Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 126 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike tatra camatkāro'bhavanmahān |
sabhāyāḥ sannidhau tatra kṛśāṃgāśca sahasraśaḥ || 1 ||
[Analyze grammar]

rukṣavarṇā narā nāryaḥ kṛṣṇāstejovihīnakāḥ |
duḥkhinaścāśrayahīnā dīnā iva samāyayuḥ || 2 ||
[Analyze grammar]

prārthayantaḥ svamokṣaṃ vai duḥkhasāgarabandhanāt |
dṛṣṭvā tāṃstu prajānāṃ ca tadā''ścaryamabhūnmahat || 3 ||
[Analyze grammar]

ka ime kuta āyātā jijñāsāṃ cakrire prajāḥ |
jñātvā ca hariṇā hārdaṃ pṛṣṭāste yūyamatra ke || 4 ||
[Analyze grammar]

te rudantastadā prāhuḥ śṛṇvatāṃ narayoṣitām |
vayaṃ pretā mṛtāḥ pūrve pūrvajāḥ pretayonayaḥ || 5 ||
[Analyze grammar]

asadgatiṃ gatāḥ sarve sahasraśaḥ sarastaṭe |
vasāmo'tra mahāraṇye kṣudhitā duḥkhitāstathā || 6 ||
[Analyze grammar]

prajānāṃ pitaraḥ smo'tra manyante na ime tu naḥ |
uddhāraṃ tvaṃ bhagavannaḥ kurvatra jaladānataḥ || 7 ||
[Analyze grammar]

ītyuktavadbhyastebhyaḥ śrīkṛṣṇanārāyaṇo jalam |
prāsādikaṃ nijaṃ kṛtvā dadau pānārthameva ca || 8 ||
[Analyze grammar]

miṣṭaṃ prasāda datvā ca tṛptān kṛtvā punaḥ punaḥ |
dadau muktiṃ brahmalokagāminīṃ paramottamām || 9 ||
[Analyze grammar]

sarve te divyadehā vai muktāstatrā'bhavan śubhāḥ |
muktatulyā vimānaiśca yayuste brahma śāśvatam || 10 ||
[Analyze grammar]

ityevaṃ sarasastīre muktiṃ tebhyo dadau hariḥ |
āścaryaṃ parama dṛṣṭvā prajāḥ śrāddhāni cācaran || 11 ||
[Analyze grammar]

pitṝṇāṃ tena muktiśca tṛptiścāpi vyajāyata |
ityevaṃ rādhike pitṛtīrthaṃ tat samavartata || 12 ||
[Analyze grammar]

śibidevena codyāne bhūpaveṣe prapūjitaḥ |
anādiśrībālakṛṣṇaḥ sainyādiparivāritaḥ || 13 ||
[Analyze grammar]

bhūpaveṣasuśobhāḍhyaścāmbālikāsamanvite |
caturdantagaje śukle niṣāditaḥ pareśvaraḥ || 14 ||
[Analyze grammar]

svāmipālāśanāmnyāṃ vai gatvā vimānakena tu |
rājadhānyāṃ nijāyāṃ ca caturdantagajopari || 15 ||
[Analyze grammar]

punaśca bhrāmitaḥ kṛṣṇo rājamārgādibhistataḥ |
prajābhirvardhitaḥ puṣpākṣatalājābhiracyutaḥ || 16 ||
[Analyze grammar]

pūjito vanditaḥ kṛṣṇo bahubhāvena cārthitaḥ |
rājñyā bhūprabhayā sākaṃ rājñā bhūpālaye ciram || 17 ||
[Analyze grammar]

tatastāmrakaśāyāṃ ca gatvā vimānamārgataḥ |
datvā svadarśanaṃ rājñyāḥ pitṛbhyāṃ pūjitaḥ prabhuḥ || 18 ||
[Analyze grammar]

vimānena yayau rājñā śibinā saha mādhavaḥ |
tharkūṭasthanṛparājye dvikalākhyasarastaṭe || 19 ||
[Analyze grammar]

paścime bhūtale bīnānadīparyantameva ha |
kṛtāṃśca maṇḍapān dṛṣṭvā śibirāṇi navāni ca || 20 ||
[Analyze grammar]

sarovaraṃ bhrāmayitvā'vā'tārayad vimānakam |
paścime sarasastīre maṇḍapasya samīpataḥ || 21 ||
[Analyze grammar]

avādyanta suvādyāni tadā māṃgalikāni hi |
jayaghoṣā hyabhavaṃśca sādhuvādāstathā'bhavan || 22 ||
[Analyze grammar]

puṣpacandanalājābhiścā'kṣataiḥ kuṃkumādibhiḥ |
vardhayanti sma janatāḥ śrīkṛṣṇasvāminaṃ harim || 23 ||
[Analyze grammar]

koṭiśo mānavāstatra dvikalasya taṭe'bhavan |
anādiśrīkṛṣṇanārāyaṇasya darśanotsukāḥ || 24 ||
[Analyze grammar]

pāvitryā''kāṃkṣayā yajñaṃ draṣṭuṃ cāpi samāgatāḥ |
narā nāryaḥ koṭiśaste ābālavṛddhamānavāḥ || 25 ||
[Analyze grammar]

sūryavat kāśamānaṃ taṃ bālakṛṣṇaṃ prabhuṃ tathā |
mātaraṃ pitaraṃ cāpi bhrātarau bhaginīṃ snuṣām || 26 ||
[Analyze grammar]

śibidevaṃ ca bhaktā'gryaṃ dṛṣṭvā jahṛṣurutsukāḥ |
devatāyatanaścāpi lomaśaḥ patnikāvrataḥ || 27 ||
[Analyze grammar]

vaśiṣṭhādyāḥ ṛṣayaśca hārān śrīharaye daduḥ |
tharkūṭastho nṛpatiśca rājñyaścatasra ityapi || 28 ||
[Analyze grammar]

dadurhārān gale viṣṇormeṣādyāḥ ṛṣayo'pi ca |
pañcāśadyojane tatra maṇḍapo vidyate mahān || 29 ||
[Analyze grammar]

tanmadhye śrībālakṛṣṇo yayau snātvā sarovare |
madhyapīṭhe tu sauvarṇe nyaṣīdacca vyarājata || 30 ||
[Analyze grammar]

pañcamyāṃ mārgaśuklasya prātareva hariḥ svayam |
nyayuṃkta yajñakāryārthaṃ yathāyogyarṣimaṇḍalam || 31 ||
[Analyze grammar]

devān deveśvarān muktānavatārān dvijādikān |
satīḥ sādhvīrdāsadāsīryathā vai prathame makhe || 32 ||
[Analyze grammar]

tharkūṭastho mahārājo yajamānaḥ priyāyutaḥ |
vavre prakoṣṭhabandhena brahmādīn yājñikāṃstataḥ || 33 ||
[Analyze grammar]

lomaśaśca nṛpaṃ bālakṛṣṇaṃ ca yajamānakam |
prakoṣṭhe'bandhayat kṛṣṇo lomaśaṃ cā'pyabandhayat || 34 ||
[Analyze grammar]

ācāryaṃ gauṇamevā'pi patnīvrataṃ haridvijam |
anyān pāresahasraṃ ca pārelakṣaṃ hyabandhayat || 35 ||
[Analyze grammar]

śuddhiśca svastivācaśca devānāṃ sthāpanādikam |
pūjanaṃ havanaṃ dānaṃ pūrvakratau yathā'bhavat || 36 ||
[Analyze grammar]

arcanaṃ bhojanaṃ dānaṃ dakṣiṇāḥ svāgatādikam |
yathā pūrvakratau tadvat sarvaṃ pūrṇaṃ tvapadyata || 37 ||
[Analyze grammar]

saptāho yajña evā'yaṃ vaiṣṇavaḥ pūrṇatāṃ gataḥ |
dakṣiṇāścānnavastrādisvarṇarūpyakadānakam || 38 ||
[Analyze grammar]

sarvaṃ pūrvavadevātra kṛtaṃ tharkūṭakena vai |
avabhṛthaṃ ca mārgasya sitaikādaśikādine || 39 ||
[Analyze grammar]

dvikale sarasi tatra paścime cakrurutsukāḥ |
muktā īśā avatārā devāśca pitṛmānavāḥ || 40 ||
[Analyze grammar]

pātālasthāstathā cānye jaḍacetanadehinaḥ |
bīnāmūle tathā sasnuḥ kṛṣṇayuktā janāḥ punaḥ || 41 ||
[Analyze grammar]

evaṃ ca dvikale kṛṣṇo bīnānadyā jale'pi ca |
snātvā tīrthāni vai kṛtvā mahīmānānabhojayat || 42 ||
[Analyze grammar]

dīnā'nāthadaridrādīnabhojayacca tatparaḥ |
prajāḥ sarvāstataścābhojayanmiṣṭānnajātibhiḥ || 43 ||
[Analyze grammar]

abhojayaddhariḥ paścāt pariveṣaṇakārakān |
jaḍacetanavargāścātarpayāccannavāribhiḥ || 44 ||
[Analyze grammar]

mantrān tatrāgatasarvamumukṣebhyo dadau ṛṣiḥ |
lomaśaḥ śrīhariścāpi nijān manūn svayaṃ dadau || 45 ||
[Analyze grammar]

evaṃ nirvartito yajñaḥ tharkūṭasthena bhūbhṛtā |
tasmai rājñe harirnaije pādābje pradadau hṛdi || 46 ||
[Analyze grammar]

rājyaṃ cā'vicalaṃ tvastu prajā te cāstu modinī |
sarvasampadbharā cāstu bhavān vaṃśadharo'stu ca || 47 ||
[Analyze grammar]

bālakṛṣṇasarastoye yathā tīrthāni santi ca |
tathā tīrthāni sarvāṇi sarasyatra vasantvapi || 48 ||
[Analyze grammar]

muktā īśā avatārā rādhālakṣmīramādikāḥ |
brahmaviṣṇumaheśādyāḥ pitaro munayastathā || 49 ||
[Analyze grammar]

devā devyo mānavāśca yatra sasnustadantare |
te sarve divyarūpeṇa vasantu divyarūpiṇaḥ || 50 ||
[Analyze grammar]

ityevaṃ hariṇā''jñaptā ūṣustatra nirantaram |
tāni tīrthāni sarvāṇi kṛtāni paramātmanā || 51 ||
[Analyze grammar]

snānadānajapayajñahomopakārakāṇi ca |
koṭyanantaphaladāni bhaviṣyantītyuvāca saḥ || 52 ||
[Analyze grammar]

śrāddhaṃ kāryaṃ tvatra tīrthe yajñasaptāhake śubhe |
sarvatīrthanivāse'tra mokṣadaṃ ceṣṭadaṃ bhavet || 53 ||
[Analyze grammar]

mārgaśīrṣe site pakṣe pañcamyekādaśīkṣaṇe |
samājastatra kartavyaḥ saraso vai taṭe śubhe || 54 ||
[Analyze grammar]

mandiraṃ cātra kartavyaṃ mūrtirme kānakī śubhā |
abhayadānadātrī ca mālikāsahitā tathā || 55 ||
[Analyze grammar]

sthāpanīyā mandire'tra ṣaḍdāsīsahitā varā |
rādhālakṣmībrahmavidyāramāśrīmāṇikīyutā || 56 ||
[Analyze grammar]

yajñāstvatraiva kartavyāḥ sarvamedhādivaiṣṇavāḥ |
yathā'yaṃ vaiṣṇavo yajñaḥ kṛtaḥ sarvasurārcanaḥ || 57 ||
[Analyze grammar]

tathā bhaktaiḥ prakartavyā yajñā yathādhanaṃ śubhāḥ |
asadgatīnāṃ mokṣo'tra bhavitā tarpaṇāt khalu || 58 ||
[Analyze grammar]

śrāddhadānādi kartavyaṃ tīrthe'tra pitṛnāmataḥ |
pāpānāṃ pravināśārthaṃ snātavyaṃ tvatra sarvathā || 59 ||
[Analyze grammar]

atrā''sannamṛtyubhistu vāsaḥ kāryaḥ sarastaṭe |
ahaṃ nārāyaṇasvāmī mantraṃ dāsyāmi mokṣaṇam || 60 ||
[Analyze grammar]

kathā divyā vācanīyā mama sāmarthyabodhikāḥ |
lakṣmīnārāyaṇasaṃhitākathā tattvavedibhiḥ || 61 ||
[Analyze grammar]

mokṣadā vācanīyā'tra sarvādibodhadāyinī |
mama śāstraṃ veda eva lakṣmyā śrutaṃ ca rādhayā || 62 ||
[Analyze grammar]

māṇikyayā ca ramayā vidyayā ca śrutaṃ tathā |
maṃjulayā haṃsayā ca śrutaṃ sadguṇayā tathā || 63 ||
[Analyze grammar]

jayālalitābhūlīlādyābhirmuktaistathā śrutam |
ṛṣipitṛsuranārāyaṇabhūvāsibhiḥ śrutam || 64 ||
[Analyze grammar]

atalādisthitairanyaiḥ śrutaṃ yasmād bahirna vai |
caritrāṇi pūrvapūrvaṃkṛtāni tanubhirmayā || 65 ||
[Analyze grammar]

tacchravyaṃ śrāvaṇīyaṃ ca śrotavyaṃ ca punaḥ punaḥ |
bālakṛṣṇaḥ parabrahmā'hamasmi puruṣottamaḥ || 66 ||
[Analyze grammar]

bhajanīyaḥ sa evāhaṃ cāntarātmā parātparaḥ |
evaṃ me niścayaḥ kāryo vikalpavarjito dhruvaḥ || 67 ||
[Analyze grammar]

mama bhaktiḥ sadā kāryā sarvasvārpaṇapūrvikā |
mama bhaktāḥ sadā divyatayā mānyā yathā nvaham || 68 ||
[Analyze grammar]

bhaktadroho na kartavyo drohaḥ svarūpakhaṇḍanam |
kartavyastu tathā nityo mama bhaktasamāgamaḥ || 69 ||
[Analyze grammar]

darśanaṃ me sadā kāryaṃ prātaḥ snātvā ca mandire |
dāsabhaktirbhṛtyabhaktistathā kāryā satāṃ mama || 70 ||
[Analyze grammar]

mama vāse pravastavyaṃ duḥkhadoṣanivṛttaye |
hiṃsā kāryā na kasyāpi bhoktavyā na parastriyaḥ || 71 ||
[Analyze grammar]

māṃsādanaṃ na kartavyaṃ pātavyaṃ madirādi na |
śīlabhaṃgo na kartavyo hyayogye dehini kvacit || 72 ||
[Analyze grammar]

ātmaghāto'pi kāryo na cauryaṃ kāryaṃ na vai kvacit |
mithyāropakalaṃkādi deyaṃ naiva parāya ca || 73 ||
[Analyze grammar]

nindanīyā na vai devā devyo vā dehino'pi vā |
pāpasyotpādikā nindā tataḥ puṇyavināśinī || 74 ||
[Analyze grammar]

abhakṣyaṃ naiva bhakṣyaṃ cā'peyaṃ pātavyameva na |
devaprasādahīnaṃ cā'bhakṣyā'peyaṃ yato matam || 75 ||
[Analyze grammar]

nāstikānāṃ prasaṃgo na kartavyo mokṣarodhakaḥ |
satāṃ sevā sadā kāryā santo vai mama mūrtayaḥ || 76 ||
[Analyze grammar]

naro vā yadi vā nārī sevayā mucyate hyaghāt |
mama ye sādhavaḥ santi te santi mokṣadāyakāḥ || 77 ||
[Analyze grammar]

taddehaḥ sarvathā puṇyaḥ puṇyadaḥ pāvanaḥ paraḥ |
bhāgatyāgo na tatrā'sti yathā mayi tathā sati || 78 ||
[Analyze grammar]

mātāpitṛsevanaṃ tu kartavyaṃ sarvathā bhuvi |
mamā''jñāṃ pālayiṣyanti dhruvāsteṣāṃ hi siddhayaḥ || 79 ||
[Analyze grammar]

kalpavidyutpravāhāśca kalpatattvāṇavastathā |
kalpavallīrasāsteṣāṃ bhaviṣyanti gṛhe sadā || 80 ||
[Analyze grammar]

kāmāvasāyitāśālāḥ saṃkalpavaṃśavistarāḥ |
sarve kāmadughāstattvasamūhāḥ sārvabhaumikāḥ || 81 ||
[Analyze grammar]

bhaviṣyanti gṛhe teṣāṃ ye madājñāpravartinaḥ |
teṣāmahaṃ sadā dātā yatheṣṭasyākṣare yathā || 82 ||
[Analyze grammar]

bhogāḥ kāryā na cā'tyarthaṃ bhaktiḥ kāryā'tiśāyinī |
nidrā kāryā na cātyarthaṃ sevā kāryā'tiśāyinī || 83 ||
[Analyze grammar]

manaḥ kāryaṃ nā'pakṛṣṭaṃ kāryā māyā vimūlinī |
tṛṣṇā kāryā na cātyarthaṃ vāñcchā kāryā mamā'tigā || 84 ||
[Analyze grammar]

āgraho neha kartavyaḥ kartavyo'mutra mokṣadaḥ |
udvegaḥ sarvathā tyājyaḥ śāntiḥ prāpyā tu śāśvatī || 85 ||
[Analyze grammar]

nā''yāso bahudhā kāryo vijñāne kārya uttamaḥ |
parādhīnena no bhāvyaṃ bhāvyaṃ tu sattayā''tmanaḥ || 86 ||
[Analyze grammar]

dehātmanā na vai vṛttyaṃ vartitavyaṃ nijātmanā |
lagnatā na gṛhe kāryā kāryā susvāmini dhruvā || 87 ||
[Analyze grammar]

svāmī cāhaṃ hi bhaktānāṃ sarveṣāmapi sarvathā |
bhavāmyeva paraḥ svāmī parameśvarasaṃjñakaḥ || 88 ||
[Analyze grammar]

jalaṃ tīrthaṃ sthalaṃ tīrthaṃ cātmatīrthaṃ sadottamam |
sādhujanaḥ sadā tīrthaṃ svāmī tīrthamahaṃ hariḥ || 89 ||
[Analyze grammar]

yatrā'haṃ mama mūrtiśca tattīrthaṃ divyamokṣadam |
ityevaṃ sarvathā yūyaṃ tharkūṭasthaprajājanāḥ || 90 ||
[Analyze grammar]

vittaṃ kuruta bhaktiṃ me bhajatā'nvahamādarāt |
ādatta mama mantrāṃśca matta eva sumuktidān || 91 ||
[Analyze grammar]

ityupadiṣṭā bhaktāste koṭiśo manulabdhaye |
āyayuḥ śrīhareḥ pārśvaṃ dadau tebhyo manūn hariḥ || 12 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā || 93 ||
[Analyze grammar]

kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt |
śūlamīnadhvajadhanuścakrasvastikavānava || 94 ||
[Analyze grammar]

brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 95 ||
[Analyze grammar]

bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ |
pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ pālako'stu saḥ || 96 ||
[Analyze grammar]

śrīkṛṣṇavallabhasvāmī śrīhariḥ śaraṇaṃ mama |
ityevaṃ pradadau kṛṣṇastebhyo manūn hi rādhike || 97 ||
[Analyze grammar]

parihāraṃ tataścakre viśrāntyarthaṃ yayau gṛham |
tharkūṭasthamahārājastathā rājñyaḥ sutāḥ sutāḥ || 98 ||
[Analyze grammar]

pādasaṃvāhanaṃ cakrurbālakṛṣṇasya vai tadā |
rājñā sarve pūjitāśca bhojitāśca viśaśramuḥ || 99 ||
[Analyze grammar]

rājadhānyāṃ dvitīye ca dine tvabhrāmayanmudā |
hastisthaṃ bālakṛṣṇaṃ vai prajā dadṛśurutsukāḥ || 100 ||
[Analyze grammar]

vardhayāmāsuratyarthaṃ pupūjurutsukāstathā |
āgatya rājabhavane sabhāyāmāha keśavaḥ || 101 ||
[Analyze grammar]

śvaḥ prayāntu prabhuktvaiva obīrātrīśasaṃgamam |
vīrajāramahārājarājye yajñastṛtīyakaḥ || 102 ||
[Analyze grammar]

pauṣakṛṣṇatṛtīyāto yajñāraṃbho bhaviṣyati |
saptāhaḥ kāraṇīyo'sti yāvannavamikātithim || 103 ||
[Analyze grammar]

ahaṃ tatrā''gamiṣyāmi dvitīyāprātareva ha |
ityuktā vyomayānairvai sarve deveśvararṣayaḥ || 104 ||
[Analyze grammar]

sarvasṛṣṭimahīmānā yayuścaubīnadītaṭam |
śrīhariṃ svāsthyamāpannaścovāsa tharkuṭasthakam || 105 ||
[Analyze grammar]

sukhayan tadgṛhe tāvad rādhike mokṣakṛddhariḥ |
sarvakāmanidhiḥ svāmī sarvasaṃkalpapūrakaḥ || 106 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya śrāvaṇānmananādapi |
dvikalasnānapuṇyaṃ ca yaśapuṇyaṃ labhejjanaḥ || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne tharkūṭasthamahārājarājye dvikalasarovare dvitīyaviṣṇuyāgakaraṇaṃ prajābhyo mantropadeśadānādi cetyādinirūpaṇanāmā ṣaḍviṃśatyadhikaśatatamo'dhyāyaḥ || 126 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 126

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: