Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 125 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
evaṃ bālakṛṣṇasarastaṭe kṛtvā kratuṃ hariḥ |
bālakṛṣṇaḥ svanāmnaiva vālakṛṣṇasaro'karot || 1 ||
[Analyze grammar]

asaṃkhyadehadhāribhyo datvā manuṃ ca darśanam |
kṛtvā tānpāvanānpaścādbhojayitvā janānapi || 2 ||
[Analyze grammar]

tṛtīyāyāṃ janān sāyaṃ cājijñapatprabhuḥ svayam |
śibidevo mahārājo muktavad vartate bhuvi || 3 ||
[Analyze grammar]

śibirājyaṃ vaiṣṇavaṃ ca matkṛpāvaśato'bhavat |
śrīsampaddravyabhogyādisaṃbhṛtāśca śibeḥ prajāḥ || 4 ||
[Analyze grammar]

bhavantu sukhapātrāṇi mā tāsāṃ syāddhi nimnatā |
mā syād duḥkhaṃ kvaciccāpi syāt sadā'bhyudayaḥ kila || 5 ||
[Analyze grammar]

bhavatīnāṃ prajānāṃ ca rājño'pi bhavatāt sadā |
rājavaṃśe prajānāṃ ca mama bhaktiḥ sadā'stu ca || 6 ||
[Analyze grammar]

atha kartuṃ dvitīyaṃ tu makhaṃ yāntu prajājanāḥ |
sevakāḥ ṛṣayaścāpi tharkūṭasthanṛpādayaḥ || 7 ||
[Analyze grammar]

tharkūṭasthabhūparājye sāhāyyārthaṃ prayāntu ca |
naijo dharmaḥ pālanīyo bhavadbhirbhaktisaṃyutaiḥ || 8 ||
[Analyze grammar]

satāṃ guṇāścārjanīyāḥ sukhadā divyaśāntidāḥ |
svasvarūpe brahmarūpe sthitiḥ kāryā hi sarvadā || 9 ||
[Analyze grammar]

satyaṃ yathārthavaktṛtvaṃ pālanīyaṃ hitapradam |
śaucaṃ sadātmanaḥ śuddhiścāntarāṇāṃ praśuddhitaḥ || 10 ||
[Analyze grammar]

pālanīyā sadā bhaktairakāluṣyaṃ tu pāpakaiḥ |
dayā kāryā tu jīveṣu teṣāṃ duḥkhanivārikā || 11 ||
[Analyze grammar]

kṣāntiḥ rakṣyā sāparādhajaneṣvapi sahiṣṇutā |
cittasaṃyamarūpā ca sadā'nudvegaśālinī || 12 ||
[Analyze grammar]

tyāgo rakṣyaḥ sadā dānaṃ pūrṇakāmatvayogataḥ |
māyikeṣu tu bhogyeṣu tvanādaraḥ praśāntidaḥ || 13 ||
[Analyze grammar]

arthiṣu muktakaratā prāpteṣvapi na lubdhatā |
santoṣaśca nijānandaparipūrṇatvamityapi || 14 ||
[Analyze grammar]

yathālabdheṣvalaṃbhāvastṛṣṇārāhityamityapi |
kleśarāhityamevā'pi rakṣaṇīyaṃ sadā janaiḥ || 15 ||
[Analyze grammar]

ārjavaṃ cāpi sāralyaṃ trayāṇāmekarūpatā |
manovāṇīśarīrāṇāṃ bhāvānāṃ caikarūpatā || 16 ||
[Analyze grammar]

rakṣaṇīyā prayatnena bhaktairbhāgavataiḥ sadā |
śamaḥ śāśvatikī śāntirviṣayebhyo nivartanam || 17 ||
[Analyze grammar]

atiprākṛtasaṃjñebhyo duḥkhadebhyo nirantaram |
damaścendriyaniyamaḥ kartavyaḥ śreyase sadā || 18 ||
[Analyze grammar]

tapo vijñānalabdhyarthaṃ yatnaḥ kāryaḥ sadā janaiḥ |
vratopavāsarūpaṃ ca kartavyaṃ vṛddhasevanam || 19 ||
[Analyze grammar]

sāmyaṃ rakṣyaṃ śubhe duṣṭe'nādaro māyike sadā |
titikṣā sahanaṃ rakṣyaṃ dvandvākhyairduḥkhasaṃsthitau || 20 ||
[Analyze grammar]

ātmarūpeṇa vai stheyaṃ cā'pratikṣatibhāvataḥ |
uparamaḥ sadā rakṣyo vyarthavyāpāravarjanam || 21 ||
[Analyze grammar]

śrutaṃ jñānaṃ prāpaṇīyaṃ śāstrasadgurudevataḥ |
svayaṃ cāpi paraścāpi vedanīyo viśeṣataḥ || 22 ||
[Analyze grammar]

vairāgyaṃ sarvaviṣaye nispṛhatvaṃ tathā sadā |
anākṛṣṭamanastvaṃ ca rakṣaṇīyaṃ viśeṣataḥ || 23 ||
[Analyze grammar]

aiśvaryaṃ bhagavadyogāt sārṣṭi prāpyaṃ hareḥ puraḥ |
śauryaṃ svabhāvavijayaḥ kartavyaḥ sarvathā janaiḥ || 24 ||
[Analyze grammar]

tejo rakṣyaṃ bhaktajanairanyaiḥ pradhṛṣyaśūnyatā |
balaṃ cātmabalaṃ sarvaniyantṛyogataḥ sadā || 25 ||
[Analyze grammar]

rakṣaṇīyaṃ hi sāmarthyaṃ bālakṛṣṇasya me kṛpā |
smṛtiḥ kartavyaviṣaye'nusandhānaṃ śubhāśraye || 26 ||
[Analyze grammar]

rakṣaṇīyaṃ prayatnena parameśaprasaṃgataḥ |
svātantryaṃ ca parā'napekṣatā rakṣyā tu sātvataiḥ || 27 ||
[Analyze grammar]

kauśalaṃ sarvakāryeṣu naipuṇyaṃ rakṣyamuttamam |
kāntiḥ rakṣyā brahmacaryabalajā śobhanātmikā || 28 ||
[Analyze grammar]

dhairyaṃ viṣamabhāve'pi vyākulatvavivarjanam |
mārdavaṃ sarvadā rakṣyaṃ rokṣyakāṭhinyavarjanam || 29 ||
[Analyze grammar]

prāgalbhyaṃ pratibhā rakṣyā mokṣavicāradāyinī |
praśrayo vinayo rakṣyaḥ sadvṛttiḥ śīlakāriṇī || 30 ||
[Analyze grammar]

sahanaṃ manasā kāryaṃ sarvaghāte'pyaghātitā |
ojaḥ rakṣyaṃ cakṣurādau jñānendriyeṣu sarvathā || 31 ||
[Analyze grammar]

prabhāvaśca balaṃ rakṣyaṃ karmendriyeṣu vai tathā |
bhago rakṣyo maddaiśvaryaṃ sarvotkarṣādisaṃsthitiḥ || 32 ||
[Analyze grammar]

gāmbhīryaṃ rakṣaṇīyaṃ ca durgāhyā''ntaramantraṇam |
sthairyaṃ rakṣyaṃ sadā bhaktaiścāñcalyena vihīnatā || 33 ||
[Analyze grammar]

āstikyaṃ dharmamokṣādau harau mayi sthirā matiḥ |
śāstrokte'rthe ca viśvāsaḥ śraddhā ca paramātmani || 34 ||
[Analyze grammar]

kīrtiḥ prāpyā śubhā bhaktiḥ khyātirdhāmapradā janaiḥ |
maunaṃ rakṣyaṃ vṛthālāpavarjanaṃ sāttvataiḥ sadā || 39 ||
[Analyze grammar]

garvābhāvaḥ sadā rakṣyo guṇādyahantvahīnatā |
mānābhāvastathā rakṣyo'vṛthāsvarūpahānitā || 36 ||
[Analyze grammar]

daṃbhābhāvastathā rakṣyo vañcakatvavihīnatā |
yogyāhārastathā kāryo yo mokṣe phalado bhavet || 37 ||
[Analyze grammar]

dākṣyaṃ rakṣyaṃ hitavākyopadeṣṭṛtvaṃ na cetarat |
maitrī rakṣyā ca viśvāsādhāratā sarvadehinām || 38 ||
[Analyze grammar]

upakāraśca sarveṣāṃ kartavyo'tivāñcchayā |
akṣobhaśca sadā rakṣyo vegena tṛṣṇayā'pi vā || 39 ||
[Analyze grammar]

kṣubdhavyaṃ naiva viṣaye sāttvikairbhaktiyogibhiḥ |
pīḍanaṃ prāṇināṃ naiva kartavyaṃ vaiṣṇavaiḥ kvacit || 40 ||
[Analyze grammar]

sarvasatkārakāritvaṃ grahaṇīyaṃ samantataḥ |
aniṣṭāptaparābhūtirāhityaṃ kāryameva ca || 41 ||
[Analyze grammar]

brahmajñānāṃ sahavāsaḥ kartavyaśca satāmapi |
sādhutā rakṣaṇīyā ca śaraṇāgatapālitā || 42 ||
[Analyze grammar]

phalecchāśūnyatā rakṣyā parigrahavivarjitā |
anādiśrīkṛṣṇanārāyaṇe mayi parātmani || 43 ||
[Analyze grammar]

sarvasvārpaṇabhaktiśca kartavyā mama sāttvatai |
yathā bhaktirmama kāryā tathā kāryā satāṃ mama || 44 ||
[Analyze grammar]

nirdaṃbhapremabhāvena guroḥ śuśrūṣaṇaṃ tathā |
guroḥ sevā mama sevā bhuktimuktipradā sadā || 45 ||
[Analyze grammar]

mama pūjā prakartavyā satāṃ mamā'rcanaṃ tathā |
bhuktimuktipradaṃ caitat sarvapāpapraṇāśakam || 46 ||
[Analyze grammar]

patnī rakṣyā sadā saukhye pīḍanīyā na vai kvacit |
patiḥ pūjyaḥ sadā patnyā pīḍanīyo na vai kvacit || 47 ||
[Analyze grammar]

vṛddhāḥ sevyāḥ sadā madhyāvasthaiḥ putrādibhiḥ khalu |
gāvaḥ santaḥ sadā rakṣyā bhaktibodhakarā api || 48 ||
[Analyze grammar]

devā rakṣyā gṛhe mūrtisvarūpā dṛṣṭipāvanāḥ |
guravaśca sadā rakṣyā gehe saṃsāratārakāḥ || 49 ||
[Analyze grammar]

bhajanaṃ ca sadā kāryaṃ mama nārāyaṇasya vai |
śaraṇaṃ ca mama grāhyaṃ puruṣottamaśārṅgiṇaḥ || 50 ||
[Analyze grammar]

gurorājñā sadā pālyā śubhā vā mokṣadāyinī |
sveṣāṃ śāntikarī mānyā vāco guroḥ sadā'nujaiḥ || 51 ||
[Analyze grammar]

pūjanaṃ sarvadā kāryaṃ kṛṣṇanārāyaṇasya me |
parabrahma evā'tra mūrtau me bhaktapuṃgavaiḥ || 52 ||
[Analyze grammar]

snānaṃ sarovare cātra kartavyaṃ bālakṛṣṇake |
mārgaikādaśikāyāṃ cā'māyāṃ dvitīyake dine || 53 ||
[Analyze grammar]

saptāheṣu prakartavyaṃ sarvapāpapraṇāśanam |
atra dānaṃ prakartavyaṃ gavāṃ mokṣapradāyakam || 54 ||
[Analyze grammar]

mama mūrteḥ pradānaṃ ca bhavet sarvārthasādhakam |
istidānaṃ cāśvadānaṃ vṛṣabhasya pradānakam || 55 ||
[Analyze grammar]

mahiṣīdānamārpyaṃ ca reṇḍīvṛṣabhadānakam |
śakaṭasya ca yānasya vimānasya pradānakam || 56 ||
[Analyze grammar]

śibikāyāḥ pradānaṃ ca vāhanānāṃ pradānakam |
vastrāṇāṃ kambalānāṃ ca śāṭīnāṃ ca pradānakam || 57 ||
[Analyze grammar]

kartavyaṃ kañcukīnāṃ ca dāna koṭiguṇārthakam |
svarṇadānaṃ rūpyadānaṃ tāmradānaṃ śriyaḥpradam || 58 ||
[Analyze grammar]

pātradānaṃ prakartavyaṃ cānnadānaṃ mahattamam |
jaladānaṃ miṣṭadānaṃ ceṣṭadānaṃ śubhāvaham || 59 ||
[Analyze grammar]

śākadānaṃ prakartavyaṃ kanyādānaṃ divaspadam |
jñānadānaṃ tathā yajñopavītasya pradānakam || 60 ||
[Analyze grammar]

gṛhadānaṃ tathā dānaṃ gṛhopakaraṇādijam |
prakartavyaṃ vāṭikāyā dānaṃ kṣetrapradānakam || 61 ||
[Analyze grammar]

yadyat sveṣṭaṃ bhavettasya dānaṃ kartavyamatra vai |
sādhubhyo bhojanaṃ deyaṃ maharṣibhyaśca pūjanam || 62 ||
[Analyze grammar]

bhojanaṃ valkalādyaṃ ca dātavyaṃ śreya icchatā |
pitṝṇāṃ piṇḍadānādi kartavyaṃ pitṛtṛptaye || 62 ||
[Analyze grammar]

bālakṛṣṇasarasyeva śāśvatītṛptidaṃ bhavet |
devānāṃ pūjanaṃ kāryaṃ bālakṛṣṇasarastaṭe || 64 ||
[Analyze grammar]

mandirāṇi surāṇāṃ ca kāraṇīyāni tattaṭe |
muktānāmavatārāṇāmīśvarāṇāṃ tathā''layāḥ || 65 ||
[Analyze grammar]

ṛṣīṇāṃ cāpi pitṝṇāṃ prāsādā mokṣadāḥ śubhāḥ |
kāraṇīyā dharmaśālā bhaktiśālāḥ śubhāvahāḥ || 66 ||
[Analyze grammar]

udyānāni vāṭikādyāḥ kāraṇīyā hareḥ kṛte |
mandiraṃ kārayitvā'tra mama mūrtyā samaṃ surān || 67 ||
[Analyze grammar]

sthāpayiṣyanti ye bhaktāstebhyo dhāma dadāmyaham |
jīvikāṃ vṛttikāṃ cāpi pūjāyāśca pravāhikām || 68 ||
[Analyze grammar]

kārayiṣyanti ye bhaktāsteṣāṃ puṇyamanantakam |
sarvaṃ dāsye'hamevā'smai dhāmni me puruṣottamaḥ || 69 ||
[Analyze grammar]

sarve devāstathā muktā īśvarāśca narāyaṇāḥ |
avatārā īśvarāṇyo muktānyo devapuṃgavāḥ || 70 ||
[Analyze grammar]

devyo devāḥ ṛṣayaśca tīrthāni ca vasantviha |
bālakṛṣṇaḥ parabrahma svayaṃ vasāmi cātra hi || 71 ||
[Analyze grammar]

mārgaśīrṣakṛṣṇapakṣaikādaśikādine'niśam |
pratisamvatsaraṃ sarvatīrthaiṃrdevaiśca sādhubhiḥ || 72 ||
[Analyze grammar]

muktaistatheśvaraiścātrā''gantavyaṃ lokahetave |
sarvapāvitryalābhārthaṃ saptāhaṃ tīrthabhāvataḥ || 73 ||
[Analyze grammar]

koṭiśaśca janāstvatra snāsyanti hi sarovare |
teṣāṃ pāpavināśaśca puṇyaṃ syādapyanantakam || 74 ||
[Analyze grammar]

etattīrthavaraṃ śreṣṭhaṃ sarvatīrthottamottamam |
mayā sampādyate cātra vāsaṃ kṛtvā tu śāśvatam || 75 ||
[Analyze grammar]

atra tīrthaprakartṝṇāṃ rogā yāsyanti vai kṣayam |
dāridryaṃ nāśamāyācca durbhāgyaṃ nāśamāpnuyāt || 76 ||
[Analyze grammar]

lakṣmīsteṣāṃ gṛhe syācca saubhāgyaṃ vardhayettathā |
putrapautrādivaṃśaśca tairthikānāṃ bhavediha || 77 ||
[Analyze grammar]

yatheṣṭaḥ syāttasya lābhaḥ puruṣārthacatuṣṭaye |
mārgaśīrṣātirikte'pi māse tīrthavidhāyinām || 78 ||
[Analyze grammar]

praṇaśyanti ca pāpāni puṇyaṃ svargapradaṃ bhavet |
atra vārdhau mṛtānāṃ vai bhasmā'sthikṣepaṇe'pi ca || 79 ||
[Analyze grammar]

sarvapāpavināśo'pi muktiśca śāśvatī bhavet |
etatsarojalasyāpi kaṇaṃ pāsyati yo janaḥ || 80 ||
[Analyze grammar]

mṛtyavasthāgatasyāpi muktistasya tu śāśvatī |
sarasaścāsya saṃbhūtaḥ svāmyahaṃ parameśvaraḥ || 81 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrībālakṛṣṇakaḥ |
sarojalasya yogena mama yogo dhruvo bhavet || 82 ||
[Analyze grammar]

snānāt pānād darśanāccā''camanāt sparśanādapi |
smaraṇādasya yajñasya sarasaśca pramokṣaṇam || 83 ||
[Analyze grammar]

bhavatyeva na sandeho dāsye'haṃ puruṣottamaḥ |
tapastīrthaṃ vrataṃ homaḥ kāryāścātra mumukṣubhiḥ || 84 ||
[Analyze grammar]

samarpaṇaṃ kriyāṇāṃ ca kartavyaṃ mayi śārṅgiṇi |
śāśvataṃ puṇyameva syādarpitasya mayi dhruvam || 85 ||
[Analyze grammar]

muktatīrthaṃ brahmatīrthaṃ brahmapriyāditīrthakam |
avatārāditīrthāni bhūmatīrthaṃ tathā'tra ca || 86 ||
[Analyze grammar]

vāsudevā'bhidhaṃ tīrthaṃ prādyumnaṃ tīrthamityapi |
devāyatanakaṃ tīrthaṃ vairājatīrthamityapi || 87 ||
[Analyze grammar]

kṛṣṇatīrthaṃ tathā rādhātīrthaṃ śrītīrthamityapi |
nārāyaṇaṃ paraṃ tīrthaṃ lakṣmītīrthaṃ śubhaṃ param || 88 ||
[Analyze grammar]

brahmatīrthaṃ viṣṇutīrthaṃ śivatīrthaṃ satīyutam |
rudratīrthaṃ rāśitīrtham ṛṣitīrthaṃ tathottamam || 89 ||
[Analyze grammar]

pitṛtīrthaṃ devatīrthaṃ dikpālānāṃ ca tīrthakam |
indratīrthaṃ vahnitīrthaṃ dharmatīrthaṃ śubhottamam || 90 ||
[Analyze grammar]

vāyutīrthaṃ yamatīrthaṃ kuberatīrthamuttamam |
īśānatīrthamutkṛṣṭaṃ bṛhaspatipratīrthakam || 91 ||
[Analyze grammar]

lomaśākhyaṃ śubhaṃ tīrthaṃ yajñatīrthaṃ śubhottamam |
kambharātīrthamevā'pi santoṣātīrthamityapi || 92 ||
[Analyze grammar]

śrīmadgopālatīrthaṃ ca māṇikītīrthamityapi |
sabhātīrthaṃ tathā pāravaśaṃtīrthaṃ śubhaṃ priyam || 93 ||
[Analyze grammar]

vedatīrthaṃ ca gāyatrītīrthaṃ sāvitrikāhvayam |
kuṃkumavāpikātīrthaṃ bālakṛṣṇapratīrthakam || 94 ||
[Analyze grammar]

kalpavallīmahātīrthaṃ śubhaṃ sarveṣṭadāyakam |
grahatīrthaṃ sūryatīrthaṃ devāyatanatīrthakam || 95 ||
[Analyze grammar]

vasutīrthaṃ sādhyatīrthaṃ viśvetīrthaṃ śubhāspadam |
sāmudratīrthamevāpi kailāsatīrthamityapi || 96 ||
[Analyze grammar]

vaikuṇṭhatīrthamevāpi gaṇeśatīrthamityapi |
gaṇatīrthaṃ satītīrthaṃ sādhvītīrthottamottamam || 97 ||
[Analyze grammar]

vratatīrthaṃ vimānākhyatīrthaṃ ca śibitīrthakam |
avabhṛthaṃ mahattīrthaṃ sarvatīrthā'dhivāsitam || 98 ||
[Analyze grammar]

etānyanyāni sarvāṇi mūrtānyatra vasanti hi |
mamā''jñayā'dyā'rabhyaiva pāvanāni tu dehinām || 99 ||
[Analyze grammar]

dharmakāryaṃ sadā cātra kartavyaṃ mānavaistataḥ |
atha sarve prayāntyeva tharkūṭasthasya rājyake || 100 ||
[Analyze grammar]

yatra yaśaḥ prakartavyastatra kurvantu tatsthitim |
ahaṃ tatrāgamiṣyāmi śvo vā paraśca eva tu || 101 ||
[Analyze grammar]

ityuktāstīrthadevāśca kṛtvā rūpaṃ dvitīyakam |
tatra tīrthasvarūpeṇa sthitāḥ sadā hi rādhike || 102 ||
[Analyze grammar]

atha sarve yayustatra dvikalākhyasarovare |
tharkūṭasthamahārājarājye yajñārthameva ha || 103 ||
[Analyze grammar]

vyomayānena vai sarve īśā devāśca mānavāḥ |
koṭyarbudābjasaṃkhyā hi satīsādhvīharipriyāḥ || 104 ||
[Analyze grammar]

bālakṛṣṇaḥ samuvāsa śibirājagṛhe dinam |
viśrāntyarthaṃ tathā rājñaḥ sevāsvīkaraṇāya vai || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne bālakṛṣṇamūrtinā śrīhariṇā pradattopadeśāśiṣo dvitīyayajñārthamājñā bālakṛṣṇasarastīrthāni cetinirūpaṇanāmā pañcaviṃśatyadhikaśatatamo'dhyāyaḥ || 125 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 125

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: