍaśavastusaṃbhūtāṃ pūjāṃ gṛhṇa ca te namaḥ |
vāyūttarāntarālasthastaṃbhaṃ bṛhaspatiṃ gurum || 112 ||
[Analyze grammar]

āhvayāmi sthāpayāmi praṇamāmi girāṃ nidhim |
atrāgaccha bṛhaspate staṃbhe pañcadaśe viśa || 113 ||
[Analyze grammar]

oṃ bṛhaspate atiyadaryo arhādyumadvibhāti kratumajjaneṣu |
yaddīdayacchavasa ṛtapprajāta tadasmāsu draviṇaṃ dhehi citram || 114 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ bṛhaspate ihāgaccha ca tiṣṭha ca |
ṣoḍaśavastusaṃbhūtāṃ pūjāṃ gṛhṇa ca te namaḥ || 115 ||
[Analyze grammar]

uttareśānayormadhyestaṃbhe tu viśvakarmakam |
āhvayāmi sthāpayāmi praṇamāmi sutejasam || 116 ||
[Analyze grammar]

śvetaṃ śilpakalāḍhyaṃ ca sarvajñaṃ ca sanātanam |
atrāgaccha viśvakarman staṃbhe ṣoḍaśake viśa || 117 ||
[Analyze grammar]

oṃ viśvakarman haviṣā vardhanena trātāramindramakṛṇoravarddhayam |
tasmai viśaḥ samanamantapūrvīrayamugro vihavyo yathāsat || 118 ||
[Analyze grammar]

o bhūrbhuvaḥ svaḥ viśvakarmannihāgaccha ca tiṣṭha ca |
ṣoḍaśavastusaṃbhūtāṃ pūjāṃ gṛhṇa ca te namaḥ || 119 ||
[Analyze grammar]

ityevaṃ ṣoḍaśastaṃbhān pūjayed rādhike dharān |
yadāha bhagavān kṛṣṇastatte proktaṃ mayātra ca || 120 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyā dvitīye tretāsantāne devapratiṣṭhāne catuṣṣaṣṭiyoginīpañcāśatkṣetrapālamaṇḍapī ṣoḍaśastaṃbhadevāvāhanapūjanādinirūpaṇanāmā'ṣṭacatvāriṃśadadhikaśatatamo'dhyāyaḥ || 148 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 148

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: