Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 122 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike bhagavadbhakto devāyatanamuktarāṭ |
meṣādīnāṃ maharṣīṇāmanumatyā vimānakam || 1 ||
[Analyze grammar]

dvikalākhyasarastīre dakṣabhāge'vatārayat |
kṛkalāsasvarūpeṇa karkāyanarṣirapsu vai || 2 ||
[Analyze grammar]

vāsaṃ karoti sarasi tattaṭe cā'varohayat |
jayaśabdāstadā lokaiḥ kṛtā jaya vimānakam || 3 ||
[Analyze grammar]

jaya devo vimānastho jaya pradyumna īśvaraḥ |
ityevaṃ tu narā nāryo jayaśabdasamanvitāḥ || 4 ||
[Analyze grammar]

lājābhiḥ kusumairgandhairakṣataistamavardhayan |
āśīrbhiḥ samayuñjaṃśca dadṛśurdevatāyanam || 5 ||
[Analyze grammar]

pradyumnaṃ ca tathā karkaṃ devāyatanamārcayan |
pādayoḥ patitāḥ sarve pādavāri papustathā || 6 ||
[Analyze grammar]

menire dhanyabhāgyāni ghoṣayanto hare hare |
harekṛṣṇa haresvāmin bālakṛṣṇa harehare || 7 ||
[Analyze grammar]

karkarṣistatra rājānaṃ tharkūṭasthābhidhaṃ prati |
harernāmagrahaṇasyopadeśaṃ pracakāra ha || 8 ||
[Analyze grammar]

rājā jagrāha mantraṃ tanmālikāṃ taulasīṃ tathā |
tharkūṭasthālaye saumye prāsāde tamavāsayat || 9 ||
[Analyze grammar]

devatāyatanarṣeśca mahāpūjanamācarat |
devatāyatanastatra prāsāde rājakīyake || 10 ||
[Analyze grammar]

meṣādīn dvādaśarṣīṃśca rājasambandhinastathā |
rājñīṃ cārumakāvāṃ ca tathā bākṛkalāsikām || 11 ||
[Analyze grammar]

trilūnāṃ maṃgalāṃ cāpi nāma mantraṃ tadā''rpayat |
harekṛṣṇa haresvāmin harenārāyaṇa prabho || 12 ||
[Analyze grammar]

bālakṛṣṇa kambharāśrīyutra gopālanandana |
śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā || 13 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
kālamāyāpāpakarmaśanuyāmyakuhṛdbhayāt || 14 ||
[Analyze grammar]

śūlamīnadhvajadhanuścakrasvastikavānava |
brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ || 15 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me |
kṛṣṇavallabhabhakto'haṃ śrīhariḥ śaraṇaṃ mama || 16 ||
[Analyze grammar]

ityevaṃ pradadau mantrān devatāyatanastadā |
tataḥ prajābhyaḥ sarvābhyo dadau samantrakīrtanam || 17 ||
[Analyze grammar]

ityevaṃ vaiṣṇavān kṛtvā tatratyaiḥ pratipūjitaḥ |
vimānaṃ ca samāruhyarṣibhiḥ rājakuṭumbibhiḥ || 18 ||
[Analyze grammar]

rājñā ca rājapatnibhiḥ samaṃ paścimabhūmikām |
tānutuvāpradeśasthān śrāvayan nāmakīrtanam || 19 ||
[Analyze grammar]

avā'tārayad vāyānaṃ datvā mantrān prajātaye |
tatkṛtāṃ prāpya saṃpūjām alpamātrāsarovaram |
gatvā'vatīrya yānācca irātrīśānadīmanu || 20 ||
[Analyze grammar]

makararṣinivāse ca sasnuḥ sarve'vatīrya ca |
taṭāke ca tathā nadyāṃ snāpayitvā prajājanān || 21 ||
[Analyze grammar]

nāmamantraṃ dadau tebhyo devatāyatanaḥ ṛṣiḥ |
tatkṛtāṃ paramāṃ pūjāṃ prāpya tato'pi paścime || 22 ||
[Analyze grammar]

bālakṛṣṇasaro gatvā'vateruste sarastaṭe |
dakṣiṇe bālikānadyāḥ saṃgame snānamācaran || 23 ||
[Analyze grammar]

mīnarṣiḥ svagṛhaṃ nītvā pupūja bhaktamaṇḍalam |
vimānaṃ ca samāruhya pradyumnaṃ samapūjayat || 24 ||
[Analyze grammar]

śrāvayan kṛṣṇanāmāni prajābhyaḥ śrīharermanūn |
dadau devāyatanakaścakāra vaiṣṇavīḥ prajāḥ || 25 ||
[Analyze grammar]

tatpradattāṃ prāpya pūjāṃ yayuḥ sarve tu paścime |
kīragarjanadeśeṣu vimānātte hyavātaran || 26 ||
[Analyze grammar]

vṛścikarṣinivāseṣu gatvā datvā svadarśanam |
taddeśīyajanebhyaśca manūn devāyano dadau || 27 ||
[Analyze grammar]

kīragarjanarājānaṃ sakuṭumbaṃ manuṃ śubham |
śrāvayitvā vaiṣṇavaṃ ca kṛtvā nītvā vimānake || 28 ||
[Analyze grammar]

prajākṛtāṃ mahāpūjāṃ gṛhītvā devatāyanaḥ |
sarṣirājakuṭumbādiḥ sīrānadīsamāgame || 19 ||
[Analyze grammar]

urule sarasi naijaṃ vimānaṃ svāmatārayat |
nāma saṃśrāvayan sarvāḥ prajāstatra sarovare || 30 ||
[Analyze grammar]

asnāpayat tato mantrān dadau tebhyaḥ sakīrtanān |
mithunāyanasaṃjñaśca ṛṣiryugalarūpadhṛk || 31 ||
[Analyze grammar]

svāvāse śrīvimānasthān pradyumnādīnupānayat |
pupūja parayā bhaktyā vimānaṃ cāruroha ca || 32 ||
[Analyze grammar]

tataśca prayayuḥ sarve āmunadīsamāgame |
tadūrdhvadeśavāsāśca prajāḥ saṃśrāvayan muniḥ || 33 ||
[Analyze grammar]

harekṛṣṇa bālakṛṣṇa mantrānaśrāvayacca tāḥ |
vaiṣṇavīstāḥ prajāḥ kṛtvā vimānamadhiruhya ca || 34 ||
[Analyze grammar]

keśapāpayanavārdhiṃ ca gatvā pūrvataṭe śubhe |
vimānādavatīryā'tha snātvā vārdhau ca te tataḥ || 35 ||
[Analyze grammar]

snapayitvā prajāstatra śrāvayannāmakīrtanam |
mantrān dadau devatāyatanastābhyastataḥ khalu || 36 ||
[Analyze grammar]

vimānaṃ ca samāruhya urulāsaṃgamaṃ yayau |
tatra kuṃbharṣiṇā sarve pūjitāḥ parameśvarāḥ || 37 ||
[Analyze grammar]

svāvāse bhrāmaṇaṃ teṣāṃ kāritaṃ cāpi pāvanam |
devāyanaḥ śrāvayitvā nāmamantrān prajājanān || 38 ||
[Analyze grammar]

tebhyo datvā manūn paścād vimānenā''pa parvatam |
urulaṃ trivalāsaṃjñāṃ nadīṃ cāpi yayau muniḥ || 39 ||
[Analyze grammar]

irātrīśātribālāsaṃgame sasnuśca te tadā |
tatpradeśīyalokāṃśca devatāyatano muniḥ || 40 ||
[Analyze grammar]

śrāvayāmāsa vai nāma hareścātha manūn dadau |
siṃharṣiṇā samādiṣṭaprajābhyo munirāṭ khalu || 41 ||
[Analyze grammar]

taiḥ pradyumnaḥ pūjitaśca devāyano'pi pūjitaḥ |
anye'pi pūjitāḥ sarve vimānena tadottare || 42 ||
[Analyze grammar]

śrāvayanto harernāma obītribalāsaṃgamam |
avaterurvimānācca sasnustatra mahājale || 43 ||
[Analyze grammar]

dhanāyano maharṣiśca tathā prajājanā api |
pupūjuḥ parayā bhaktyā vimānasthān janāṃstadā || 44 ||
[Analyze grammar]

devatāyatano nāma hareḥ saṃbhāvayan muhuḥ |
prajābhyo nāma manrtrāṃśca datvā tatratyabhūpatim || 45 ||
[Analyze grammar]

vīrajāraṃ śrāvayitvā nāmamantraṃ manūṃstathā |
putrān putrīśca tatpatnīṃ śrāvayitvā ca tān manūn || 46 ||
[Analyze grammar]

vimāne saha nītvā ca yayau obyabdhisaṃgamam |
avaterurvimānācca sasnurobyabdhisaṃgame || 47 ||
[Analyze grammar]

śrāvayanto harernāma āmadrākṣaprajājanān |
tebhyo mantraṃ dadau devāyanarṣiśca tataḥ param || 48 ||
[Analyze grammar]

kanyāyanarṣistatraiva parvate corulābhidhe |
nijā''vāse vimānena nītvā sarvānapṛjayat || 49 ||
[Analyze grammar]

gṛhītvā tasya vai pūjāṃ pūrvāṃ diśaṃ yayau tataḥ |
trāsasāgarasaṃyoge cāvaterurvimānataḥ || 50 ||
[Analyze grammar]

śrāvayāmāsuratyarthaṃ harekṛṣṇa prajājanān |
snātvā ca snapayitvā ca manūn datvā ca vai tataḥ || 51 ||
[Analyze grammar]

yāneśīsāgarasaṃgaṃ yayuḥ sarve vimānagāḥ |
sasnuśca snapayāmāsuḥ śrāvayitvā prajājanān || 52 ||
[Analyze grammar]

nāma mantraṃ dadau devāyatanarṣiśca bhaktarāṭ |
aikāgārikadeśīyaprajābhyaśca manūn dadau || 53 ||
[Analyze grammar]

śibirājapradeśānāmuttareṣu stareṣu ca |
tuṃgā'sikānadīprānte prajābhyaḥ pradadau manūn || 54 ||
[Analyze grammar]

tandrādeśaṃ yayau devāyanarṣiḥ sarvasevitaḥ |
himabhūmiprajāstatra śrāvayitvā'bhidhāṃ hareḥ || 55 ||
[Analyze grammar]

tābhyo manūn dadau devāyanarṣistrimuraprajāḥ |
śrāvayitvā tatastābhyo nāma mantraṃ dadau tataḥ || 56 ||
[Analyze grammar]

renḍī meṣāyanarṣiśca pupūja tān vimānagān |
svasthānaṃ pāvanaṃ cakre teṣāṃ pādarajo'nvitam || 57 ||
[Analyze grammar]

meṣāyanena ṛṣiṇā pradyumnādyāḥ prapūjitāḥ |
gṛṇantaste harernāma anāvārānadīṃ yayuḥ || 58 ||
[Analyze grammar]

śrāvayitvā ca nāmāni snāpayitvā prajājanām |
snātvā sarve saṃgame ca tatprajābhyo manūn daduḥ || 59 ||
[Analyze grammar]

vimānena yayuḥ pūrve ālanaukānadīṃ prati |
tadabdhisaṃgame sasnuḥ sarve prajājanā api || 60 ||
[Analyze grammar]

śaktyakṣinṛpatiḥ sasnau sakudumbo'bdhisaṃgame |
śrutvā nāma harekṛṣṇa vālakṛṣṇa narāyaṇa || 61 ||
[Analyze grammar]

jagṛhuste nāmamantrān devāyanamaharṣitaḥ |
rājaprajārpitāṃ pūjāṃ prāpya pradyumnakādayaḥ || 62 ||
[Analyze grammar]

yayuḥ pūrvasthitān tandrādeśān bīnānadīmanu |
līnāsāgarasaṃge ca sasnuḥ sarve vimāninaḥ || 63 ||
[Analyze grammar]

nāmasaṃkīrtanaṃ cakruḥ prajāstatra samāyayuḥ |
jagṛhurnāmamantrāṃśca devatāyatanāt tataḥ || 64 ||
[Analyze grammar]

tatratyo vṛṣabharṣiśca pūjayāmāsa tāṃstataḥ |
pūjāṃ prāpya vimānena cāyayuḥ sarva eva te || 65 ||
[Analyze grammar]

uṣṭrīyāskānadīṃ tatra sasnuḥ prajājanaiḥ saha |
prajābhyaḥ pradadau devāyatanaśca manūn tataḥ || 66 ||
[Analyze grammar]

nāma viṣṇoḥ śrāvayaṃśca yānāṃ nadīṃ yayustataḥ |
yānā'bdhisaṃgame snātvā snapayitvā prajājanān || 67 ||
[Analyze grammar]

śrāvayitvā harernāma tebhyo manūn daduśca te |
tato yayurvimānena kālimāṃ saritaṃ ca te || 68 ||
[Analyze grammar]

kālimā'bdhijale snātvā snapayitvā prajājanān |
śrāvayitvā harernāma tebhyo manūn dadustadā || 69 ||
[Analyze grammar]

tulāyano maharṣiśca svasthānaṃ tān vimānagān |
nināya pūjayāmāsa pradyumnadevatādikān || 70 ||
[Analyze grammar]

kālimāśaśca rājā'pi suvaiṣṇavastadā'bhavat |
pupūja parayā prītyā vimānasthān sureśvarān || 71 ||
[Analyze grammar]

vimāne sakuṭumbo vai samāruroha vaiṣṇavaḥ |
tato yayuralāṃśukāpradeśān vai tataḥ param || 72 ||
[Analyze grammar]

dviraṃgākhyapradeśāṃśca anādīranadītaṭān |
śrāvayitvā tadbhūmisthajanebhyo nāmakīrtanam || 73 ||
[Analyze grammar]

manūn tebhyo daduścā'tha yayurvai kāmacāṭakān |
tatprajāḥ pāvayitvaiva harernāmnā tataḥ param || 74 ||
[Analyze grammar]

tābhyo mantrān pradāyaiva akṣauḍhābhuvamāgatāḥ |
stenāvāsijanān sarvān śrāvayitvā harermanum || 75 ||
[Analyze grammar]

tebhyo mantrān pradāyaiva prabhālunādrimāyayuḥ |
śrāvayitvā tadbhūmisthajanebhyo nāma vai hareḥ || 76 ||
[Analyze grammar]

tābhyo mantraṃ dadurdevāyatanādyāstataśca te |
paścimaṃ prayayuḥ sarve vilīnāyupradeśakān || 77 ||
[Analyze grammar]

tatratyāśca prajāḥ sarvāḥ śrāvayāmāsurutsukāḥ |
harekṛṣṇa haresvāmin bālakṛṣṇa harehare || 78 ||
[Analyze grammar]

mantrān tābhyo daduścāpi tābhiḥ kṛtāṃ tathopadām |
saṃgṛhītvā yayuḥ sarve yoniṣoḍhāpradeśakān || 79 ||
[Analyze grammar]

tatratyāśca prajāḥ sarvāḥ śrāvayitvā'bhidhāṃ hareḥ |
tābhyo mantrān pradaduśca tatkṛtaṃ pūjanaṃ tataḥ || 80 ||
[Analyze grammar]

samādāya yayuḥ sarve ompradeśān vimānagāḥ |
avatīrya prajāḥ sarvāḥ śrāvayitvā'bhidhāṃ hareḥ || 81 ||
[Analyze grammar]

tābhyo dadurharermantrān cakrustān vaiṣṇavān śubhān |
athaivaṃ rādhike sarvān deśān devāyano muniḥ || 82 ||
[Analyze grammar]

pradyumnena tathā śreṣṭhadvādaśarṣibhiranvitaḥ |
rāśiyānapradeśānāṃ rājabhiḥ sahitastathā || 83 ||
[Analyze grammar]

bhramitvā'ṣṭabhramān daivān jīvān cakāra vaiṣṇavān |
sthale sthale harernāma japapārāyaṇā janāḥ || 84 ||
[Analyze grammar]

abhavan vai narā nāryo bālā vṛddhāśca madhyamāḥ |
snānaṃ ca pūjanaṃ nityaṃ bālakṛṣṇasya sarvadā || 85 ||
[Analyze grammar]

gṛhe gṛhe'bhavad vāso devadevasya vai tadā |
atha devāyatanāya prārthayāmāsureva te || 86 ||
[Analyze grammar]

meṣāyanādyāḥ ṛṣayo tharkūṭasthanṛpādayaḥ |
vayaṃ vai bhavato yogānnārāyaṇaparāyaṇāḥ || 87 ||
[Analyze grammar]

jātāḥ smo'dya prajāḥ sarvāḥ pāpamārgānnivāritāḥ |
kṛṣṇabhaktiparā jātāścopakāro mahān kṛtaḥ || 88 ||
[Analyze grammar]

nṛdehasya tu sāphalyaṃ kāritaṃ bhavatā'dhunā |
gurureva parabrahma tārako'sti bhavān hi naḥ || 89 ||
[Analyze grammar]

gurudvārā hariḥ sākṣāt milatyeva na saṃśayaḥ |
yathā sākṣāddhareryogo bhavet tathā vidhehi naḥ || 90 ||
[Analyze grammar]

bālakṛṣṇasya kṛṣṇasya sveṣṭadevasya darśanam |
pratyakṣaṃ no bhavettadvad bhavān karotu yojanām || 91 ||
[Analyze grammar]

yanmantro nāmamātraṃ ca pāpaprajvālanakṣamam |
tasya sākṣāddarśanaṃ tu kiṃ na dhatte hiṃ dehinām || 92 ||
[Analyze grammar]

śravaṇaṃ maṃgalaṃ yasya smaraṇaṃ maṃgalaṃ muhuḥ |
kīrtanaṃ maṃgalaṃ yasya kiṃ na dhatte tu darśanam || 93 ||
[Analyze grammar]

yathā kṛpā'tra cāgatya bhavatā'nuṣṭhitā tathā |
iṣṭadevaḥ samāgacchet tathā kṛpāṃ vidhehi naḥ || 94 ||
[Analyze grammar]

bālānāṃ bālikānāṃ ca narāṇāṃ yoṣitāṃ tathā |
aśaktānāṃ darśanaṃ śrīhareḥ syādāgamena vai || 95 ||
[Analyze grammar]

yadbhaktasya prasaṃgena daivā mumukṣutāṃ gatāḥ |
vaiṣṇavāstaṃ bhajantyatra kṛtinastu tadāgame || 96 ||
[Analyze grammar]

deśo'pi divyatāṃ yāyānnadyo nadāḥ saro'bdhayaḥ |
divyatāṃ tīrthatāṃ pṛthvyo yāsyanti cāgamāddhareḥ || 97 ||
[Analyze grammar]

vanāni parvatā grāmā nagarāṇi jalāni ca |
khātāni cā'pyakhātāni yāsyanti divyatāṃ tataḥ || 98 ||
[Analyze grammar]

raṇānāṃ bhūmayaścāpi dvīpānāṃ bhūmikāstathā |
durgā'durgapradeśāśca yāsyanti divyatāṃ tataḥ || 99 ||
[Analyze grammar]

mānavānāṃ hṛdayāni kāluṣyasaṃbhṛtāni vai |
hareryogāddhavalāni bhaviṣyanti supuṇyataḥ || 100 ||
[Analyze grammar]

ityevaṃ prārthayāmo'tra pradyumnāya mahātmane |
devatāyatanāyā'pi dadmaścāśīrvacaḥ śubham || 101 ||
[Analyze grammar]

ityevaṃ cā'rthitau rādhe pradyumnadevatāyanau |
āśvāsanaṃ dadatuśca tebhyo vai omiti dhruvam || 102 ||
[Analyze grammar]

tato vimānaṃ sarvaiśca bālakṛṣṇasarovare |
uttare tattīrabhāge'vatāritaṃ nivṛttaye || 103 ||
[Analyze grammar]

viśaśramustu te sarve kṛtvā vai bhojanādikam |
niśāyāṃ śrībālakṛṣṇaṃ bhejire sasmaruśca te || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne rāśiyānapradeśeṣu maharṣibhiḥ rājabhiśca saha vimānena bhramitvā prajāsu harernāmaśrāvaṇaṃ mantradānaṃ ca devā |
yatanarṣiścakāretyādinirūpaṇanāmā dvāviṃśatyadhikaśatatamo'dhyāyaḥ || 122 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 122

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: