Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 142 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cānyasuramūrtīrvadāmi te |
anādiśrīkṛṣṇanārāyaṇo yadāha bhaktakam || 1 ||
[Analyze grammar]

aṃgapratyaṃgabhagnāṃ tu mūrtiṃ visarjayejjale |
nakhā''bharaṇamālā'strabhagnāṃ tāṃ na visarjayet || 2 ||
[Analyze grammar]

ṛgvedādicaturbhedāt satyayugādibhedataḥ |
brāhmādivarṇabhedācca caturmukho hi viśvasṛṭ || 3 ||
[Analyze grammar]

dakṣiṇārdhaḥ karādūrdhvaṃ japamālāṃ tathā srucam |
granthaṃ kamaṇḍaluṃ dhatte saśmaśruḥ kamalāsanaḥ || 4 ||
[Analyze grammar]

akṣasūtraṃ pustakaṃ ca dhatte padmakamaṇḍalū |
caturvaktrā hi sāvitrī śrotriyā''nandakāriṇī || 5 ||
[Analyze grammar]

ṛgvedaḥ śvetavarṇaśca dvibhujo rāsabhānanaḥ |
akṣamālāmbupātraṃ ca bibhran svādhyayane rataḥ || 6 ||
[Analyze grammar]

ajā''syaḥ pītavarṇaśca yajurvedo'kṣasūtravān |
vāme cāṃkuśapāṇistu bhūtido maṃgalāvahaḥ || 7 ||
[Analyze grammar]

nīlotpaladalābhāsaḥ sāmavedo hayānanaḥ |
akṣamālādharaḥ savye vāme kambudharaḥ sa vai || 8 ||
[Analyze grammar]

atharvaṇābhidho vedo dhavalo markaṭānanaḥ |
akṣasūtraṃ ca khaṣṭvāṃgaṃ bibhran vai vijayapradaḥ || 9 ||
[Analyze grammar]

viśvakarmā caturbāhurakṣamālāṃ ca sūtrakam |
gajaṃ kamaṇḍaluṃ dhatte trinetro haṃsavāhanaḥ || 10 ||
[Analyze grammar]

sudarśanakarā savye padmahastā tu vāmataḥ |
etad viṣṇunāmakasya rūpaṃ sūryasya kīrtitam || 11 ||
[Analyze grammar]

sarvalakṣaṇasaṃyuktaṃ sarvābharaṇabhūṣitam |
dvibhujaṃ caikavastraṃ ca śvetapaṃkajadhṛkkaram || 12 ||
[Analyze grammar]

vartulaṃ tejasāṃ bimbaṃ madhyasthaṃ raktavāsasam |
saptānanahayairyuktaṃ rathe'ruṇena saṃyutam || 13 ||
[Analyze grammar]

viṣṇurgaṇeśaḥ sūryaśca śaktiḥ rudraśca devatāḥ |
pañcāyatanarūpāśca bodhyāḥ sarvatra śobhanāḥ || 14 ||
[Analyze grammar]

navāṃśā tatra kartavyā mūrtirnārāyaṇasya vai |
śaṃkhapadmagadācakradhāriṇī mukuṭānvitā || 15 ||
[Analyze grammar]

harirdhārayate kambuṃ cakraṃ padmaṃ gadāṃ tathā |
kṛṣṇo dhatte pāñcajanyaṃ gadāṃ padmaṃ sudarśanam || 16 ||
[Analyze grammar]

garuḍo harito rūpe kauśikākāranāsikaḥ |
caturbhujo vṛttanetramukhaḥ pakṣadvayā'nvitaḥ || 17 ||
[Analyze grammar]

gṛdhrorujānucaraṇaḥ svarṇavarṇaḥ kalāyutaḥ |
chatraṃ kumbhaṃ dhārayeścāṃ'jaliṃ kurvan namoyutaḥ || 18 ||
[Analyze grammar]

vāmāgre kuñcitaḥ paścādanyapādastu jānunā |
pṛthivīṃ saṃśritaḥ patro garuḍāsanasaṃsthitaḥ || 19 ||
[Analyze grammar]

umāmaheśvaro dakṣe kare triśūlakaṃ tathā |
mātuliṃgaṃ samādhatte āliṃgitaṃ tu vāmake || 20 ||
[Analyze grammar]

aṃke sve pārvatīṃ devīṃ samāsīnāṃ śubhānanām |
nāgendro'nyakare skandhe umāhasto'tiśobhanaḥ || 21 ||
[Analyze grammar]

karānye darpaṇaṃ cāpi vṛṣabho'dhaḥsthitastathā |
kumāreṇa gaṇeśena bhṛṃgīraṭādibhiryutaḥ || 22 ||
[Analyze grammar]

umāṃ ca dvibhujāṃ kuryāllakṣmīṃ nārāyaṇāśritām |
hariḥ śastraiḥ svakīyaiśca garuḍopari saṃsthitaḥ || 23 ||
[Analyze grammar]

dakṣiṇaḥ kaṇṭhalagnaḥ syād vāmahastaḥ sarojadhṛk |
harervāmakaro lakṣmyāḥ kukṣibhāge sthitaḥ śubhaḥ || 24 ||
[Analyze grammar]

varaṃ triśūlarekhe ca pānapātraṃ subibhratī |
mayūraṃ ca hastiṃ ca mahālakṣmīḥ prakīrtitā || 25 ||
[Analyze grammar]

aṣṭapatrāmbujasyordhve lakṣmīḥ siṃhāsanasthitā |
vināyakavadāsīnā bhūṣitā''bharaṇaiḥ śubhaiḥ || 26 ||
[Analyze grammar]

ūrdhvahastau prakartavyau devyāḥ paṃkajadhāriṇau |
vāme'mṛtaghaṭaṃ dhatte dakṣiṇe mātuliṃgakam || 27 ||
[Analyze grammar]

ekavaktrā caturhastā mukuṭena virājitā |
prabhāmaṇḍalasaṃyuktā kuṇḍalānvitaśekharā || 28 ||
[Analyze grammar]

akṣā'bjavīṇāgranthāḍhyā mahāvidyā prakīrtitā |
varākṣā'bjagranthayuktā sarasvatīśubhāvahā || 29 ||
[Analyze grammar]

bhittisaṃlagnabimbaśca puruṣaḥ sarvathā'śubhaḥ |
na kadāpi dhvajādaṇḍaḥ sthāpyo vai gṛhamandire || 30 ||
[Analyze grammar]

ravāvuttarage śreṣṭhaṃ devānāṃ sthāpanādikam |
abhiṣekaḥ pratiṣṭhā ca praveśaḥ pūjanādikam || 31 ||
[Analyze grammar]

prāsādā'gre tathaiśāne cottare maṇḍapogajaiḥ |
tripaṃcasaptanavaikādaśabhiścāntarālake || 32 ||
[Analyze grammar]

pṛthvīṃ pūrvaṃ śodhayitvā dāhakhātajalārpaṇaiḥ |
puṇyāhaṃ vācayitvā ca pūjayitvā ca kūrmakam || 33 ||
[Analyze grammar]

śeṣanāgaṃ kṣitiṃ cāpi pūjayitvā tataḥ param |
śuddhapūrvāṃ diśaṃ maṇḍapārthaṃ prasādhayed yathā || 34 ||
[Analyze grammar]

sūtreṇa vartulaṃ kṛtvā madhye śaṃkuṃ praropayet |
udayā'stasamayasya rekhābhyāṃ sādhayed diśam || 35 ||
[Analyze grammar]

aṣṭadaśadvādaśaṣoḍaśā'ṣṭādaśahastakaḥ |
ṣoḍaśādistaṃbhayukto viṃśatihastako'pi vā || 36 ||
[Analyze grammar]

vitastyucchrāyatalavān gajocchrāyatalo'pi vā |
dvitīye maṇḍape kārye cādyamaṇḍapamānataḥ || 37 ||
[Analyze grammar]

tāvaddhastapramāṇaṃ ca tyaktvā kāryo'nyamaṇḍapaḥ |
maṇḍape navabhāge ca madhyabhāgā tu vedikā || 38 ||
[Analyze grammar]

maṇḍapasya tṛtīyāṃśā vedikā madhyagā matā |
aṣṭāṃgulādhikadvihastapramāṇamitāni vai || 39 ||
[Analyze grammar]

caturdvārāṇi ramyāṇi toraṇādyairdyumanti ca |
kartavyānyatha ca dhvajān kathayāmi nibodha me || 40 ||
[Analyze grammar]

aṣṭadhvajā ropaṇīyāḥ pūrvādikramato yathā |
dvidvagajāyatāḥ paṃcapaṃcagajapralambanāḥ || 41 ||
[Analyze grammar]

pūrve pīto hasticitra indradhvajaḥ sa ucyate |
agnau raktaścoraṇā''syacitravānagnidaivataḥ || 42 ||
[Analyze grammar]

dakṣe kṛṣṇo mahiṣāḍhyo yamadhvaja saḥ ucyate |
nairṛtye nīlavarṇaśca sacitro rākṣaso dhvajaḥ || 43 ||
[Analyze grammar]

paścime śvetavarṇaśca makarāsyaśca vāruṇaḥ |
vāyau harito mṛgavān vāyudhvajaḥ sa ucyate || 44 ||
[Analyze grammar]

uttare śvetavarṇaśca hasticihnaḥ kuberakaḥ |
īśāne śvetavarṇaśca vṛṣacitrayuto dhvajaḥ || 45 ||
[Analyze grammar]

daśahastadīrghavaṃśaśīrṣe dhṛtvā'rpayeddhi tān |
vaṃśā bhūmau ropaṇīyā dārḍhyasya hetave khalu || 46 ||
[Analyze grammar]

maṇḍapasya madhyabhāge saptahastasudīrghakaḥ |
trihastāyata evāpi kiṃkiṇījālakāntakaḥ || 47 ||
[Analyze grammar]

miśraraṃgaścāmarāḍhyaḥ pradātavyaḥ śubho mataḥ |
daśahastavaṃśaśīrṣe sudṛḍhaḥ śobhano bhavet || 48 ||
[Analyze grammar]

saptasaptahastadīrghā ekaikahastakā''yatā |
trikoṇākṛtikā tattadāyudhāḍhyā ca vaṃśagā || 49 ||
[Analyze grammar]

vajraśaktidaṇḍakhaṅgapāśāṃkuśagadāstathā |
triśūlaṃ ceti kramaśo bodhyānyāyudhakāni ca || 50 ||
[Analyze grammar]

pūrvoktaraṃgayuktāśca patākāstu samantataḥ |
patākā navamī śvetā madhye ceśānapūrvayoḥ || 51 ||
[Analyze grammar]

puṣpādyaiḥ pūjayitvā tāṃ ropayed daṇḍaśīrṣasu |
api kuṇḍavidhiṃ vacmi maṇḍapāntarabhūmiṣu || 52 ||
[Analyze grammar]

daśahastebhya ārabhya ṣoḍaśagajasammite |
vedīṃ maṇḍapamadhye ca kuṇḍaṃ kuṇḍāṃstathā śubhān || 53 ||
[Analyze grammar]

pañcā'ṣṭau nava vā kuryāt pūrvādikramaśaḥ khalu |
pūrve catuṣkoṇakaṃ ca yonyākāraṃ tathāgnike || 54 ||
[Analyze grammar]

ardhacandraṃ dakṣiṇe tu nairṛtye tu trikoṇakam |
paścime vartulaṃ kuryād vāyau ṣaṭkoṇameva ca || 55 ||
[Analyze grammar]

uttare'ṣṭadalapadmābhamaṣṭāsrakamīśini |
vṛtto vā caturasro vā pūrveśānasumadhyake || 56 ||
[Analyze grammar]

ācārya kuṇḍanāmā'sau sadikpālādikuṇḍavān |
yadvā kuryāt pañcakuṇḍīḥ pūrve sā caturastikā || 57 ||
[Analyze grammar]

ardhacandrasamā dakṣe vṛttā tu paścime ca sā |
uttare padmarūpā ca īśāne vartulā'thavā || 58 ||
[Analyze grammar]

caturasrā ca kartavyā rūpāntaraprabhedataḥ |
eka eva yadīṣṭaḥ saḥ caturasro mato hiḥ saḥ || 59 ||
[Analyze grammar]

paścime cottare vā caiśāne vā kārya eva saḥ |
sapādagajadūre vai vedyāḥ sarve ca kuṇḍakāḥ || 60 ||
[Analyze grammar]

yadvā vedīcaturbhāgā'ntarālā'nte matā hi te |
caturasro brahmaṇānāṃ kṣatriyāṇāṃ tu vartulaḥ || 61 ||
[Analyze grammar]

ardhacandraḥ sa vaiśyānāṃ śūdrāṇāṃ sa trikoṇakaḥ |
yadvā catuṣkoṇa eva sarveṣāṃ vartulo'thavā || 62 ||
[Analyze grammar]

nārīṇāṃ yonikuṇḍo vai sammataḥ sarvathā śubhaḥ |
mekhalāyoniyuktaśca hastamātro hi kuṇḍakaḥ || 63 ||
[Analyze grammar]

homāyutaṃ hastamātre lakṣārdhaṃ tu dvihastake |
lakṣahomaṃ trihaste ca daśalakṣaṃ catuṣkike || 64 ||
[Analyze grammar]

triṃśallakṣaṃ pañcahaste koṭyardhaṃ tu ṣaḍasrake |
saptake'śītilakṣaṃ ca koṭihomaṃ gajāṣṭake || 65 ||
[Analyze grammar]

pañcāśaddhavane kuryādekaviṃśatikāṃgulam |
śatahome sārdhadvāviṃśatikāṃgulakaṃ tathā || 66 ||
[Analyze grammar]

sahastahavanārthaṃ tu hastaikamānavānmataḥ |
homā'yutāya dvigajo lakṣe caturgajātmakaḥ || 67 ||
[Analyze grammar]

ṣaḍhasto daśalakṣārthaṃ koṭihomārthameva tu |
aṣṭahasto daśahasto'thavā ṣoḍaśahastakaḥ || 68 ||
[Analyze grammar]

sūkṣmaṃ havistilaghṛtaṃ madhyaṃ drākṣāyavādikam |
sthūlaṃ bilvaṃ nārikelaṃ samidhādi prakīrtitam || 69 ||
[Analyze grammar]

yādṛśaṃ tu bhaved dravyaṃ tathā kuṇḍo'pyapekṣitaḥ |
yadvā kuṇḍaṃ pratilakṣaṃ gajamānaṃ vivardhayet || 70 ||
[Analyze grammar]

daśalakṣapraparyantaṃ daśahastaṃ vidhāpayet |
yadvā saptagajaḥ pañcāśallakṣahavanārthakaḥ || 71 ||
[Analyze grammar]

daśalakṣahavanāya pañcahastamito'pi vā |
viṃśatilakṣahomārthaṃ ṣaṅgajaḥ kuṇḍako mataḥ || 72 ||
[Analyze grammar]

lakṣārdhahavanārthaṃ trihastakaḥ kuṇḍa ityapi |
kuṇḍasya gādhatā kṣetrasamā samekhalā matā || 73 ||
[Analyze grammar]

vināpi mekhalāṃ samā gādhatā'pi prakīrtitā |
caturviṃśatyaṃśake dvādaśāṃśaḥ kuṇḍakaṇṭhakaḥ || 74 ||
[Analyze grammar]

ekā dve tisra etā vā dve tisraḥ pañca mekhalā |
kṣetrabhāgāṣṭake pañcabhāgāṃ gādhāṃ khanet tataḥ || 75 ||
[Analyze grammar]

tribhāge mekhalāścordhve tisraḥ kāryā vidhānataḥ |
ūrdhvā caturaṃgulā ca madhyā tryaṃgulakā matā || 76 ||
[Analyze grammar]

nimnā bhāgadvayāḍhyā ca mekhalā śubhadā matā |
caturasraṃ gajamātraṃ caturaṃgulakocchrayam || 77 ||
[Analyze grammar]

ekāṃgulocchrayaṃ vāpi sthaṇḍilaṃ homavedikā |
viśālāyāṃ vedikāyām ekadvitragajāyatam || 78 ||
[Analyze grammar]

sarvatobhadrakaṃ nāma maṇḍalaṃ kāryameva ca |
aṣṭau dvātriṃśadevā'pi catuṣṣaṣṭiśca vā dvijāḥ || 79 ||
[Analyze grammar]

ṛtvijo vaidikāścābhimantraṇīyāḥ kriyāvidaḥ |
maṇḍapasya tribhāgena cottare snānamaṇḍapaḥ || 80 ||
[Analyze grammar]

tatra vai sthaṇḍile śaile vāluke chāyayānvite |
pratimāḥ snapayitavyāḥ pañcagavyaiḥ kaṣāyakaiḥ || 81 ||
[Analyze grammar]

snāpayecchatakalaśavāribhirvalkalānvitāḥ |
vedamantraiśca vāditrairgītimaṃgalakīrtanaiḥ || 82 ||
[Analyze grammar]

vedīpārśve maṇḍapādho vastreṇācchādayet surān |
tulāmāropayed vedyāmuttarādau ca tāṃ nyaset || 83 ||
[Analyze grammar]

kalaśaṃ tu śirodeśe pādasthāne kamaṇḍalum |
vyajanaṃ pṛṣṭhadeśe ca darpaṇaṃ vāmabhāgake || 84 ||
[Analyze grammar]

vajravaidūryamuktāśca tvindranīlaṃ sunīlakam |
puṣparāgaṃ ca gomedaṃ pravālaṃ pūrvadikkramaiḥ || 85 ||
[Analyze grammar]

suvarṇaṃ rajataṃ tāmraṃ kāṃsyaṃ rītiṃ ca sīsakam |
vaṃgaṃ lohaṃ ca pūrvādau kramād dhātūnihā'rpayet || 86 ||
[Analyze grammar]

vajraṃ vahniśikhāṃ sahadevīṃ tulasīpatrakam |
indravāruṇikāṃ śaṃkhāvalīmudyāvalīṃ tathā || 87 ||
[Analyze grammar]

tvaritāṃ pūrvakramataścauṣadhīḥ sthāpayettathā |
yavaṃ vrīhiṃ ca kaṅgūṃ ca javarīṃ ca tilāni ca || 88 ||
[Analyze grammar]

akṣakān mudgakān godhūmakān pūrvāditaḥ kramāt |
mahotsavaṃ nṛtyagītanaivedyārārtrikādibhiḥ || 89 ||
[Analyze grammar]

aṃganyāsādibhiścāpi pratiṣṭhāvidhimācaret |
devārpitaṃ vastrabhūṣādikaṃ dadettu śilpine || 90 ||
[Analyze grammar]

yajñārpitaṃ samagraṃ tu dadyādācāryarūpiṇe |
prāsāde devatānyāsān pratyekāṃgeṣu kārayet || 91 ||
[Analyze grammar]

vārāhaṃ kharaśilāyāṃ nāgaṃ tu vārimārgage |
kuṃbhīṣu jaladevaṃ ca puṣpakaṇṭhe'surāṃstathā || 92 ||
[Analyze grammar]

jāḍyakuṃbhe nandinīṃ ca viṣṇuṃ karṇikayostathā |
gajapīṭhe gaṇeśaṃ ca hyaśvapīṭhe tathā'śvinau || 93 ||
[Analyze grammar]

narapīṭhe nagāṃścaiva kṣurake medinīṃ tathā |
sandhyātrayaṃ bhadrakuṃbhe kalaśe pārvatīṃ tathā || 94 ||
[Analyze grammar]

kapotālyāṃ ca gandharvān mañcikāyāṃ sarasvatīm |
jaṃghāyāṃ tu diśāṃpālān udgame cendradevatām || 95 ||
[Analyze grammar]

sāvitrīṃ tu bharaṇyāṃ ca śirāvaṭyāṃ tu devikāḥ |
vidyādharīṃ puṣpakaṇṭhe surāṃścāyantarālake || 96 ||
[Analyze grammar]

parjanyaṃ kūṭacchādye ca śākhayoḥ sūryacandrakau |
uttaraṃge tridevāṃścodumbare yakṣakaṃ tathā || 97 ||
[Analyze grammar]

śaṃkhāvaṭe'śvinīputro kolyāṃ śeṣaṃ kṣmāṃ paṭṭake |
staṃbhe parvatadevāṃśca ghūmmaṭe vyomadevatāḥ || 98 ||
[Analyze grammar]

madhye mukhyaṃ ca devaṃ ca paranāle tu jāhnavīm |
śikharasyoruśṛṃgeṣu brahmaviṣṇuhareśvarān || 99 ||
[Analyze grammar]

indraṃ ceti pañcadevān prāsāde trīn sureśvarān |
śikhare caiśvaraṃ devaṃ kalaśe tvindrameva ca || 100 ||
[Analyze grammar]

grīvāyāmamaraṃ cāmalasāre tu niśācaram |
padmapatre tu padmākṣaṃ kalaśo tu sadāśivam || 101 ||
[Analyze grammar]

chādyavāmeva'ghoradevaṃ dakṣe tatpuruṣaṃ tathā |
bhairavaṃ sthāpayeccāpi prāsāde pañcabhāgake || 102 ||
[Analyze grammar]

devaṃ pratiṣṭhitaṃ pūrvaṃ brahmakanyā vilokayet |
tato'nye darśanaṃ kuryuḥ sādhusādhvyo virāgiṇaḥ || 103 ||
[Analyze grammar]

tato vai gṛhadharmāṇastena devapratoṣaṇam |
prārthayed yajamānastu puṇyaṃ vai sūtradhārataḥ || 104 ||
[Analyze grammar]

sūtradhāro vadecchreṣṭhinnakṣayaṃ bhavatāttava |
sūtradhārāya śilpibhyau dadyāt pūjopadādikam || 105 ||
[Analyze grammar]

mahotsavaṃ bhojanādyaiḥ kuryāt kathādibhistathā |
ityevaṃ rādhike karma te mayoktaṃ harermatam || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pratiṣṭhotsave brahmavedadevadevīprabhṛtimūrtimānopamaṇḍapa kuṇḍasaṃkṣiptapratiṣṭhādipradarśananāmā dvācatvāriṃśadadhikaśata |
tamo'dhyāyaḥ || 142 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 142

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: