Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 146 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike caivaṃ nāndīśrāddhottaraṃ tu yat |
bhaktāya bhagavānāhā''cāryādivaraṇaṃ yathā || 1 ||
[Analyze grammar]

ometasyāṃ pratiṣṭhāyāṃ kartavyāyāṃ tu karmasu |
ācāryatvena vipraṃ tvā vṛṇe gandhā'kṣatādibhiḥ || 2 ||
[Analyze grammar]

puṣpatāmbūlamudrābhirvāsobhiścāsmi oṃ vṛtaḥ |
taṃ prapūjya tato brahmavaraṇaṃ saṃvidhāpayet || 3 ||
[Analyze grammar]

ometasyāṃ pratiṣṭhāyāṃ kartavyāyāṃ tu karmasu |
kṛtā'kṛtekṣātmasu brahmasthāne tvāmahamāvṛṇe || 4 ||
[Analyze grammar]

gandhapuṣpākṣatatāmbūlakamudrā'mbarādibhiḥ |
brahmatvena vṛto'smīti brahmā'smi vai kratau tava || 5 ||
[Analyze grammar]

taṃ prapūjya ṛtvijo'ṣṭau caturo vṛṇuyācca vā |
asya devasya ca pratiṣṭhāyāṃ vedavido'tra ca || 6 ||
[Analyze grammar]

amukān vo vṛṇe ṛtviktvena gandhādibhistviha |
oṃ vṛttāḥ sma iti tān saṃpūjya gandhākṣatādibhiḥ || 7 ||
[Analyze grammar]

aṣṭau vā caturo dvārapālān saṃvṛṇuyānmakhī |
ekaikavedinau dvau dvau jāpakau vṛṇuyānmakhī || 8 ||
[Analyze grammar]

bhavanti ṛtvijaścaivaṃ pañcaviśaṃtisaṃkhyakāḥ |
yadvā'śaktau vṛṇuyādvai tathā hotraṣṭakaṃ punaḥ || 9 ||
[Analyze grammar]

jāpakān caturo dvārapālacatuṣṭayaṃ gurum |
evaṃ vai ṛtvijaḥ saptadaśāpyapi bhavanti hi || 10 ||
[Analyze grammar]

yadvā hotṝṃśca caturo jāpakāṃścaturastathā |
caturo dvārapālāṃśca guruṃ ceti trayodaśa || 11 ||
[Analyze grammar]

yadvā''cāryaṃ tathā brahmāṇameva vṛṇuyānmakhī |
dvābhyāṃ sarvaṃ yajñakarma nivartate na saṃśayaḥ || 12 ||
[Analyze grammar]

rājā tu śatasāhasrān vṛṇuyācca yathābalam |
tato'rcayecca vidhinā gurvādīn varaṇakramāt || 13 ||
[Analyze grammar]

madhuparkeṇā'rcayedvai miṣṭena pāyasādinā |
bhaghuparko bahuvidho miṣṭāmblapāyasādijaḥ || 14 ||
[Analyze grammar]

atha viprān prārthayecca makhī prāñjalirutthitaḥ |
brāhmaṇāḥ santu me śāntāḥ sarvapāpanivārakāḥ || 15 ||
[Analyze grammar]

dānayajñajapahomairyājakāstṛptidāyakāḥ |
pitṝṇāṃ ca surāṇāṃ ca vedamūrtaya eva te || 16 ||
[Analyze grammar]

rakṣantu jāpakā māṃ ca ṛddhiṃ vṛddhiṃ dadatvapi |
yāganiṣpattaye viprā vṛtāḥ kurvantu śāntikam || 17 ||
[Analyze grammar]

pauṣṭikaṃ ca prakurvantu niyame saṃsthitāḥ dvijāḥ |
evaṃ viprān susamprārthyā''cāryaṃ saṃprārthayenmakhī || 18 ||
[Analyze grammar]

mantramūrtirbhavānāste kuru dharmonnatiṃ mama |
tvatprasādena yajño'yaṃ nirvighno vai samāpyatām || 19 ||
[Analyze grammar]

evaṃ samprārthya ca tataḥ sasutthāya makhī svayam |
gṛhītvā yogyasambhārān kṛtvā'grataḥ suvāsinīḥ || 20 ||
[Analyze grammar]

viprāṃstathā'grataḥ kṛtvā tūryaghoṣe pravartite |
pūrṇakuṃbhasamāyukto yajamāno hi maṇḍapam || 21 ||
[Analyze grammar]

kṛtvā pradakṣiṇaṃ prāpya paścimadvārameva tu |
pāṇibhyāṃ cārghapātraṃ vai samādāya sthito bhavet || 22 ||
[Analyze grammar]

sārgho dvāre pṛthivīṃ ca dhyātvā kūrmoparisthitām |
śuklāṃ padmaśaṃkhacakraśūlayuktacaturbhujām || 23 ||
[Analyze grammar]

savatsāṃ gorūpadharāṃ cāgaccha vasudhe tviha |
gṛhāṇa phalapuṣpāṇi pūjāṃ gṛhāṇa matkṛtām || 24 ||
[Analyze grammar]

yajñārthaṃ bhagavatpatnīṃ tvāṃ vṛṇomīha vaiṣṇavīm |
saubhāgyaṃ dehi putrāṃśca dhanaṃrūpaṃ pradehi ca || 25 ||
[Analyze grammar]

gṛhāṇārghyaṃ ca me devi susaubhāgyaṃ prayaccha me |
ityaṣṭāṃgaṃ mahārghyaṃ ca datvā natvā tato makhī || 26 ||
[Analyze grammar]

paścimadvāramārgeṇa praviśed yajamānakaḥ |
homadravyapraveśastu pūrvadvāreṇa vai mataḥ || 27 ||
[Analyze grammar]

dānadravyapraveśastu dakṣadvāreṇa vai mataḥ |
dānārthān dakṣiṇārthāṃśca pratiṣṭhārthān supāvanān || 28 ||
[Analyze grammar]

saṃbhārānuttaradvāreṇaiva praveśayenmakhī |
ācāryastu tato vāme haste vai gaurasarṣapān || 29 ||
[Analyze grammar]

lājāyuktān gṛhītvā ca kuryādvai dikprarakṣaṇam |
oṃ rakṣohaṇaṃ valagaṃ cotkirāmi samantataḥ || 30 ||
[Analyze grammar]

aniṣṭānutkhana sarvān valaga tvāṃ kirāmi ca |
rakṣohaṇo valagāḥ prokṣayāmi vaiṣṇavān balān || 31 ||
[Analyze grammar]

tṛṇāmyupadadhāmyatroparyūhāmi samantataḥ |
rakṣobhāgo nirasto'sti rakṣobādho na vai bhavet || 32 ||
[Analyze grammar]

rakṣohā viśvacarṣaṇirabhiyonimayohate |
droṇesadhaḥ sthalaṃ puṣṭaṃ samāsadat vinirbhayam || 33 ||
[Analyze grammar]

bhūmibhūtā vighnarūpā asarpantvitaḥ sthalāt |
apakramantu bhūtāni piśācāḥ sarvato diśaḥ || 34 ||
[Analyze grammar]

yajñakarmavirodhyatra bhūtaṃ sthitaṃ sthale'tra vai |
sthānaṃ vihāya cānyatra prayāntvastu ca śāntidam || 35 ||
[Analyze grammar]

pretādyāścāpagacchantu svīkaromi bhuvaṃ tvimām |
karomi śāntikaṃ cātra kirāmīśānataḥ kramāt || 36 ||
[Analyze grammar]

āyāntvatra surā yātudhānādyā apayāntu ca |
devayajanaṃ kṣetraṃ tvaṃ rakṣa viṣṇo'ntare sthita || 37 ||
[Analyze grammar]

iti rakṣāṃ vidhāyaiva pañcagavyena satkuśaiḥ |
prokṣayenmaṇḍapabhūmiṃ yajñasaṃbhārakāṃstathā || 38 ||
[Analyze grammar]

hiraṇyavarṇāḥ śucayaḥ pāvikā lokapāvikāḥ |
agniṃ yā dadhire garbhe tā āpaḥ pāvayantu naḥ || 39 ||
[Analyze grammar]

vāruṇyo madhusrāviṇyaḥ śaṃsya apo bhavanti yāḥ |
yatspṛṣṭaṃ bhakṣyameva syād devānāṃ tāḥ punantu naḥ || 40 ||
[Analyze grammar]

antarīkṣe pṛthivyāṃ ca śukraṃ yadudbhavaṃ rasam |
puṣṭidaṃ sarvadevānāṃ tā āpo naḥ punantviha || 41 ||
[Analyze grammar]

śivena cakṣuṣā paśyatāpo māṃ spṛśatā'pi ca |
śivayā tanuvā māṃ ca balatejonvitaṃ tathā || 42 ||
[Analyze grammar]

punātu yajñasaṃbhārān pavamāno jalānvitaḥ |
punantu manavo devāḥ punantu viśvaāyavaḥ || 43 ||
[Analyze grammar]

agne salila śaktyā te idaṃ brahma punīmahe |
vaiścānaro raśmibhirmāṃ vātaḥ prāṇena varcasā || 44 ||
[Analyze grammar]

dyāvāpṛthivī payasā savitā kiraṇairihā |
punantu māṃ ca saṃbhārānidaṃ brahma punīmahe || 45 ||
[Analyze grammar]

pāvamānyā pavitraṃ yat tadaśnantyeva devatāḥ |
pāvamānyā tu saṃbhārāḥ saṃmatāḥ sadrasaiḥ sadā || 46 ||
[Analyze grammar]

tasmai rasavatī duhe sarvamaśnanti devatāḥ |
ṛṣibhiḥ saṃbhṛtarasaṃ kṣīraṃ sarpirmadhūttamam || 47 ||
[Analyze grammar]

brāhmaṇeṣvamṛtaṃ hitaṃ nihitaṃ tacca vastuṣu |
pavamānyā pavitreṇa devāścāśnanti bhāvataḥ || 48 ||
[Analyze grammar]

indraḥ somo varuṇaśca yamo rājā pūnantvidam |
brahmajātaṃ vastujātaṃ pūtaṃ brahma punīmahe || 49 ||
[Analyze grammar]

ityevaṃ cābhiṣicyaiva āpohiṣṭhāmayo bhuvaḥ |
tā na ūrje dadhātana maheraṇāya cakṣase || 50 ||
[Analyze grammar]

yo vaḥ śreṣṭhatamo miṣṭo rasastadbhājanaṃ vayam |
āpastadbhājanaṃ sarvam āpo janayathā rasam || 51 ||
[Analyze grammar]

ityevaṃ sarvasaṃbhārān prokṣya kṛtāñjalirmakhī |
tiṣṭhed vipro vadet svastimaśvinau kurutaṃ tava || 52 ||
[Analyze grammar]

aditiste svastimeva pūṣā svastiṃ dadhātu te |
dyauḥ kṣitiste svastimeva cinutaḥ svastimaryamā || 53 ||
[Analyze grammar]

vāyuḥ svastiṃ guruḥ svastiṃ vahniḥ svastiṃ karotu te |
devyaḥ svastiṃ tathā devāḥ svastiṃ kurvantu te sadā || 54 ||
[Analyze grammar]

svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
svasti nastārkṣyo'riṣṭanemiḥ svasti no bṛhaspatirdadhātu || 55 ||
[Analyze grammar]

ityevaṃ svasmimādhatya maṇḍapasyā'rcanaṃ tathā |
kuryādvai vāstupūjāṃ copaviśya vāstusannidhau || 56 ||
[Analyze grammar]

maṇḍapanairṛtyakoṇe prāṅmukho yajamānakaḥ |
upaviśyā''camya prāṇānāyamya ca samāhitaḥ || 57 ||
[Analyze grammar]

deśakālau prasaṃkīrtya vāstupūjāṃ carenmakhī |
vāstoścaturṣu koṇeṣu catuḥśaṃkūn praropayet || 58 ||
[Analyze grammar]

oṃ viśantu bhūbhāge nāgāśca lokaprapālakāḥ |
maṇḍape'trā'vatiṣṭhantu balāyuṣyapradāḥ sadā || 59 ||
[Analyze grammar]

balidānaṃ māṣabhaktadadhyodanena cārpaye |
śaṃkavaḥ pratigṛhṇantu bhavatpārśve samarpitam || 60 ||
[Analyze grammar]

rudrebhyaścāpi sarpebhyo baliṃ dadāmi śobhanam |
gṛhṇantvīśānabhāgasthā ye cānye tatsamāśritāḥ || 61 ||
[Analyze grammar]

om agnibhyo'tha sarpebhyo ye cānye tatsamāśritāḥ |
āgneyyāṃ vo baliṃ gṛhṇantvodanaṃ pradadāmi yat || 62 ||
[Analyze grammar]

nairṛtyādhipatiścaiva nairṛtyāṃ rākṣasāśca ye |
baliṃ tebhyaḥ prayacchāmi gṛhṇantu mantritaṃ balim || 63 ||
[Analyze grammar]

vāyavyādhipatiścaiva vāyavyāṃ ye ca rākṣasāḥ |
baliṃ dadāmi gṛhṇantvodanaṃ puṇyaṃ samarpitam || 64 ||
[Analyze grammar]

vāstupīṭhe kuṃkumādyaiḥ svarṇaśalākayā tathā |
ratnena rajatenāpi phalena kusumena vā || 65 ||
[Analyze grammar]

navarekhāḥ prakartavyāstatra lakṣmyai namaśca om |
yaśovatyai namaśceti oṃ kāntāyai namastathā || 66 ||
[Analyze grammar]

supriyāyai namaśceti vimalāyai namaśca om |
oṃ śriyai nama oṃ subhagāyai namaśca omiti || 67 ||
[Analyze grammar]

oṃ sumatyai nama om iḍāyai namaśca omiti |
evaṃ vai sthāpayitvaiva kṛtvā rekhāḥ punarnava || 68 ||
[Analyze grammar]

oṃ dhānyāyai namastatra oṃ prāṇāyai namastathā |
viśālāyai namaścāpi oṃ sthirāyai namastathā || 69 ||
[Analyze grammar]

oṃ bhadrāyai namaśceti oṃ jayāyai namastathā |
oṃ niśāyai namaśceti virajāyai namaśca om || 70 ||
[Analyze grammar]

vibhavāyai namaśceti sthāpayitvā prapūjayet |
aiśāne ca pade devamīśānaṃ śikhinaṃ haram || 71 ||
[Analyze grammar]

dhyātvā cā''vāhayāmyatra śaṃbhavāya namo namaḥ |
bhavāya śaṃbhave śivatarāya ca namo namaḥ || 72 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ śikhinnihā''gaccha tiṣṭha ca te namaḥ |
taddakṣiṇe ca parjanyaṃ dhyātvā cāvāhayāmyaham || 73 ||
[Analyze grammar]

abhivarṣatu parjanyaḥ parjanyāya namo namaḥ |
oṃ bhūrbhuvaḥ svaḥ parjanya ihāgaccha ca tiṣṭha ca || 74 ||
[Analyze grammar]

tato dakṣe jayantaṃ ca dhyātvā cāvāhayāmyaham |
jayanta varmaṇā channa cāmṛtena samāplutā || 75 ||
[Analyze grammar]

urasā balamāpanna tvāṃ mṛndantu surā iha |
oṃ bhūrbhuvaḥ svaḥ jayanta ihāgaccha ca tiṣṭha ca || 76 ||
[Analyze grammar]

jayantāya namaste'stu jayaṃ tanotu sarvathā |
tato dakṣe mahendraṃ ca dhyātvā cāvāhayāmyaham || 77 ||
[Analyze grammar]

om āyātvindro vasatvatra stutaḥ śūraśca vardhanaḥ |
oṃ bhūrbhuvaḥ svaḥ mahendra ihāgaccha ca tiṣṭha ca || 78 ||
[Analyze grammar]

mahendrāya namo vajradharāya dyuprabhāviṇe |
tato dakṣe sūryadevaṃ dhyātvā cāvāhayāmyaham || 79 ||
[Analyze grammar]

savitre brahmarūpāya tejaḥkośāya te namaḥ |
oṃ bhūrbhuvaḥ svaḥ sūrya tvamihāgaccha ca tiṣṭha ca || 80 ||
[Analyze grammar]

tataśca dakṣiṇe satyaṃ dhyātvā cāvāhayāmyaham |
satyena dīkṣā phalati saśraddhā dakṣiṇātmikā || 81 ||
[Analyze grammar]

tatsarvaṃ satyakādhāraṃ satyāya te namo namaḥ |
oṃ bhūrbhuvaḥ svaśca satya ihāgaccha tiṣṭha ca || 82 ||
[Analyze grammar]

tato dakṣe bhṛśaṃ dhyātvā cāvāhayāmi bhāvataḥ |
ātvā hārṣamantarabhrurdhruvastiṣṭhā'vicācaliḥ || 83 ||
[Analyze grammar]

viśastvāṃ sarve vāñcchantu mā tvadrāṣṭradhidbhraśat |
oṃ bhūrbhuvaḥ svaḥ bhṛśa ihāgaccha tiṣṭha ca te namaḥ || 84 ||
[Analyze grammar]

tato dakṣe mahākāśaṃ dhyātvā cāvāhayāmi ca |
svarā nādā dhvanayaśca sunṛtā mādhvya eva ca || 85 ||
[Analyze grammar]

tvayi santi mahākāśa tubhyaṃ divyāya vai namaḥ |
au bhūrbhuvaḥ svaḥ ākāśa ihāgaccha ca tiṣṭha ca || 86 ||
[Analyze grammar]

tato dakṣe koṇabhāge'nalamāvāhayāmi ca |
vāyusakhaṃ tathā vāyuṃ dhyātvā cāvāhayāmi ca || 87 ||
[Analyze grammar]

agne saptasahasrātyajivha tubhyaṃ namo namaḥ |
vāyo sahasrarathavan vahnimitra ca te namaḥ || 88 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaśca vahne vāyo cāgaccha tiṣṭha ca |
tataḥ paśce pūṣaṇaṃ ca dhyātvā cāvāhayāmi ca || 89 ||
[Analyze grammar]

pūṣan tava vrate vayaṃ na riṣyema kadācana |
oṃ bhūrbhuvaḥ svaśca pūṣannihāgaccha ca tiṣṭha ca || 90 ||
[Analyze grammar]

pūṣṇe namastava stotāro vayaṃ smaḥ sukhaṃ kuru |
tataḥ paśce ta vitathaṃ dhyātvā cāvāhayāmi ca || 91 ||
[Analyze grammar]

vitatha tvaṃ sūryamahastubhyaṃ namaḥ punaḥ punaḥ |
oṃ bhūrbhuvaḥ svaḥ vitatha ihāgaccha ca tiṣṭha ca || 92 ||
[Analyze grammar]

tataḥ paśce gṛhakṣataṃ dhyātvā cāvāhayāmi ca |
om akṣannamīmadaṃtahyavapriyā adhūṣata || 93 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ gṛhakṣata namaścāgaccha tiṣṭha ca |
tataḥ paśce yamaṃ dhyātvā cāvāhayāmi te namaḥ || 94 ||
[Analyze grammar]

te yamāya pitṛmate svadhā dharmāya te namaḥ |
oṃ bhūrbhuvaḥ svaḥ yamaścehāgaccha ca tiṣṭha ca || 95 ||
[Analyze grammar]

tataḥ paścime gandharvaṃ dhyātvā cāvāhayāmi ca |
gandharva tvāṃ viśvāvasuḥ paridadhātu bhūtaye || 96 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ gandharva namaścāgaccha tiṣṭha ca |
tatpaśce bhṛṃgarājaṃ ca dhyātvā cāvāhayāmi ca || 97 ||
[Analyze grammar]

bhṛṃgarājāya ca namaḥ sūriṇe ca saromate |
oṃ bhūrbhuvaḥ svaḥ bhṛṃgarāja ihāgaccha ca tiṣṭha ca || 98 ||
[Analyze grammar]

tataḥ paśce mṛgaṃ dhyātvā cāvāhayāmi te namaḥ |
viśatruṃ kuru mṛgarāṭ durge'pi sahado bhava || 99 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ mṛgā'tra samāgaccha ca tiṣṭha ca |
tatpaśce nairṛtakoṇe pitṝnāvāhayāmi ca || 100 ||
[Analyze grammar]

pitṛbhyaśca namaḥ sarvapitṝn samabhidhīmahi |
oṃ bhūrbhuvaḥ svaḥ pitara ihāgacchata tiṣṭhata || 101 ||
[Analyze grammar]

taduttare dvārapaṃ nandinaṃ cāvāhayāmi ca |
bahurakṣādhara nandin namaste'stu prarakṣaya || 102 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ nandiṃstvamihāgaccha ca tiṣṭha ca |
taduttare sugrīvakaṃ dhyātvā cāvāhayāmi ca || 103 ||
[Analyze grammar]

sugrīvāya namo rudropāśritāya gaṇāya te |
oṃ bhūrbhuvaḥ svaḥ sugrīva ihāgaccha ca tiṣṭha ca || 104 ||
[Analyze grammar]

taduttare puṣpadantaṃ dhyātvā cāvāhayāmi ca |
śaṃbhusāmavidhātre te puṣpadantāya vai namaḥ || 105 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ puṣpadanta ihāgaccha ca tiṣṭha ca |
taduttare ca varuṇaṃ dhyātvā cāvāhayāmi ca || 106 ||
[Analyze grammar]

raseśāya namo miṣṭahavyavāsāya dyumate |
oṃ bhūrbhuvaḥ svaḥ varuṇa ihāgaccha ca tiṣṭha ca || 107 ||
[Analyze grammar]

taduttare'suraṃ dhyātvā cāvāhayāmi te namaḥ |
oṃ bhūrbhuvaḥ svaśca asura ihāgaccha ca tiṣṭha ca || 108 ||
[Analyze grammar]

taduttare śeṣamāvāhayāmi te namo namaḥ |
oṃ bhūrbhuvaḥ svaḥ śeṣākhya ihāgaccha ca tiṣṭha ca || 109 ||
[Analyze grammar]

taduttare ca vai pāpaṃ dhyāyāmyāvāhayāmi ca |
o bhūrbhuvaḥ svaḥ pāpa te namaścāgaccha tiṣṭha ca || 110 ||
[Analyze grammar]

taduttare vāyukoṇe rogamāvāhayāmi ca |
oṃ bhūrbhuvaḥ svaḥ roga te namaścāgaccha tiṣṭha ca || 111 ||
[Analyze grammar]

pāparogau prajānāṃ mā syātāṃ namāmyubhāvapi |
tatpūrve nāganāmānaṃ cāhirbudhnyaṃ namāmi ca || 112 ||
[Analyze grammar]

āvāhayāmi cāgaccha tiṣṭhā'tra bhūrbhuvaḥ svaśca |
tatpūrve mukhyanāmānaṃ dhyātvā cāvāhayāmi ca || 113 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ mukhyā'trā''gaccha tiṣṭha ca te namaḥ |
tatpūrve ca namo bhallāṭāya cāvāhayāmi tam || 114 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ bhallāṭa ihāgaccha ca tiṣṭha ca |
tatpūrve tu kuberāya nama āvāhayāmi tam || 115 ||
[Analyze grammar]

somāya oṃ bhūrbhuvaḥ sva āgaccha tiṣṭha te namaḥ |
tatpūrve tu ca śailāya nama āvāhayāmi tam || 116 ||
[Analyze grammar]

sarpāya oṃ bhūrbhuvaḥ sva āgaccha tiṣṭha te namaḥ |
tatpūrve'ditaye nama āgaccheha ca tiṣṭha ca || 117 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ sva adite mayi kalpapradā bhava |
tatpūrve ca ditiṃ dhyātvā cāvāhayāmi te namaḥ || 118 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ dite'tra samāgaccha ca tiṣṭha ca |
vāstoḥ kaṇṭhe apo dhyātvā cāvāhayāmi vai namaḥ || 119 ||
[Analyze grammar]

āpo hiṣṭhāmayo bhuvastāna'ūrjedadhātana |
oṃ bhūrbhuvaḥ svaḥ āpo vai ihāgacchata tiṣṭhata || 120 ||
[Analyze grammar]

skandhe dhyātvā cā''pavatsaṃ cāvāhayāmi te namaḥ |
oṃ bhūrbhuvaḥ svaḥ āpavatsa ihāgaccha ca tiṣṭha ca || 121 ||
[Analyze grammar]

dakṣe pārśve cāryamāṇaṃ namāmyāvāhayāmi ca |
oṃ bhūrbhuvaḥ svaḥ aryaman ihāgaccha ca tiṣṭha ca || 122 ||
[Analyze grammar]

tato dakṣe kare sāvitrakamāvāhayāmi ca |
oṃ bhūrbhuvaḥ svaḥ sāvitrāgaccha tiṣṭha ca te namaḥ || 123 ||
[Analyze grammar]

sāvitrapārśvake savitāramāvāhayāmi ca |
kaphoṇikāyāḥ sānnidhye namāmi saṃsmarāmi ca || 124 ||
[Analyze grammar]

oṃ viśvāni devasavitarduritāni parāsuva |
oṃ bhūrbhuvaḥ svaḥ savitoścehāgaccha ca tiṣṭha ca || 125 ||
[Analyze grammar]

tatpaśce dakṣasakthina vivasvantaṃ saṃsmarāmi ca |
āvāhayāmi ca namaste vivasvan sudhāṃ kuru || 126 ||
[Analyze grammar]

dampatī cāśnutaścātrāgaccha tiṣṭha ca te namaḥ |
oṃ bhūrbhuvaḥ svaḥ vivasvantaṃ devaṃ saṃpradhīmahi || 127 ||
[Analyze grammar]

tatpaśce meḍhradeśe ca indramāvāhayāmi ca |
vasudo bhava cāgaccha namaste tiṣṭha svaḥpate || 128 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ sva indrāya vibudheśāya te namaḥ |
tadadho gudabhāge ca jayantaṃ prasmarāmi ca || 129 ||
[Analyze grammar]

āvāhayāmi auṃ bhūrbhuvaḥ sva ehi ca tiṣṭha ca |
jayantāya nama aṣāḍhāya namo jayāya te || 130 ||
[Analyze grammar]

taduttare vāmasakthni mitramāvāhayāmi ca |
oṃ bhūrbhuvaḥ svaḥ mitra tvamāgaccha tiṣṭha te namaḥ || 131 ||
[Analyze grammar]

taduttare vāmakare rājayakṣmāṇameva ca |
āvāhayāmi te namo yakṣmaṇā viprakarṣakṛt || 132 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ rājayakṣmannihāgaccha ca tiṣṭha ca |
kaphoṇīsannidhau haste vāme rudraṃ smarāmi ca || 133 ||
[Analyze grammar]

āvāhayāmi ca rudra namāmi śreyase bhava |
auṃ bhūrbhuvaḥ svaḥ rudrātra samāgaccha ca tiṣṭha ca || 134 ||
[Analyze grammar]

tataḥ pūrve vāmapārśve pṛthvīdhara smarāmi ca |
āvāhayāmi pṛthivīdhṛk śreyase namāmi ca || 135 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ pṛthivīdharāgaccha ca tiṣṭha ca |
vāstūdare ca brahmāṇaṃ smarāmyāvāhayāmi ca || 136 ||
[Analyze grammar]

brahmarūpa namaste'stu sato yoniṃ pradehi naḥ |
auṃ bhūrbhuvaḥ svaḥ brahmaṃstvamāgacchātra ca tiṣṭha ca || 137 ||
[Analyze grammar]

īśāne koṇake bāhye carakīṃ ca smarāmi ca |
āvāhayāmi carakīṃ namāmi pāśanāśinīm || 138 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ caraki cehāgaccha ca tiṣṭha ca |
agnau koṇe bahirvidārikāmāvāhayāmi ca || 139 ||
[Analyze grammar]

mṛtyunāśakari vidārike namāmi yogini |
oṃ bhūrbhuvaḥ svaḥ vidārike cāgaccha tiṣṭha ca || 140 ||
[Analyze grammar]

rakṣaḥkoṇe pūtanāṃ cāvāhayāmi namāmi ca |
bandhahantri pūtane tvaṃ nirṛtiduritāpahe || 141 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ pūtane cāgaccha tiṣṭha cātra ca |
vāyukoṇe pāpinīṃ cāvāhayāmi namāmi ca || 142 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ pāpe tvaṃ cehāgacchātra tiṣṭha ca |
pūrve skandaṃ namāmyāvāhayāmi saṃsmarāmi ca || 143 ||
[Analyze grammar]

bāṇebhyo rakṣa senāni śarma yacchatu duṣṭahan |
oṃ bhūrbhuvaḥ svaḥ skandā'tra samāgaccha ca tiṣṭha ca || 144 ||
[Analyze grammar]

dakṣe'ryamāṇaṃ ca naumyāvāhayāmi smarāmi ca |
oṃ bhūrbhuvaḥ svaḥ aryaman samāgaccha ca tiṣṭha ca || 145 ||
[Analyze grammar]

paścime jṛṃbhakaṃ naumyāvāhayāmi smarāmi ca |
hiṃkṛte prothate śayānāya svāhā ca valgate || 146 ||
[Analyze grammar]

svapate jāgrate svāhā jṛṃbhamāṇāya kūjate |
oṃ bhūrbhuvaḥ svaḥ jṛmbhaka samāgaccha ca tiṣṭha ca || 147 ||
[Analyze grammar]

uttare pilipicchaṃ naumyāvāhayāmi cintaye |
pilippilākyai piśāṃginyai svāhā te namo'stviha || 148 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ pilipiccha samāgaccha ca tiṣṭha ca |
pūrve cendraṃ smarāmyāvāhayāmi ca namāmi ca || 149 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ indra cāgaccha ceha ca tiṣṭha ca |
agnāvagniṃ smarāmyāvāhayāmi ca namāmi ca || 150 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ agne cāgaccha ceha tiṣṭha ca |
yāmye yamaṃ smarāmyāvāhayāmi ca namāmi ca || 151 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ yama cāgaccha ceha ca tiṣṭha ca |
nairṛte nirṛtiṃ smarāmyāvāhayāmi naumi ca || 152 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ nirṛta cāgacchātra ca tiṣṭha ca |
paścime varuṇaṃ smarāmyāvāhayāmi naumi ca || 153 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ varuṇa cāgacchātra ca tiṣṭha ca |
smarāmi vāyuṃ vāyavye naumi cāvāhayāmi ca || 154 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ vāyo cāgacchātra ca tiṣṭha ca |
kuberamuttare smarāmyāvāhayāmi naumi ca || 155 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ kubera ihāgaccha ca tiṣṭha ca |
īśānyāmīśānadevamāvāhayāmi naumi ca || 156 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ svaḥ īśāna ihāgaccha ca tiṣṭha ca |
īśānapūrvamadhye vai brahmāṇaṃ prasmarāmi ca || 157 ||
[Analyze grammar]

āvāhayāmi naumyenaṃ devā avantu sarvataḥ |
o bhūrbhuvaḥ svaḥ brahmā'tra samāgacchātra tiṣṭha ca || 158 ||
[Analyze grammar]

varuṇanirṛtimadhye'nantaṃ smarāmi naumi ca |
āvāhayāmyanantaṃ ca viṣarakṣākaraṃ harim || 159 ||
[Analyze grammar]

oṃ bhūrbhuvaḥ sva ananta ihāgaccha ca tiṣṭha ca |
ityāvāhya vāstupīṭhadevān praṇamya rādhike || 160 ||
[Analyze grammar]

kuryād devapratiṣṭhāṃ vai sāṃgopāṃgāṃ kratau tataḥ |
buhaspatistanotvenaṃ viśvedevāḥ pratiṣṭhata || 161 ||
[Analyze grammar]

ityeva śrīkṛṣṇanārāyaṇaścāha tu daivatam |
tadeva tu mayā te'tra vāstudhyānaṃ prakīrtitam || 162 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pratiṣṭhotsave ācāryaṛtvigādivaraṇaṃ saṃbhāraprokṣaṇaṃ svastivāco maṇḍapapūjā vāstupīṭhadevāvāhananamanādi cetinirūpaṇanāmā ṣaṭcatvāriṃśadadhikaśatatamo'dhyāyaḥ || 146 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 146

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: