Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 135 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike kṛṣṇo nārāyaṇaḥ paraḥ prabhuḥ |
śibeḥ saudhe hyuṣitvā tatkṛtāṃ sevāṃ pragṛhya ca || 1 ||
[Analyze grammar]

vinirgamayya ca niśāṃ māghādyadivase prage |
naityakaṃ daivikaṃ kṛtvā''diśya dharmān susāttvatān || 2 ||
[Analyze grammar]

prāpya dattāṃ mahāpūjāṃ bhojanaṃ copadādikam |
sarvān śubhāśīrvacanaiḥ saṃprayujya prasādya ca || 3 ||
[Analyze grammar]

devāyatanakaṃ bhaktaṃ tathā śrīlomaśādikān |
brahmapriyāstathā sarvā akṣarakṣetravāsinaḥ || 4 ||
[Analyze grammar]

kṣetrapān devatīrthāni kuṭumbaṃ pārṣadādikān |
mātaraṃ pitaraṃ cāpi bhrātṝn bhrātṛvadhūstathā || 5 ||
[Analyze grammar]

bhaginīṃ tatsakhīṃ cāpi rājā'rpitāśca kanyakāḥ |
saurāṣṭrīyajanān naijān vimāneṣu naveṣu ca || 6 ||
[Analyze grammar]

niṣādya svavimānena vyomamārgeṇa sañcaran |
indukuśaṃ samatītya sindhuvyoma vilaṃghya ca || 7 ||
[Analyze grammar]

badarikāśramaṃ gatvā dṛṣṭvā naraṃ narāyaṇam |
ṛṣīn dṛṣṭvā tāpasāṃśca tataḥ śrīkāśikāṃ yayau || 8 ||
[Analyze grammar]

varaṇāyāstaṭe naijāṃ lakṣmīṃ śivasutāṃ satīm |
śivarājaṃ tathā kṛṣṇāṃ candraṃ jayaṃ ca jānakīm || 9 ||
[Analyze grammar]

dṛṣṭvā sarvān sammilitvā snātvā gaṃgājale tataḥ |
viśveśaṃ sarvadevāṃśca dṛṣṭvā sampūjya sarvathā || 10 ||
[Analyze grammar]

vimānaiḥ sahitaiḥ sarvaiḥ śrīhariḥ puruṣottamaḥ |
rādhike cāyayāvaśvapaṭṭakṣetraṃ nijaṃ śubham || 11 ||
[Analyze grammar]

prajābhirjayakāraiśca vardhitāstīrthakāriṇaḥ |
vimānāni tvakṣaraṃ tat kṣetraṃ tu vārasaptakam || 12 ||
[Analyze grammar]

bhramitvā kuṃkumavāpīṃ vilokyodyānavāṭikāḥ |
sarvān vijñāpya ca nijāgamaṃ vai paścime tataḥ || 13 ||
[Analyze grammar]

avaterurmahodyāne sthairyamāptāni vai tataḥ |
puṣpākṣataiśca lājābhiḥ satkṛtāni prajājanaiḥ || 14 ||
[Analyze grammar]

vimānebhyo bahiḥ sarve nirgatyā''pṛcchya vai muhuḥ |
kṣemaṃ ca kuśalaṃ cānā'mayaṃ datvā sragādikam || 15 ||
[Analyze grammar]

satkṛtya ca samāśliṣya svasvasthānaṃ yayurjanāḥ |
nivāsārheṣu saudheṣu nijān harirnyavāsayat || 16 ||
[Analyze grammar]

bhojayāmāsa śīghraṃ ca viśaśramuśca te tathā |
prāhiṇot kanyakāḥ sarvāstadā brahmapriyāyutāḥ || 17 ||
[Analyze grammar]

lomaśasyā''śrame ramye sadā māyāvivarjite |
rarakṣa lomaśaḥ sarvā divyamuktottamo muniḥ || 18 ||
[Analyze grammar]

ṛṣayo devatādyāśca kṣetrapāstatravāsinaḥ |
bhuktvā naijānnivāsāṃśca yayurviśrāntimāgaman || 19 ||
[Analyze grammar]

hariḥ kuṭumbasahito bhuktvā viśrāntimāpa ca |
dvitīyāyā dine prātaḥ kṛtvā svaṃ naityakaṃ vidhim || 20 ||
[Analyze grammar]

mahīmānān surāṣṭrīyān bhojayāmāsa bhāvataḥ |
kanthādharādyāśca tathā raṇaṃgamādayo'pi ca || 21 ||
[Analyze grammar]

viprāḥ śīlavratādyāśca maharṣayo'pi sādhavaḥ |
ājñāṃ prāpya harernaijān grāmān yayuḥ samantataḥ || 22 ||
[Analyze grammar]

devāyatanakaṃ prāha hariḥ prasannamānasaḥ |
tvayā bhakta kṛtaṃ sarvaṃ vaiṣṇavaṃ rāśirājyakam || 23 ||
[Analyze grammar]

naitādṛśaṃ mahat kāryaṃ vinā bhaktena jāyate |
pāvitāḥ kiṃpuruṣā vai narā nāryo napuṃsakāḥ || 24 ||
[Analyze grammar]

prasanno'smi vadā'deyaṃ tava me naiva vidyate |
śṛṇu sarvaṃ dadāmyeva yatte manasi vartate || 25 ||
[Analyze grammar]

ityuktvā ca samākṛṣya mimile vakṣasā svayam |
mastake śrīharistasya hastau tatra nyadhāt kṣaṇam || 26 ||
[Analyze grammar]

hṛdaye caraṇau divyau dadau śrīpuruṣottamaḥ |
devāyano'pi bhakto'sau pūrṇakāmo'sti rādhike || 27 ||
[Analyze grammar]

tato vavre bhaktarāṭ sa gṛhaṃ te vai bhavāmyaham |
yatra yatra bhavānāste pararūpaḥ svayaṃ hariḥ || 28 ||
[Analyze grammar]

avatārasvarūpaścaiśvare daive ca mānuṣe |
vibhavākhyo'thavā vyūhasvarūpo'pyathavāṃ'śakaḥ || 29 ||
[Analyze grammar]

arcārūpo'thavā''veśakalāvibhūtirūpavān |
śaktirūpo devarūpo yatrāste bhagavān bhavān || 30 ||
[Analyze grammar]

tatra tatra gṛhaṃ me'stu madgṛhe vasa sarvadā |
hariḥ prāha ca dhanyo'si tvadātmakagṛhe'nvaham || 31 ||
[Analyze grammar]

yathā vasāmi saukhyena tathā tvaṃ bhava madgṛham |
cetano muktarūpo'si saccidānandavigrahaḥ || 32 ||
[Analyze grammar]

tathā kāryasvarūpo'pi mama devālayo bhava |
devālaye sadā cā'haṃ nivatsye sṛṣṭimaṇḍale || 33 ||
[Analyze grammar]

prāsādo me bhavatveva gataḥ prāsādapātratām |
yatrā'haṃ tatra sarvatra devāyatanako bhava || 34 ||
[Analyze grammar]

anekaśaktisampannaścānekarūpadhṛgbhava |
jaḍavad dṛśyarūpastvaṃ tadadhiṣṭhātṛdevatā || 35 ||
[Analyze grammar]

devālanāṃ sarveṣāṃ bhava tvaṣṭṛpravardhitaḥ |
adhidevo'tirūpaśca darśanīyo hi dehinām || 36 ||
[Analyze grammar]

darśayiṣye ca rūpāṇi devālayātmakāni te |
ityuktvā bhagavānasmai devāyatanakāya ca || 37 ||
[Analyze grammar]

darśayāmāsa śikharānvitaṃ devālayaṃ śubham |
nijamūrtau tato mūrtidevālaye'pi tiṣṭhati || 38 ||
[Analyze grammar]

tādṛśaṃ darśayāmāsa sarvāṃge devatālayam |
vedikāṃ jagatīṃ bhīṭaṃ pīṭhaṃ maṇḍovaraṃ tathā || 39 ||
[Analyze grammar]

śṛṃgaṃ padmaśilāṃ cāpi kalaśaṃ dhvajamityapi |
agragaṃ maṇḍapaṃ cāpi gajāsanaṃ pradakṣiṇam || 40 ||
[Analyze grammar]

sarvaṃ mūrtau harirnaijasvarūpāyāṃ tadā muhuḥ |
devatāyatanāyaiva devatāyatanātmakam || 41 ||
[Analyze grammar]

darśayāmāsa viśadaṃ jñānaṃ divyaṃ dadau tathā |
devāyatanakaḥ prāpya jñānaṃ ca bhavanātmatām || 42 ||
[Analyze grammar]

kṛtakṛtyo'bhavannamro babhūva dvitvarūpavān |
muktarūpastathā devālayarūpo'tiśobhanaḥ || 43 ||
[Analyze grammar]

kuṃkumavāpikākṣetre divyo devālayo'bhavat |
sahasraḥ hastamānaḥ sa prāsādo'bhavadambare || 44 ||
[Analyze grammar]

yaddhaṭāścābbhrasalilaiḥ snānti nityaṃ dhvajānvitāḥ |
tādṛśaṃ khalu bhagavān cakāra svaṃ śubhālayam || 45 ||
[Analyze grammar]

vijñāyaitadṛṣayaśca siddhāḥ devyaśca devatāḥ |
jalajāḥ sthalajāścāpi catuḥkhanisusambhavāḥ || 46 ||
[Analyze grammar]

īśā īśvaramukhyāśca tattvāni cetanānyapi |
vṛkṣā vallyaścākṛtayo garuḍā gajavājinaḥ || 47 ||
[Analyze grammar]

yoginyaḥ puṣpavallyaśca stambā mumukṣavastathā |
araṇyasthā ambarasthā anye'pi saudhayoginaḥ || 48 ||
[Analyze grammar]

jñātvā devāyatanasya devālayasvarūpatām |
tatra vāsaṃ cehamānāścāyayurharisannidhau || 49 ||
[Analyze grammar]

sadehāḥ śrīhareḥ sevāmicchanto bhaktibhāvukāḥ |
prārthayāmāsuratyarthaṃ pūjayitvā hariṃ hi te || 50 ||
[Analyze grammar]

kṛpānātha dayāsindho sarvātman sarvarakṣaka |
sarvāśrayapradātastvaṃ dehi vāsaṃ nijālaye || 51 ||
[Analyze grammar]

bhaktavatsalasaṃjño'si tava sarvaṃ śarīrakam |
tvāṃ vinā naiva lokānāṃ vāsaḥ sukhāya kalpyate || 52 ||
[Analyze grammar]

devatāyatano bhakto bhaktyā tvadālayo'bhavat |
vayaṃ te kṛpayā dāsāstvadālayanivāsinaḥ || 53 ||
[Analyze grammar]

bhavema iti viśvātman dhārayāmaḥ pradehi tat |
tānāha bhagavān kṛṣṇaḥ sarvaśreyaḥparāyaṇaḥ || 54 ||
[Analyze grammar]

durlabhaṃ sulabhaṃ matvā bhavadbhistvarthitaṃ nviha |
mamā''layo bhavatyeva tredhā yatra vasāmyaham || 55 ||
[Analyze grammar]

akṣaraṃ brahma paramaṃ muktisthānaṃ mamā''layaḥ |
yatrā'kṣaraṃ bhaved brahma tatrā'haṃ nivasāmi vai || 56 ||
[Analyze grammar]

yatra vāso hi muktānāṃ nā'nyeṣāṃ bhavati kvacit |
māyāpāraṃ gatānāṃ ca brahmavidāṃ ca yoginām || 57 ||
[Analyze grammar]

yatra pūrve santi sādhyā devā nityanivāsinaḥ |
jīvabhāvaṃ parityajya ceśabhāvaṃ vihāya ca || 58 ||
[Analyze grammar]

māyākarmāśayaṃ dagdhvā mamā''rādhanatatparāḥ |
me dhyānaparamā bhūtvā kṣālitā'śeṣakāraṇāḥ || 59 ||
[Analyze grammar]

śuddhāḥ sañcinmayānandā matprapannā madarthakāḥ |
manmūrtau saṃyamaparāste yānti brahma cā'kṣaram || 60 ||
[Analyze grammar]

matkṛpāleśato divyā ye saṃbhūtā madātmakāḥ |
madanyalayabhāvāste me yānti brahma cākṣaram || 61 ||
[Analyze grammar]

māyāvikṛtilubdhānāṃ māyāmiṣṭarasātmanām |
māyā'haṃbhāvayuktānāṃ māyāsvabhāvaśālinām || 62 ||
[Analyze grammar]

svārthasādhanayatnānāṃ rāgārthaṃ yatatāṃ sadā |
madbhāvanāvihīnānāṃ na sthānaṃ brahmaṇi kvacit || 63 ||
[Analyze grammar]

mama bhaktivihīnānāṃ mama mārgā'vidāṃ tathā |
mama mantrādiśūnyānāṃ na sthānaṃ brahmaṇi kvacit || 64 ||
[Analyze grammar]

ityevaṃ paramaṃ sthānaṃ mayoktaṃ tanmamā'kṣaram |
tadanyad vai dvitīyaṃ tu sthānaṃ me hṛdayaṃ satām || 65 ||
[Analyze grammar]

yatrā'haṃ sarvadā vāsaṃ prakurve cetanālaye |
mama muktā mahāmuktāścā'kṣaraṃ brahma cetyapi || 66 ||
[Analyze grammar]

muktānāṃ hṛdaye nityaṃ satāṃ vai jīvatāmiha |
vasāmo militāḥ sarve hṛdayeṣu satāṃ vayam || 67 ||
[Analyze grammar]

tatra vai vāsanā nāsti nāsti māyāvikāritā |
tatra matto'tiriktaṃ vai nāsti tato vasāmyaham || 68 ||
[Analyze grammar]

mama mūrtiḥ sadā divyā'kṣaradhāmanivāsinī |
bhaktidharmayutā tatra rājate hṛdaye satām || 69 ||
[Analyze grammar]

dharmavaṃśo mama mūrto yo'sti divyaguṇātmakaḥ |
te guṇāstatra rājante hṛdaye vai satāṃ sadā || 70 ||
[Analyze grammar]

śraddhā śāntirdayā medhā tuṣṭiḥ puṣṭirgatistathā |
lajjā maitrī titikṣā ca buddhirmūrtiḥ kriyonnatiḥ || 71 ||
[Analyze grammar]

dharmapriyā vasantyeva sādhūnāṃ hṛdaye sadā |
jñānaṃ vairāgyamaiśvaryaṃ cā'bhayaṃ tapa ārjavam || 72 ||
[Analyze grammar]

satyaṃ kṣemaḥ sukhaṃ śaucaṃ sthairyaṃ dhairyaṃ ca mārdavam |
nigrahastyāga āstikyaṃ santoṣaśca kṣamā smṛtiḥ || 73 ||
[Analyze grammar]

damo yajñaḥ śamo yogaścoparatirupāsanā |
prasādaśca śubhaṃ tejaḥ svādhyāyaḥ praśrayaśca mud || 74 ||
[Analyze grammar]

dhyānaṃ sāmyaṃ brahmavidyā lābhaḥ sāmārtha udyamaḥ |
śravaṇādyā bhaktirūpā vasanti hṛdaye satām || 75 ||
[Analyze grammar]

tatrā'haṃ sarvadā śānto nivasāmi prasannahṛt |
sadālayo mama yūyaṃ tatra vāso'nyadurlabhaḥ || 76 ||
[Analyze grammar]

amuktānāṃ mama mantravihīnānāṃ kadācana |
mamā'bhaktimatāṃ vāso mama satsu na vidyate || 77 ||
[Analyze grammar]

yeṣāṃ vai tvakṣare vāso yeṣāṃ ca hṛdaye satām |
teṣāṃ vāsaḥ sadā yogyo mama devālaye śubhaḥ || 78 ||
[Analyze grammar]

athā'yaṃ bhaktavaryo'dya devāyatanako'bhavat |
devālayasvarūpo'pi jaḍaprakhyo'pi cetanaḥ || 79 ||
[Analyze grammar]

tatra vāsaṃ jaḍacaitye prāsāde yadi cecchatha |
mama mantrān pragṛhṇantu mama bhaktā bhavantu ca || 80 ||
[Analyze grammar]

vinā me sāttvatān bhaktān sthātumarhanti netare |
lomaśo'yamṛṣiśreṣṭho mantrān vaḥ sampradāsyati || 81 ||
[Analyze grammar]

vaiṣṇavāḥ saṃbhavantvatra tato vasantu madgṛhe |
ityuktā devatādyāśca dehinaḥ śrīhariṃ tadā || 82 ||
[Analyze grammar]

natvā samarcya sampūjyā''jñayā śrīlomaśaṃ yayuḥ |
lomaśo'pi dadau tebhyo mantrān cakāra vaiṣṇavān || 83 ||
[Analyze grammar]

tataste devasadanaṃ devāyatanamāyayuḥ |
nemurdevāyatanakaṃ nipeturharipādayoḥ || 84 ||
[Analyze grammar]

haryājñayā vaiṣṇavāste devālayanivāsinaḥ |
bhavituṃ dīkṣitā jātāstadā devālayo'bravīt || 85 ||
[Analyze grammar]

bhagavan caṃcalā devāṃścañcalā dehinastathā |
bhītiyuktāḥ sadā tvete hyāpatkāle samāgate || 86 ||
[Analyze grammar]

āsuropadravaṃ jñātvā vidraveyurna ced yadi |
madhye madhye vihāyaiva gaccheyurna sthalāntaram || 87 ||
[Analyze grammar]

nityavāsapratijñāṃ cet kuryuste tava sannidhau |
tadā vāsaḥ pradeyaḥ syādebhyaśceti vidhiṃ kuru || 88 ||
[Analyze grammar]

bālakṛṣṇastu tacchrutvā devālayavacaḥ śubham |
hitaṃ pathyaṃ tathā satyaṃ prāha prārthayatastadā || 89 ||
[Analyze grammar]

yathā devālayo vakti tathā cenmanyate yadi |
śapathān kurutā'traiva tadā vāsaṃ dadāmyaham || 90 ||
[Analyze grammar]

yāvad devālayastiṣṭhejjīrṇo vā bhittimātrakaḥ |
yāvaddevo'pi tiṣṭhecca tāvatstheyaṃ tadālaye || 91 ||
[Analyze grammar]

devatāyatano devo yadā sthānaṃ vihāya ca |
sarvakālārthamudgacchet tadā gamyaṃ na cānyathā || 92 ||
[Analyze grammar]

ityevaṃ vai pratijñāṃ ca kurutā'tra tadā'pyaham |
vāsaṃ dadāmi devāyatane devālaye sadā || 93 ||
[Analyze grammar]

ityuktāste pratijñāṃ vai tathā cakrurnirantarām |
yāvad devālayastiṣṭhed yāvattiṣṭhecca devatā || 94 ||
[Analyze grammar]

tāvadvastavyamevā'tra mahāpatkālake'pi ca |
ityuktvā ca jalaṃ pītvā prāsādikaṃ kṣitāvapi || 95 ||
[Analyze grammar]

jalaṃ pramucya caraṇe hareḥ surādayo'spṛśan |
ityevaṃ śapathaṃ prāptāḥ prāptā vāsaṃ mahālaye || 96 ||
[Analyze grammar]

devālaye harervāse vāsārhā vaiṣṇavā hi te |
yāvaddevālayastasmāt taddevo'pi ca tiṣṭhati || 97 ||
[Analyze grammar]

tāvadvai rādhike devālayāṃ'gāni ca sarvadā |
tiṣṭhantyeveti bhagnāśca khaṇḍitā api rādhike || 98 ||
[Analyze grammar]

jīrṇoddhārastato devālayasya hitado nṛṇām |
prasannā devatāṃśāste sukhayanti sahāyinaḥ || 99 ||
[Analyze grammar]

evaṃ prasannatāṃ prāpya devāyatanako muniḥ |
devālayātmatāṃ prāptastathā devā nivāsanam || 100 ||
[Analyze grammar]

kṛpayā śrīhareḥ prāptāstān named dūro'pi vai |
śālagrāme khaṇḍite'pi yathā vasāmi sarvadā || 101 ||
[Analyze grammar]

devālaye prabhagne'pi jīrṇe'pi mūrtisaṃyute |
vasāmyeva tvahaṃ yāvad devāyatanako'pi ca || 102 ||
[Analyze grammar]

vasatyeva tu tāvadvai mamā''jñāṃ mūrdhni dhārayan |
paṭhanācchravaṇāccāsya devālayaphalaṃ bhavet || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrīhareraśvapaṭṭasaraḥkṣetraṃ prapyāgamanaṃ akṣaradhāmni satāṃ hṛtsu devālayamūrtau ceti harestredhā vāsaḥ devāyatanarṣerdevālayasvarūpatā devālayāṃgadevānāmapi sthairyādi cetinirūpaṇanāmā pañcatriṃśadadhikaśatatamo'dhyāyaḥ || 135 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 135

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: