Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 127 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike tatrā'pyāścaryaṃ samabhūddhi yat |
pūrvaṃ bhūkampayogena mṛtāścāpagatiṃ gatāḥ || 1 ||
[Analyze grammar]

lakṣādhikāstu ye pretāḥ samānaparvatasthitāḥ |
āyayurdvikalaṃ tīrthaṃ mokṣārthe kṛṣṇasannidhau || 2 ||
[Analyze grammar]

kecidvai vakravadanāḥ kecicchuṣkakalevarāḥ |
anye tu kaṭibhagnāśca pṛṣṭhalagnodarāḥ pare || 3 ||
[Analyze grammar]

sakeśā makṣikāvyāptāścānye maśakajālinaḥ |
kṣuttṛṣāduḥkhinaścānye'ndhāḥ paṅguvṛkṇakāḥ pare || 4 ||
[Analyze grammar]

kuṣṭhino'ṅgādivikalāḥ śvāsakāsādirogiṇaḥ |
lambajalodarāścānye nirnetrāḥ karṇavarjitāḥ || 5 ||
[Analyze grammar]

pṛṣṭhapādāḥ pṛṣṭhamukhā vikarālā daridrakāḥ |
sahasraśo duḥkhinaste samāyayurhareḥ puraḥ || 6 ||
[Analyze grammar]

duḥkhanāśārthamevaite prārthayāmāsuracyutam |
anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 7 ||
[Analyze grammar]

bhūkampe hi vayaṃ naṣṭā gṛhapātārdanaiḥ purā |
vṛkṣapātā'rdanaiścāpi bhūsphāṭe patitā api || 8 ||
[Analyze grammar]

vivareṣu sajaleṣu magnā naṣṭā mṛtāstadā |
ākasmikaiśca maraṇaiḥ pretā vayaṃ hi duḥkhinaḥ || 9 ||
[Analyze grammar]

yogyā uddhartumevā'tra bhavataiva na cetaraiḥ |
tasmāduddhara pāpiṣṭhayonerasmān kṛpāṃ kuru || 10 ||
[Analyze grammar]

ityarthitaḥ śrībhagavān jalaṃ cikṣepa teṣu ha |
añjalinā kṛtaṃ prāsādikaṃ prāptaṃ ca taistadā || 11 ||
[Analyze grammar]

dagdhapāpā abhavaṃśca jalaṃ yayācire punaḥ |
pānārthaṃ pradadau tebhyaḥ kṛṣṇo jalaṃ tu sārasam || 12 ||
[Analyze grammar]

ānītaṃ nijakāryārthaṃ pāyayāmāsa tānprabhuḥ |
pītvā pītvā'titṛptāste yayācire'tha bhojanam || 13 ||
[Analyze grammar]

bhagavān pradadau tebhyo miṣṭānnaṃ śārkaraṃ śubham |
saghṛtaṃ pāyasānnaṃ ca kalpadhenusamudbhavam || 14 ||
[Analyze grammar]

bhuktvā tṛptāḥ punarjātā yayācire virogitām |
haristebhyo dadau ramyamārogyaṃ saumyavarṣma ca || 15 ||
[Analyze grammar]

yayācire tato mokṣaṃ divyadehaiḥ prasevanam |
haristebhyo dadau mokṣaṃ divyedehairyayuśca te || 16 ||
[Analyze grammar]

vaikuṇṭhaṃ paramaṃ lokaṃ vimānaiḥ sūryasannibhaiḥ |
narāśca pārṣadā jātāścaturmujāḥ subhāsurāḥ || 17 ||
[Analyze grammar]

nāryaśca pārṣadānyaśca caturbhujāḥ subhāgyikāḥ |
muktarūpā hi jātā vai mokṣasthānanivāsinaḥ || 18 ||
[Analyze grammar]

ityevaṃ kṛpayā tebhyo bālakṛṣṇaḥ śriyaḥ patiḥ |
dadau vaikuṇṭhamevā'dya svayogena kṣaṇānnanu || 19 ||
[Analyze grammar]

kṛpaiva kāraṇaṃ cātra na puṇyaṃ bhaktirityapi |
śaraṇāgatapālatvaṃ kāraṇaṃ kṛpayā'nvitam || 20 ||
[Analyze grammar]

rādhike ca tataḥ kṛṣṇo mahārājo ramāpatiḥ |
māṇikyākānta īśeśaḥ tharkūṭasthaṃ jagāda ha || 21 ||
[Analyze grammar]

tharkūṭasthamahārāja śṛṇu jñātavyamatra yat |
dharmo jñānaṃ virāgaśca bhaktiśceti catuṣṭayam || 22 ||
[Analyze grammar]

tvayā pālyā hi catvāraḥ kartavyārthāḥ sadā bhuvi |
loke'smin sukhadāste ca paratrā''nandadāyakāḥ || 23 ||
[Analyze grammar]

prajānāṃ pālanaṃ kāryaṃ dayā kāryā prajādiṣu |
dīnā'nātheṣu yoṣitsu satsu vṛddhajanādiṣu || 24 ||
[Analyze grammar]

paropakāraḥ kartavyaḥ parātmasukhakārakaḥ |
parapīḍā na kartavyā yuddhadharmaṃ vinā kvacit || 25 ||
[Analyze grammar]

śaraṇāpannajīvānāṃ rakṣā kāryā tvayā sadā |
yanmukhe bhagavannāma sa pūjyo'daṇḍya eva ca || 26 ||
[Analyze grammar]

vaiṣṇavāḥ sarvathā pūjyā dānamānā'rhavastubhiḥ |
vinayena ca vākyena sevayā dāsadharmayā || 27 ||
[Analyze grammar]

sāttvatānāṃ saṃgamaśca kartavyo hṛdyena vai |
rājasānāṃ saṃgamastu kartavyo varṣmaṇā manāk || 28 ||
[Analyze grammar]

tāmasānāṃ saṃgamastu kartavyo vai mṛṣānibhaḥ |
yathā rājyaṃ vinaśyenna bandhanaṃ svasya no bhavet || 29 ||
[Analyze grammar]

vighnā neyuryathā cāpi kartavyaṃ tattathā sadā |
viśvāsaḥ sarvathā kāryaḥ satsu bhāgavateṣu vai || 30 ||
[Analyze grammar]

rājñyāṃ putre pradhāne vā viśvaset sāvadhānakaḥ |
nijān nijānna manvīta yāvanna syātparikṣaṇam || 31 ||
[Analyze grammar]

svārthamātraparān gṛdhnāyutān rājye na viśvaset |
nispṛhān viśvaset bhaktyā sādhumārga sthitān janān || 32 ||
[Analyze grammar]

ekākī na milet kaṃcid bhayasthānaṃ hi nirjanam |
bhojanaṃ nāpi gṛhṇīyāt vinā'nyagrahapūrvakam || 33 ||
[Analyze grammar]

peyaṃ spṛśyaṃ dadet kaścinna gṛhṇīyādacintayan |
bhogyānāṃ jaḍavastūnāṃ vinā'nyasmin samarpaṇam || 34 ||
[Analyze grammar]

svārthārthaṃ nopayuñjīta kaṇamātramapi kvacit |
api bhrātā sutaścāpi draṣṭavyastvavadhāninā || 35 ||
[Analyze grammar]

prajā nodvejanīyāśca hiṃsitavyā na dehinaḥ |
namantaṃ viśvasennaiva iṣanmilatpranetrakam || 36 ||
[Analyze grammar]

śūnyagṛhe vasennaiva vinā śastraṃ na vai vaset |
ceṭīṃ vinā vasennaiva rājñyā sahā'pi nirjane || 37 ||
[Analyze grammar]

bahupatnīrna vai kuryānna dāsyāṃ surataṃ śrayet |
vinā dharmaṃ na gacchecca padaṃ kṛtyārthameva vā || 38 ||
[Analyze grammar]

na svapennirbhayo bhūtvā pārśve sādhūnprarakṣayet |
dharmasthāne na vai kāmaṃ prayuñjīta kadācana || 39 ||
[Analyze grammar]

kāmasthāne na vai jñānaṃ prayuñjīta virāgitām |
vairāgyasya tapasaśca sthāne yuñjyānna lālasām || 40 ||
[Analyze grammar]

cārān yuñjyāt parasthāne svarājye'pi gṛhe sthale |
dehendriyādirājye'pi cārān yuñjīta dharmajān || 41 ||
[Analyze grammar]

vivekaṃ ca pradhānaṃ vai kṛtvā kāryāṇi vartayet |
pradhāno vimanāḥ syāccet kāryarodhaṃ samarthayet || 42 ||
[Analyze grammar]

vṛddhādanubhavaṃ prāpya śāntidaṃ śāśvataṃ caret |
sadyojātaṃ bālakaṃ ca mahatyarthe na saṃśrayet || 43 ||
[Analyze grammar]

mokṣārthe hitadṃ svalpaṃ mahāntaṃ vā samāśrayet |
vuthā''yāsapradāṃ buddhiṃ vivāsayed vṛkīmiva || 44 ||
[Analyze grammar]

śāntipradāṃ matiṃ hṛsvāṃ suvāsayet satīmiva |
jaḍaṃ cāpi janaṃ rakṣed stambhamiva vipatsthale || 45 ||
[Analyze grammar]

vidvāṃsamapi rakṣenna cātatāyikriyāparam |
araṇye vā mṛgayāyāṃ naikākī vicarennṛpaḥ || 46 ||
[Analyze grammar]

jalāśaye ca kūpādau viśvasenna nijaṃ janam |
purohitaṃ puraskṛtya sasainyaścā'ṭavīṃ caret || 47 ||
[Analyze grammar]

tatrāpi cāṭavījñaṃ hi kuryādagragataḥ sadā |
varṣāyāṃ nā'ṭavīṃ gacchedutsave viplave tathā || 48 ||
[Analyze grammar]

rātrau veṣāntareṇā'pi parīkṣeta prajāsukham |
nāpitāt tantuvāyācca bhārāccāṭācca taskarāt || 49 ||
[Analyze grammar]

svayaṃ tadrūpamāsādya mahīmāno bhavet kvacit |
sarvaṃ vijñāya vṛttāntaṃ prajāsukhaṃ samācaret || 50 ||
[Analyze grammar]

nāpitādau nijān bhṛtyān tadrūpaiḥ prerayet purā |
tataḥ svayaṃ ca tadrūpo bhūtvā gacchenna cānyathā || 51 ||
[Analyze grammar]

nārī bhūtvā brāhmakāle jalārthaṃ jalahāriṇī |
svadāsībhirjalahāriṇībhirgacchejjalasthalīm || 52 ||
[Analyze grammar]

vijānīyācca tābhyaśca vārtayā ca prajāhitam |
svabhṛtyānāṃ svāśritānāṃ svastrīṇāṃ vartanādikam || 53 ||
[Analyze grammar]

dīnā'nāthadaridrāṇāṃ jñātvā duḥkhāni nāśayet |
nāstikyaṃ ca pratāritvaṃ kauṭilyaṃ nāśayettathā || 54 ||
[Analyze grammar]

kathādvārā daṇḍadvārā duṣṭāḥ prajāḥ praśikṣayet |
vidhavābhyaścānnavastrāśrayān dadyād dayāparaḥ || 55 ||
[Analyze grammar]

vidyādānaṃ dāpayecca śikṣājñānaṃ pradāpayet |
kalājñānaṃ śilpavidyāṃ vikāsayet sadā nṛpaḥ || 56 ||
[Analyze grammar]

narāṇāṃ mānavānāṃ tu cā'ṇḍakośānna chedayet |
nārīṇāṃ bālarakṣādi paradvārā na kārayet || 57 ||
[Analyze grammar]

mātṛdvārā bālarakṣāpuṣṭiśikṣādi kārayet |
ṛtudharmānna vai rundhyācchāsanena kadāpi vai || 58 ||
[Analyze grammar]

ārtavaṃ phalapuṣpādi vikārayenna cauṣadhaiḥ |
mānavaṃ tu parādhīnaṃ paśuvanna pravāhayet || 59 ||
[Analyze grammar]

mārayenna ca niṣkāmaṃ niṣprayojanamakriyam |
vighnarūpaṃ ca vā'yogyaṃ mānavaṃ vai kadācana || 60 ||
[Analyze grammar]

mokṣadharmaṃ tādṛśāya samarpayeddhitāya vai |
lokānāṃ ca hitārthāya devakāryāṇi cārpayet || 61 ||
[Analyze grammar]

mānavaṃ durlabhaṃ kuryāt tuṣavanna kadācana |
vikāsaṃ sādhayennūtnaṃ vikāsaṃ na vilopayet || 62 ||
[Analyze grammar]

kṛṣiṃ vikāsayet sarvavikāsottamarūpiṇīm |
śailpyaṃ vikāsayeccāpi vijñānaṃ tāttvikaṃ tathā || 63 ||
[Analyze grammar]

rāsāyanaṃ tāntrikaṃ yāntrikaṃ ca māntrikaṃ tathā |
daivikaṃ vyomamārgīyaṃ vikāsayed yathābalam || 64 ||
[Analyze grammar]

śreṣṭhe saṃkaratāṃ naiva kuryānnimnatvadāyinīm |
nimne śraiṣṭhyapradāṃ kuryāt kalāṃ vibhūtidāyinīm || 65 ||
[Analyze grammar]

dūraśravaṇadṛśyādi vikāsayeddhi tāttvikam |
pṛthvīpraveśamārgādi vikāsayettu yogivat || 66 ||
[Analyze grammar]

jalatejo'ntarīkṣādigamanaṃ ca vikāsayet |
parāṇḍagamanaṃ cāpi lopayenna kadācana || 67 ||
[Analyze grammar]

ṛṣipitṛsurādīnāṃ daityamānavarakṣasām |
samājaṃ kārayecchreṣṭaṃ mithaḥ paricayārthakam || 68 ||
[Analyze grammar]

yajñānnirvartayettasmāt sarvamedhānnṛpaḥ svayam |
syācca paricayastena sarvalokanivāsinām || 69 ||
[Analyze grammar]

pūjyapūjādisatkārakramotkramaṃ na cācaret |
gurūṇāṃ pūjyatābhāvaṃ vardhayet sarvathā nṛpaḥ || 70 ||
[Analyze grammar]

svargavat sarvavastūnāṃ kalpanidhīn prarakṣayet |
prajāḥ sarvāḥ suravacca modante yattathā''caret || 71 ||
[Analyze grammar]

rājā prajānāṃ sukhado yathā'haṃ parameśvaraḥ |
mayā vāsaḥ sadā rājñi kriyate rājadharmiṇā || 72 ||
[Analyze grammar]

matsvarūpastato rājā putravatpālayetprajāḥ |
dharmamarthaṃ ca kāmaṃ ca mokṣaṃ pradāpayettataḥ || 73 ||
[Analyze grammar]

parameśā''rādhanātaḥ pātayenna prajāḥ kvacit |
patanaṃ mokṣahāniśconnatirmokṣā'visarjanam || 74 ||
[Analyze grammar]

mukhyaṃ vai mānave bhāve dhyeyaṃ matvā cared vṛṣam |
bhakticyutiryathā na syāttathā dhyeyaṃ subhāvayet || 75 ||
[Analyze grammar]

tadvinā rājasaṃjñā tu jārasaṃjñā bhaved bhuvi |
nāmnā tharkūṭarājā tvaṃ thurānandamayo bhava || 76 ||
[Analyze grammar]

maduktadharmalope tu duḥkhaṃ vai syāt kvacit tvayi |
tasmādvai sāvadhānastvaṃ prarakṣa mama deśanāḥ || 77 ||
[Analyze grammar]

sāradvayaṃ harau bhaktiḥ satāṃ samāgamaḥ śubhaḥ |
sarvathā kārayettau ca rājā rājārthasārthakaḥ || 78 ||
[Analyze grammar]

prajānāṃ pālanaṃ cātra paratra mokṣadāyakam |
svamokṣadāyakaṃ cāpi kartavyaṃ rājadharmiṇā || 79 ||
[Analyze grammar]

pālyadharmaviruddhārthaṃ kurvāṇānāṃ praśāsanam |
daivadharmapravṛttānāmuttejanaṃ parārthinām || 80 ||
[Analyze grammar]

muktidhyeyā'nusandhānaṃ kartavyaṃ rājadharmiṇā |
rājyapraśāsane niyoktavyāstadbuddhiśālinaḥ || 81 ||
[Analyze grammar]

rājñā mānuṣadehasya phalaṃ sādhyaṃ tu mokṣaṇam |
adhruvasya tu saṃskāre phalaṃ nā''pyeta vai dhruvam || 82 ||
[Analyze grammar]

rājyaṃ praśāstvā vidhinā mokṣaśāsanamācaret |
tadā rājyaṃ pradadyācca putrādibhyo'tha saṃvrajet || 83 ||
[Analyze grammar]

yadi pravrājanaṃ neṣṭaṃ tadāpi rājakarmasu |
ārādhanātmakaṃ karma viśeṣayet pradhānataḥ || 84 ||
[Analyze grammar]

pararāṣṭrasya vijayo vijayo na dhruvo mataḥ |
brahmarāṣṭrasya vijayo vijayaḥ sa dhruvo mataḥ || 85 ||
[Analyze grammar]

dehendriyādiśayanaṃ śayanaṃ na dhruvaṃ sukham |
vāsanāśayanaṃ proktaṃ śayanaṃ vai dhruvaṃ sukham || 86 ||
[Analyze grammar]

bhuktānāṃ smaraṇe līne saṃskāre layitāṃ gate |
tṛṣṇākṣayaṃ sukhaṃ cātmānandatulyaṃ prajāyate || 87 ||
[Analyze grammar]

brahmarājyaṃ mahārājyaṃ prāptavyaṃ tattu bhūbhṛtā |
yanna sāntaṃ na vai hāryaṃ na codvegapradaṃ kvacit || 88 ||
[Analyze grammar]

vyāpārastādṛśaḥ kāryaḥ śreṣṭhinā phalavardhakaḥ |
hānipradastu santyājyo vyāpāraḥ puruṣārthinā || 89 ||
[Analyze grammar]

rājyād rājyottamaṃ rājyaṃ yathā prāpyeta taccaret |
na kuryād rājyanāśe tu nārakitvapradaṃ tu yat || 90 ||
[Analyze grammar]

puṇyaṃ sādhupadaṃ śreṣṭhaṃ svargaṃ maccaraṇābjakam |
bhogo manmūrtisaṃyogo labdhavyāste tu vaiṣṇavaiḥ || 91 ||
[Analyze grammar]

duḥkhaṃ sāmrājyabandhaśca narakaṃ vāsanāgaṇaḥ |
pramādālasyakaṃ mṛtyustyaktavyāste tu vaiṣṇavaiḥ || 92 ||
[Analyze grammar]

sāmrājyaṃ me'kṣaraprāptiḥ kuṭumbaṃ muktamaṇḍalam |
prāsādaḥ svayameva syānmukto me'kṣaradhāmani || 93 ||
[Analyze grammar]

yadrājyaṃ mama sāmrājyaṃ tadrājyaṃ tasya me bhavet |
tasmai dadāmi me rājyaṃ bhaktāyā''tmanivedine || 94 ||
[Analyze grammar]

rājan māṃ bhaja bhaktyaiva dāsīva sarvadā prabhum |
mokṣaṃ dāsye yathākāle bhaktiṃ kāraya me bhuvi || 95 ||
[Analyze grammar]

kuru me maṃdiraṃ ramyaṃ pratiṣṭhāpaya māṃ prabhum |
rādhālakṣmīramābrahmavidyāśrīmāṇikīyutam || 96 ||
[Analyze grammar]

pravāhaṃ mama pūjāyāścā'khaṇḍitaṃ pravartaya |
kariṣye tava sevāyāḥ svīkāraṃ pratimāsthitaḥ || 97 ||
[Analyze grammar]

ityevaṃ śrībālakṛṣṇasvāmīśrīpuruṣottamaḥ |
rādhike tharkūṭanāmne hyupādiśat kuṭumbine || 98 ||
[Analyze grammar]

rājā tu kārayāmāsa mandiraṃ sumahattamam |
tatra saṃsthāpya mūrtistā asevayattu dāsavat || 99 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśrībhagavatprabhuḥ |
pratipadrātrivigame prātaḥ tharkūṭasaṃjñakam || 100 ||
[Analyze grammar]

prāha tṛtīyayajñārthaṃ vīrajārasya rāṣṭrake |
gantavyaṃ prātarevā'dya gamiṣyāmi tvayā saha || 101 ||
[Analyze grammar]

ityuktvā tu dvitīyāyāṃ prātareva hariḥ svayam |
rājñā rājñyā tadā naijāḥ pañcāśatkanyakāḥ śubhāḥ || 102 ||
[Analyze grammar]

vidhinā cārpitāstāśca gṛhītvā yautakaṃ tathā |
pūjāṃ saṃgṛhya ca datvā''śīrvādān śobhanān śubhān || 103 ||
[Analyze grammar]

prajādibhyo vimānena obīrātrīśasaṃgamam |
yayau śīghraṃ dadarśā'pi pradeśānmaṇḍapānvitān || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pretoddhāraḥ tharkūṭasthanṛpataye rājanītisaddharmopadeśādi cetinirūpaṇanāmā saptaviṃśatyadhikaśatatamo'dhyāyaḥ || 127 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 127

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: