Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 147 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike'nādikṛṣṇanārāyaṇo vibhuḥ |
āha devāyatanakaṃ yattad vacmi ca te tataḥ || 1 ||
[Analyze grammar]

vāstudevārcanaṃ kāryaṃ pratiṣṭhā'nantaraṃ yataḥ |
tadaṅgātmā sthāpanīyastāmrasya kalaśo navaḥ || 2 ||
[Analyze grammar]

om ājighra kalaśaṃ mahyā tvā viśantu cendavaḥ |
sahasradhārāḥ payasvatvastvāṃ viśantu tiṣṭha ca || 3 ||
[Analyze grammar]

iti kalaśaṃ sthāpayitvā jalaṃ tatra prapūrayet |
varuṇasya sukhaṃ sthānaṃ cottaṃbhanaṃ jalaṃ tvayi || 4 ||
[Analyze grammar]

ṛtaṃ ca sadanaṃ tvaṃ vai jalamādhatsva pāvanam |
iti vāri pūrayitvā kaṇṭhe vastraṃ praveṣṭayet || 5 ||
[Analyze grammar]

vasoḥ pavitramasi śatadhāraṃ sahasradhāravat |
itivastraṃ veṣṭayitvā pūgīphalaṃ ghaṭe'rpayet || 6 ||
[Analyze grammar]

oṃ phalinī puṣpiṃṇī syādaphalā'puṣpāpi te yujeḥ |
pūgi tvaṃ ca ghaṭe tiṣṭha phaladā bhava dehinaḥ || 7 ||
[Analyze grammar]

iti pūgīphalaṃ datvā pañcaratnāni cārpayet |
svarṇaṃ raupyaṃ hīrakaṃ ca māṇikyaṃ mauktikaṃ tathā || 8 ||
[Analyze grammar]

parivājapatiḥ kaviragnirhavyāni cākramīt |
iti ratnāni datvaiva hiraṇyaṃ prakṣiped ghaṭe || 9 ||
[Analyze grammar]

agnerapatyaṃ devena vidhṛtaṃ śirasā purā |
hiraṇyaṃ hariṇā nītaṃ kalaśe pradadāmi tat || 10 ||
[Analyze grammar]

iti hiraṇyaṃ dattvaiva gandhaṃ kalaśe prakṣipet |
kauṃkumaṃ kaisaraṃ gandhaṃ cāndanaṃ pradadāmi te || 11 ||
[Analyze grammar]

itigandhaṃ pradāyaivā'rpayedoṣadhikāstataḥ |
rasaplutā madhusrāvāḥ purā jātā harestanau || 12 ||
[Analyze grammar]

tāstvapi prakṣipāmyeva śataṃ sapta ca rughghanāḥ |
iti sarvauṣadhīrdatvā saptamṛdaḥ samarpayet || 13 ||
[Analyze grammar]

gajāśvagosthalījātāṃ valmīkacatvarodbhavām |
rājacatvaralabdhāṃ cārpayet tulasīmūlajām || 14 ||
[Analyze grammar]

pṛthivī sarvarūpā tvaṃ śarmadā bhava vāsade |
iti saptamṛdo datvā dūrvāṃ ghaṭe samarpayet || 15 ||
[Analyze grammar]

kāṇḍātkāṇḍātprarohantī paruṣaḥ paruṣaḥ pari |
evaṃ no dūrve pratanoḥ sahasreṇa śatena ca || 16 ||
[Analyze grammar]

iti dūrvāṃ ghaṭe datyā'rpayedvai pañcapallavān |
aśvatthevo niṣadanaṃ parṇe vo vasatiḥ kṛtā || 17 ||
[Analyze grammar]

gobhāja itkilā'tha yat sa navatha pūruṣam |
oṃ namaḥ kalaśe mukhe'śvatthasya ca vaṭasya ca || 18 ||
[Analyze grammar]

cūtasyodumbarasyā'pi plakṣasyāpi navāni vai |
patrāṇi sthāpayāmyatra sasyavad rāṣṭrakaṃ tava || 19 ||
[Analyze grammar]

oṃ pavitraṃ pavitrākhyaṃ punātu sūryaraśmivat |
pavitrapate kalaśe'rpayāmyatra pavitrakam || 20 ||
[Analyze grammar]

oṃ namaste pavitrāya kuśajanyāya vedhase |
ghaṭe tvāṃ ca nikṣipāmi pavitraṃ kuru vāri tat || 21 ||
[Analyze grammar]

iti datvā pavitraṃ ca ghaṭoparyakṣatabhṛtām |
sthālīṃ nyasennavāṃ śarkarādiyuktāṃ sukāṃcanīm || 22 ||
[Analyze grammar]

pūrṇā darvī parāpata supūrṇā punarāpata |
vasneva vikrīṇāvahā iṣamūrjaḥ śatakrato || 23 ||
[Analyze grammar]

iti taṇḍulapātraṃ ca natvā śrīphalamarpayet |
śrīśca lakṣmīḥ ramā rādhā brahmavidyāsatīratiḥ || 24 ||
[Analyze grammar]

suguṇā mañjulā haṃsā lalitā kambharā satī |
santoṣā māṇikī durgā'mṛtā'mbā śāradā imāḥ || 25 ||
[Analyze grammar]

śrīphale saṃvasantvatra sampajjuṣyo bhavantu naḥ |
iti śrīphalamāsthāpya śrīdaṃ taṃ praṇamenmakhī || 26 ||
[Analyze grammar]

oṃ manojutirjuṣatāmājyasya bṛhaspatiḥ kratum |
imaṃ tanotvariṣṭaṃ yajñaṃ samimaṃ dadhātu ca |
viśvedevā iha ghaṭe mādayantāmoṃ pratiṣṭha || 27 ||
[Analyze grammar]

iti ghaṭaṃ pratiṣṭhāpyā''vāhayed varuṇaṃ tataḥ |
jalaṃ sarvarasāḍhyaṃ vai pāvanaṃ ca kratorhitam || 28 ||
[Analyze grammar]

tattvāyāmi brahmaṇā vandamānastadāśāste yajamāno havirbhiḥ |
aheḍamāno varuṇeha boddhyuruśaṃsamāna āyuḥ pramoṣī || 29 ||
[Analyze grammar]

oṃ bhurbhuvaḥ svaḥ varuṇa ihāgaccha ca tiṣṭha ca |
ityāvāhya varuṇaṃ cārcayet ṣoḍaśavastubhiḥ || 30 ||
[Analyze grammar]

sarve samudrāḥ saritastīrthāni ca sarāṃsi ca |
āyāntu ca makhīyānāṃ duritakṣayahetave || 31 ||
[Analyze grammar]

kalaśasya mukhaṃ kṛṣṇaḥ kaṇṭhaḥ sadāśivaḥ smṛtaḥ |
mūlaṃ brahmā svayaṃ bodhya udaraṃ mātaraḥ smṛtāḥ || 32 ||
[Analyze grammar]

kukṣayaḥ sāgarāḥ santi pṛthvī kalaśarūpiṇī |
vedāḥ sāṃgāśca kalaśāvayavātmāna eva ca || 33 ||
[Analyze grammar]

āvāhayāmi tīrthāni cāgacchata ca tiṣṭhata |
amṛtonmathane jātaḥ kalaśo viṣṇuhastagaḥ || 34 ||
[Analyze grammar]

tīrthaprāṇasurabhūtavāso'si phalado'si ca |
ādityā vasavo rudrā viśvedevāḥ sapitṛkāḥ || 35 ||
[Analyze grammar]

aśvinau tvayi tiṣṭhantu yajñārthaṃ sannidhiṃ kuru |
ityevaṃ kalaśaṃ prārthya tasyopari tu kānakīm || 36 ||
[Analyze grammar]

vāstumūrti kṛkalāsarūpāṃ tatra nidhāpayet |
agnyuttāraṇakaṃ kuryād vastrairācchādayet paṭaiḥ || 37 ||
[Analyze grammar]

tata uttānakaṃ vāstumīśānaśirasaṃ naram |
dhyāyedagnyuttāraṇe ca deśakālau prakīrtya ca || 38 ||
[Analyze grammar]

avaghātādidoṣāṇāṃ parihārārthameva ca |
agnyuttāraṇakaṃ prāṇapratiṣṭhāṃ ca samācaret || 39 ||
[Analyze grammar]

mūrtiṃ pātre nidhāyaiva dugdhadhārā prapātayet |
jaladhārāṃ tataḥ kuryāt sūktaṃ paṭhet punaḥ punaḥ || 40 ||
[Analyze grammar]

oṃ samudrasya tvāvakayāgne parivyayāmasi |
sarvadevottāraṇaḥ pāvako'smabhyaḥ śivo bhava || 41 ||
[Analyze grammar]

oṃ himasya tvā jarāyuṇā'gne parivyayāmasi |
sarvadevottāraṇaḥ pāvako'smabhyaḥ śivo bhava || 42 ||
[Analyze grammar]

omapāmidaṃ nyayanaṃ samudrasya niveśanam |
vighnarūpāṃstathā'nyāṃste hyasmattapantu hetayaḥ || 43 ||
[Analyze grammar]

sarvadevottāraṇaḥ pāvako'smabhyaḥ śivo bhava |
namaste harase śociṣe namaste astvarciṣe || 44 ||
[Analyze grammar]

vighnarūpāṃstathā'nyāṃste hyasmattapantu hetayaḥ |
sarvadevottāraṇaḥ pāvako'smabhyaḥ śivo bhava || 45 ||
[Analyze grammar]

prāṇadā'pānadā vyānadā varcodā variṣṭhadāḥ |
vidhnarūpāṃstathā'nyāṃste hyasmattapantu hetayaḥ || 46 ||
[Analyze grammar]

sarvadevottāraṇaḥ pāvako'smabhyaḥ śivo bhava |
evamagnyuttāraṇaṃ ca kṛtvā pañcabhiramṛtaiḥ || 47 ||
[Analyze grammar]

saṃsnāpya vāstupuruṣaṃ kalaśopari vinyaset |
dhyāyed vāstusvarūpaṃ ca parabrahmodbhavaṃ purā || 48 ||
[Analyze grammar]

tataḥ śaṃbhoḥ śarīrāccā'bhavat putro balī mahān |
yajñāpakārakaḥ so'yaṃ devaiḥ parājito mṛdhe || 49 ||
[Analyze grammar]

nipātyā'dhomukho baddhaḥ samantād devatāgaṇaiḥ |
īśāne mastakaṃ nyastaṃ nairṛtye pādasaṃpuṭam || 50 ||
[Analyze grammar]

jānunī kūrparīkṛtya bāhuyugmaṃ tathāvidham |
vāyavyāgnyostato jānuṃ hṛdaye cāṃjalistathā || 51 ||
[Analyze grammar]

padīkṛtya ca tasyordhvaṃ sarve surāśca rohitāḥ |
taṃ sarvasukhāsaṃ cāvāhayāmi ca vāstukam || 52 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ saḥ vāstunaraṃ cāvāhayāmi naumi ca |
sammānayāmi cāgaccha mahābalaparākrama || 53 ||
[Analyze grammar]

sarvadevāśritavapurbrahmaputra namo'stu te |
sarvabrahmāṇḍadhṛgasi tvāgaccha bhagavanniha || 54 ||
[Analyze grammar]

āgaccha bhagavan vāsto sarvadevānvitastviha |
tiṣṭhātra kuru kalyāṇaṃ yajñe'smin sannidho bhava || 55 ||
[Analyze grammar]

oṃ vāstoṣpate pratijānīhyasmān svāveśo anamīvo bhavā naḥ |
yattvemahe prati tanno juṣasva śanno bhava dvipadeśaṃ catuṣpade || 56 ||
[Analyze grammar]

ityāvāhyā'kṣatapuṣpaiścandanāmbarabhūṣaṇaiḥ |
sampūjya prārthayed rakṣāṃ rakṣa saṃkaṭaviplavāt || 57 ||
[Analyze grammar]

naivedyaṃ dhūpadīpau ca nīrājanādi cārpayet |
svāhetyuccārya ca tato'gadavān vidhinā'rcayet || 58 ||
[Analyze grammar]

oṃ namaḥ śikhine ceśānāya pādyaṃ tathā'rdhakam |
ācamanaṃ snapanaṃ cāmbaraṃ gandhaṃ tathā'kṣatān || 59 ||
[Analyze grammar]

puṣpāṇi dhūpadīpau ca naivedyaṃ ca jalaṃ phalam |
tāmbūlaṃ śayanaṃ dakṣiṇāṃ dadāmi gṛhāṇa śam || 60 ||
[Analyze grammar]

parjanyāya namaḥ pādyādikaṃ gṛhāṇa śaṃ kuru |
jayantāya namaḥ pādyādikaṃ gṛhāṇa śaṃ kuru || 61 ||
[Analyze grammar]

omindrāya namaḥ pādyādikaṃ gṛhāṇa śaṃ kuru |
oṃ sūryāya namaḥ pādyādikaṃ gṛhāṇa śaṃ kuru || 62 ||
[Analyze grammar]

oṃ satyāya namaḥ pādyādikaṃ gṛhāṇa śaṃ kuru |
oṃ bhṛśāya namaḥ pādyādikaṃ gṛhāṇa śaṃ kuru || 63 ||
[Analyze grammar]

oṃ ākāśāya namaśca oṃ vāyave ca namo namaḥ |
oṃ pūṣṇe ca namaḥ oṃ vitathāyāpi namo namaḥ || 64 ||
[Analyze grammar]

gṛhakṣatāya nama oṃ oṃ yamāya namo namaḥ |
oṃ gandharvāya ca namo bhṛṃgarājāya oṃ namaḥ || 65 ||
[Analyze grammar]

oṃ mṛgāya nama oṃ ca pitṛbhyo'pi namo namaḥ |
pādyādīni ca gṛhṇantu kurvantu śaṃ namo namaḥ || 66 ||
[Analyze grammar]

oṃ nandine nama oṃ ca sugrīvāya namo namaḥ |
oṃ puṣpadantāya namo varuṇāya ca oṃ namaḥ || 67 ||
[Analyze grammar]

omasurāya ca namaḥ śeṣāya ca namo namaḥ |
namaḥ pāpāya rogāya oṃ nāmaścāhaye namaḥ || 68 ||
[Analyze grammar]

oṃ mukhyāya namo bhallāṭāya oṃ ca namo namaḥ |
oṃ somāya ca nāgāyā'ditaye ditaye namaḥ || 69 ||
[Analyze grammar]

omadabhyaśca namaścāpavapsāya namo namaḥ |
pādyādīni ca gṛhṇantu kurvantu śaṃ namo namaḥ || 70 ||
[Analyze grammar]

omaryamṇe nama oṃ sāvitrāya ca namaśca om |
oṃ savitre namo vivasvate cendrāya oṃ namaḥ || 71 ||
[Analyze grammar]

oṃ jayantāya nama oṃ mitrāya nama oṃ namaḥ |
rājayakṣmaṇe nama oṃ oṃ rudrāya namo namaḥ || 72 ||
[Analyze grammar]

oṃ pṛthivīdharāya ca nama oṃ brahmaṇe namaḥ |
pādyādīni ca gṛhṇantu kurvantu śaṃ namo namaḥ || 73 ||
[Analyze grammar]

oṃ carakyai nama oṃ ca vidāryai ca namaśca om |
pūtanāyai nama oṃ ca pāpāyai ca namaśca om || 74 ||
[Analyze grammar]

oṃ skandāya namaścāryamṇe namo jṛṃbhakāya om |
nama oṃ pilipicchāya omindrāya namaśca om || 75 ||
[Analyze grammar]

agnaye oṃ namo yamāya oṃ nirṛtaye namaḥ |
nama oṃ ca varuṇāya oṃ vāyave namo namaḥ || 76 ||
[Analyze grammar]

oṃ kuberāya nama omīśānāya oṃ namaḥ |
oṃ brahmaṇe namaśca omanantāya namo namaḥ || 77 ||
[Analyze grammar]

pādyādīni ca gṛhṇantu kurvantu śaṃ namo namaḥ |
bhavantaścāṃgadevādyā gṛhṇantu gandhamakṣatān || 78 ||
[Analyze grammar]

puṣpadhūpau dīpavastre pratipātrasthabhojanam |
jalaṃ phalaṃ dalaṃ tāmbūlakaṃ ca dakṣiṇādikam || 79 ||
[Analyze grammar]

ārārtrikaṃ cārpayāmi gṛhṇantu vitarantu śam |
atha vāstupuruṣaṃ ca pūjayettu punastathā || 80 ||
[Analyze grammar]

kuryātprāṇapratiṣṭhāṃ vai bījapraṇavabṛṃhitām |
ekāgraṃ hṛdayaṃ kṛtvā dhyātvā devaṃ samuccaret || 81 ||
[Analyze grammar]

oṃ āṃ hrī krau yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ kṣaṃ haṃ saḥ so'ham |
asya devasya vai prāṇā iha prāṇā vasantu ca || 82 ||
[Analyze grammar]

oṃ āṃ hrīṃ krauṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ kṣaṃ haṃ saḥ so'ham |
asya devasya vai jīva iha jīvaḥ sthitaśca om || 83 ||
[Analyze grammar]

oṃ āṃ hrīṃ krauṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ kṣaṃ haṃ saḥ so'ham |
asya devasya vāṅmanastvakcakṣuḥśrotramityapi || 84 ||
[Analyze grammar]

jihvā ghrāṇaṃ pāṇipādāḥ pāyūpasthāni cāntaram |
asminnāgatya ca ciraṃ sukhaṃ tiṣṭhantu vai svāhā || 85 ||
[Analyze grammar]

oṃ manojūtirjuṣatāmājyasya bṛhaspatiryajñam |
imaṃ tanotvariṣṭaṃ ca yajñaṃ samimaṃ dadhātu || 86 ||
[Analyze grammar]

viśvedevāsa iha mādayantāmoṃ pratiṣṭhata |
evaṃ pratiṣṭhāyajñena yajante vai pratiṣṭhitān || 87 ||
[Analyze grammar]

tava vāsto mahāpūjāṃ karomyanugrahaṃ kuru |
oṃ vāstupuruṣāya ca namo'rpayāmi pādyakam || 88 ||
[Analyze grammar]

arghyaṃ cācamanaṃ pañcāmṛtasnānaṃ dadāmi ca |
śuddhodakaṃ yajñasūtraṃ cārpayāmi ca te namaḥ || 89 ||
[Analyze grammar]

vastraṃ gandhaṃ kusumaṃ ca dhūpaṃ dīpaṃ tathā'ttaram |
naivedyaṃ phalatāmbūle cārpayāmi ca te namaḥ || 90 ||
[Analyze grammar]

dakṣiṇāṃ prāñjaliṃ cārghyaṃ samarpayāmi te namaḥ |
oṃ pūjyo'si trilokeṣu yajñarakṣārthahetave || 91 ||
[Analyze grammar]

tvadarcanaṃ vinā naiva siddhyanti kratusatkriyāḥ |
ayone bhagavan śaṃbhulalāṭasvedasaṃbhava || 92 ||
[Analyze grammar]

gṛhāṇā'rghyaṃ mayā dattaṃ vāsto svāminnamo'stu te |
evamarthaṃ pradatvaiva balidānaṃ samarpayet || 93 ||
[Analyze grammar]

oṃ vahnaye nama eṣa pāyasabalirnamama |
oṃ parjanyāya nama eṣa pāyasabalirnamama || 94 ||
[Analyze grammar]

oṃ jayantāya nama eṣa pāyasabalirnamama |
omindrāya nama eṣa pāyasabalirnamama || 95 ||
[Analyze grammar]

oṃ sūryāya nama eṣa pāyasabalirnamama |
oṃ satyāya nama eṣa pāyasabalirnamama || 96 ||
[Analyze grammar]

evaṃ vai vāstudevebhyaḥ pratyekāya punaḥ punaḥ |
omamukāya nama eṣa pāyasabalirnamama || 97 ||
[Analyze grammar]

iti dadyād baliṃ tataścarakyādibhya ityapi |
dikpālebhyo māṣabhaktabalīn dadyācca tadyathā || 98 ||
[Analyze grammar]

oṃ carakyai nama eṣa māṣabhaktabalirnamama |
oṃ vidāryai nama eṣa māṣabhaktabalirnamama || 99 ||
[Analyze grammar]

pūtanāyai nama eṣa māṣabhaktabalirnamama |
oṃ pāpāyai nama eṣa māṣabhaktabalirnamama || 100 ||
[Analyze grammar]

oṃ skandāya nama eṣa māṣabhaktabalirnamama |
aryamṇe jṛmbhakāyāpi pilipicchāya cārpayet || 101 ||
[Analyze grammar]

indrāgniyamanirṛtavaruṇavāyave namaḥ |
kubereśājānantebhyo māṣabhaktabalirnamama || 102 ||
[Analyze grammar]

tato vāstupuruṣāya baliṃ dadyāddhi mantrataḥ |
nānāsugandhipakvānnaṃ pāyasādyaṃ vibhinnakam || 103 ||
[Analyze grammar]

baliṃ gṛhāṇa vāsto tvaṃ kṣudhādoṣaṃ praṇāśaya |
oṃ nama eṣa vāstupuruṣāya balirnamama || 104 ||
[Analyze grammar]

ye devāḥ pāyasabhujo gṛhṇantu pāyasaṃ hi te |
ye devāścānnabhoktāro gṛhṇantvannaṃ śubhaṃ madhu || 105 ||
[Analyze grammar]

ye devā rasabhoktāro gṛhṇantvete rasān bahūn |
ye devāḥ kṛśarādāste gṛhṇantu kṛśarānnakam || 106 ||
[Analyze grammar]

ye devā māṣabhoktāro gṛhṇantu māṣajaṃ balim |
ye devāścāmṛtabhujo gṛhṇantvamṛtameva te || 107 ||
[Analyze grammar]

ye devāḥ piṣṭacūrṇādā gṛhṇantu piṣṭacūrṇakam |
ye devāḥ phalabhoktāro gṛhṇantvete phalāni ca || 108 ||
[Analyze grammar]

ye devāḥ kaṇabhoktāraḥ sarṣapādāśca ye surāḥ |
śākādā havyabhoktāro yeṣāṃ yogyaṃ tu yadbhavet || 109 ||
[Analyze grammar]

tattanmayārpitaṃ devā gṛhṇantviṣṭabaliṃ namama |
mantrahīnaṃ kriyāhīnaṃ bhaktiśraddhāvihīnakam || 110 ||
[Analyze grammar]

yadarpitaṃ mayā deva paripūrṇaṃ vidhīyatām |
namaste vāstudeveśa sarvavighnaharo bhava || 111 ||
[Analyze grammar]

śāntiṃ kuru sukhaṃ dehi sarvān kāmān prayaccha me |
oṃ śrīvāstupuruṣāyā'rpayāmi nārikelakam || 112 ||
[Analyze grammar]

suvarṇaṃ cārpayāmyatra praṇamāmi sukhaṃ kuru |
śrīṃ lakṣmīṃ ca ramāṃ rādhāṃ brahmavidyāṃ ca padmajām || 113 ||
[Analyze grammar]

suguṇāṃ maṃjulāṃ padmāṃ lalitāṃ kaṃbharāṃ satīm |
santoṣāṃ māṇikīṃ durgā'mṛtā'mbāḥ śāradāmimāḥ || 114 ||
[Analyze grammar]

arcayet sāttvikairdravyaiḥ pāyasādyaiśca toṣayet |
tato vai maṇḍapaṃ veṣṭayet trisūtryā samantataḥ |
sūktena pavamānena rakṣaghnena ninādayan || 115 ||
[Analyze grammar]

oṃ pavamānaḥ suvarjanaḥ pavitreṇa vicarṣaṇiḥ |
yaḥ potā sa punātu māṃ punantu māṃ devajanāḥ || 116 ||
[Analyze grammar]

punantu manavo dhiyā punantu viśva āyavaḥ |
jātavedaḥ pavitravat pavitreṇa punīhi mām || 117 ||
[Analyze grammar]

śukreṇa devadīdyat agne kratvā kratūranu |
yatte pavitramarciṣi agne vitatamantarā || 118 ||
[Analyze grammar]

brahma tena punīmahe ubhābhyāṃ devasavitaḥ |
pavitreṇa savena ca idaṃ brahma punīmahe || 119 ||
[Analyze grammar]

vaiśvadevī punatī devyāgād yasyaistanuvo vītapṛṣṭhāḥ |
tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām || 120 ||
[Analyze grammar]

vaiśvānaro raśmibhiryā punāttu vātaḥ prāṇeneṣiro mayobhūḥ |
dyāvāpṛthivī payasā payobhiḥ ṛtāvarī yajñiye mā punītām || 121 ||
[Analyze grammar]

bṛhadbhiḥ savitastṛbhiḥ vaśiṣṭhairdeva |
manmabhiḥ agne dakṣai punīhi mā |
yena devā apunata yenāpo divyaṃ kaśaḥ |
tena divyena brahmaṇā idaṃ brahma punīmahe || 122 ||
[Analyze grammar]

oṃ rakṣohaṇaṃ valagahanaṃ vaiṣṇavī |
midamahantaṃ valagamutkirāmi |
yaṃ me'niṣṭyo yamamātyo |
nicakhānedamahantaṃ balagamutkirāmi || 123 ||
[Analyze grammar]

yaṃ me samāno yamasamāno |
nicakhānedamahantaṃ valagamutkirāmi |
yaṃ me sabandhuryamasabandhu |
rnicakhānedamahantaṃ valagamutkirāmi || 124 ||
[Analyze grammar]

yaṃ me sajāto yamasajāto |
nicakhānotkṛtyā kirāmi |
oṃ kuṇuṣvapājaḥ prasitiṃ na |
pṛthivīṃ yāhi rājevāmavāṃ ibhena || 125 ||
[Analyze grammar]

tṛṣvīmanuprasitiṃ druṇānostā |
si viddhyarakṣasastapiṣṭhaiḥ |
punantu māṃ devajanā manasā dhiyo |
viśvābhūtāni jātavedo'pi mām || 126 ||
[Analyze grammar]

ityevaṃ rādhike maṇḍapaṃ trisūtryā praveṣṭayet |
maṇḍape ca tataścāgatyāsane tata āviśet || 127 ||
[Analyze grammar]

evaṃ nārāyaṇaḥ kṛṣṇo jagāda devatāyanam |
tattathaiva mayoktaṃ te yadyapi nāti vistaram || 128 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pratiṣṭhotsave kalaśasthāpanaṃ vāstoḥ pratiṣṭhānaṃ pūjanaṃ vāstudevānāṃ pūjanaṃ naivedyaṃ balistrisūtryā maṇḍapaveṣṭanaṃ mantrāścetyādikathananāmā saptacatvāriṃśadadhikaśatatamo'dhyāyaḥ || 147 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 147

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: