Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 121 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rāseśvari mahādevi rādhe golokakaumudi |
ākarṇaya kathāṃ devāyatanasya tataḥ parām || 1 ||
[Analyze grammar]

parabrahmabalenā'sau muktatāṃ tu samarjayan |
parabrahmasamaṃ kāryaṃ karotyeva nideśataḥ || 2 ||
[Analyze grammar]

mārgā'sitasya pratipaddine kṛṣṇanarāyaṇaḥ |
prāha bhaktaṃ pūjayantaṃ bahuvastubhirādarāt || 3 ||
[Analyze grammar]

bālakṛṣṇo'hamevā'smi parabrahmaparātparaḥ |
parameśaḥ sarvanārāyaṇānāmīśitā prabhuḥ || 4 ||
[Analyze grammar]

sarve nārāyaṇā mattaḥ prāvirbhavanti sarvadā |
sarvasṛṣṭiṣu bhaktendra me'vatārā asaṃkhyakāḥ || 5 ||
[Analyze grammar]

mama rūpāṇyasaṃkhyāni guṇaiśvaryamayānyapi |
teṣāṃ yogena jīvānāṃ karomi śreya uttamam || 6 ||
[Analyze grammar]

mama bhaktāḥ pārṣadāśca satyo brāhmyo'pi me priyāḥ |
āvirbhavanti lokeṣu tārayanti ca dehinaḥ || 7 ||
[Analyze grammar]

tvaṃ sadā mama mukto'si mamā''layo'si vai hṛdi |
mannivāso'si bhaktendra matkāryaṃ kriyate tvayā || 8 ||
[Analyze grammar]

jīvā yāmyā aiśvarāśca devā uddhāritāstvayā |
athā'pi kṣitiloke'tra yāhi kiṃpuruṣottarān || 9 ||
[Analyze grammar]

himālayāt pare pāre prajākalyāṇahetave |
sindhumullaṃghya śailaṃ ca paramindukuśaṃ tataḥ || 10 ||
[Analyze grammar]

kaśyapāyanavārdhiṃ ca tathā ca urulāṃ nadīm |
urulaṃ parvataṃ cāpi kārusamudramityapi || 11 ||
[Analyze grammar]

trimuraṃ dvīpakalpaṃ ca tandrāpradeśamityapi |
śāntalāriṃ pradeśaṃ ca kāmacāṭakadeśakān || 12 ||
[Analyze grammar]

stenāvāsaṃ parvataṃ ca tathā śailaṃ prabhānulam |
dvikalaṃ ca saraścāpi samānaṃ parvataṃ tathā || 13 ||
[Analyze grammar]

kīragarjanabhūbhāgaṃ śibirājapradeśakān |
obīnadīpradeśaṃśca yāneśīsarito bhuvam || 14 ||
[Analyze grammar]

bīnāṃ nadīṃ piṃgadeśān yātu tvaṃ raśanābhuvam |
uttarān raśanāsaṃjñān bhāgān kiṃpuruṣasya vai || 19 ||
[Analyze grammar]

tatratyamānavān sarvān vaiṣṇavān kuru bhaktarāṭ |
bhajanaṃ ca manuṃ nāmnāṃ kīrtanaṃ śrāvayā'niśam || 16 ||
[Analyze grammar]

vimānaṃ sacamatkāraṃ mahāścaryamayaṃ mahat |
kalpavallīkalpavṛkṣacintāmaṇisamanvitam || 17 ||
[Analyze grammar]

gṛhīpvā ca prayāhyevaṃ jīvānuddhartumādarāt |
pradyumnaṃ mama rūpaṃ ca sāhāyyaṃ te dadāmyapi || 18 ||
[Analyze grammar]

ityuktvā suvimānaṃ ca datvā pradyumnamityapi |
preṣayāmāsa bhagavān mārgaśīrṣe'sita dale || 19 ||
[Analyze grammar]

yathoktena tu mārgeṇa devāyatanabhaktarāṭ |
indukuśaṃ cābhivīkṣya mumude manasā muhuḥ || 20 ||
[Analyze grammar]

bhajanaṃ coccakaiścakre bālakṛṣṇa harehare |
kṛṣṇanārāyaṇasvāmin śrīmadgopālanandana || 21 ||
[Analyze grammar]

parabrahma harekṛṣṇanārāyaṇa śriyaḥpate |
rādhākṛṣṇa prabhākṛṣṇa māṇikīkṛṣṇa mādhava || 22 ||
[Analyze grammar]

lakṣmīnārāyaṇa svāminnārāyaṇa narāyaṇa |
jaya muktapate satāṃpata śrīpārvatīpata || 23 ||
[Analyze grammar]

sarvāvatāradhartastvaṃ jayaśrīkṛṣṇavallabha |
anādiśrīkṛṣṇanārāyaṇa śrīpuruṣottama || 24 ||
[Analyze grammar]

harekṛṣṇa harekṛṣṇa kṛṣṇa kṛṣṇa hare hare |
haresvāmin rāmakṛṣṇa sītāpate satīpate || 255 ||
[Analyze grammar]

rāmakṛṣṇa harekṛṣṇa kṛṣṇarāmajanārdana |
kaṃbharānandana śrīmadgopālabāla keśava || 26 ||
[Analyze grammar]

aśvapaṭṭasaraḥsūrya akṣarakṣetracandramaḥ |
śrīmatkuṃkumavāpīstha jayakṛṣṇanarāyaṇa || 27 ||
[Analyze grammar]

harekṛṣṇa harekṛṣṇa kṛṣṇakṛṣṇa harehare |
anādiśrīkṛṣṇanārāyaṇa śrīparameśvara || 28 ||
[Analyze grammar]

brahmapriyāpate kṛṣṇakṛṣṇa kṛṣṇaharehare |
padmāpate ca kamalāpate śrītulasīpate || 29 ||
[Analyze grammar]

vṛndāpate tathā cātmapate kṛṣṇaharehare |
bhārgavīkānta lalitākānta gopīpatehare || 30 ||
[Analyze grammar]

ityevaṃ kīrtanaṃ nāmnāṃ kurvan saṃgarjayan muhuḥ |
ninādayan diśaḥ sarvāḥ prajābhyaḥ śrāvayan muhuḥ || 31 ||
[Analyze grammar]

vimānena yayau tvagre kaśyapāyanavārnidhim |
tasya pūrvapradeśeṣu prajāḥ saṃśrāvayan tataḥ || 32 ||
[Analyze grammar]

ūrulāsaritaḥ pūrvapradeśeṣu punaḥ punaḥ |
saṃśrāvayan harernāmakīrtanaṃ vyomamārgataḥ || 33 ||
[Analyze grammar]

urulāt parvatāt pūrvadeśān kārusamudrataḥ |
pūrvadakṣiṇadeśāṃśca śrāvayannabhidhā hareḥ || 34 ||
[Analyze grammar]

trimuraṃ dvīpakalpaṃ ca yayau tandrāprajāsu ca |
śrāvayāmāsa tannāma himaśaityasahāḥ prajāḥ || 35 ||
[Analyze grammar]

śāntalāripradeśāṃśca tato vai kāmacāṭakān |
stenāvāsaṃ giriṃ cāpi dvikalaṃ ca sarovaram || 36 ||
[Analyze grammar]

prabhālunagiriṃ cāpi samānaṃ parvataṃ yayau |
bālakṛṣṇasaraścāpi kīragarjanabhūtalam || 37 ||
[Analyze grammar]

śibirājapradeśāṃśca obīṃ yāneśakīṃ nadīm |
bīnāṃ pigapradeśāṃśca sarvāṃ ca raśanābhuvam || 38 ||
[Analyze grammar]

rāśiyānapradeśāṃśca bhramitvā tu punaḥ punaḥ |
śrāvayāmāsa vai sarvān janān nāmāni vai hareḥ || 39 ||
[Analyze grammar]

saptakṛtvo dadau cakraṃ rāśiyāneṣu rāśivat |
uktasthalīyalokeṣu bhūśailaraṇavāriṣu || 40 ||
[Analyze grammar]

vanāraṇyahimadvīpopadvīpāntarabhūmiṣu |
vimānena dadau cakraṃ śrāvayāmāsa kīrtanam || 41 ||
[Analyze grammar]

bālakṛṣṇaṃ harikṛṣṇaṃ parabrahma bhajantviha |
anādiśrīkṛṣṇanārāyaṇa kurvantu vai hṛdi || 42 ||
[Analyze grammar]

karṇābhyāṃ tatkathāṃ ramyāṃ pāpatāpapraṇāśinīm |
śṛṇvantu cakṣuṣā tvasya kurvantu darśanaṃ sadā || 42 ||
[Analyze grammar]

kaṇṭhe tasyaiva tulasīmālāṃ gṛhṇantu mānavāḥ |
bhakṣayantu prasādaṃ ca pibantu tajjalaṃ śubham || 44 ||
[Analyze grammar]

kīrtayantu ca nāmāni bālakṛṣṇasya sarvadā |
spṛśantu tasya caraṇau jighrantu gandhamasya ca || 45 ||
[Analyze grammar]

pūjayantu hariṃ nityaṃ śrīmadgopālabālakam |
smarantu śrībālakṛṣṇaṃ kurvantu tasya vai stutim || 46 ||
[Analyze grammar]

śaraṇaṃ tasya kṛṣṇasya gṛhṇantu mokṣahetave |
bhuktimuktipradaścāsya caraṇaḥ saṃ prasevyatām || 47 ||
[Analyze grammar]

dhāryatāṃ hṛdye mūrtiḥ kṛṣṇanārāyaṇasya vai |
parabrahmasvarūpaḥ sa vartate puruṣottamaḥ || 48 ||
[Analyze grammar]

saurāṣṭre kambharāgehe śrīpatiḥ puruṣottamaḥ |
aho lokā dehanāśe saha nāyānti kiñcana || 49 ||
[Analyze grammar]

sarvaṃ cātraiva tiṣṭhatyāvināśaṃ ca mṛṣā tataḥ |
tadbandhanaṃ vihāyaiva bhajantu parameśvaram || 50 ||
[Analyze grammar]

ahaṃ tasyaiva bhakto'smi sākṣānnārāyaṇasya ha |
tannāmāni raṭantvatra smarantvarthaṃ hariṃ prabhum || 51 ||
[Analyze grammar]

brahmadhāmeśvaraṃ sādhupatiṃ śrīmāṇikīpatim |
muktanāthaṃ cātmanāthaṃ smarantu narayoṣitaḥ || 52 ||
[Analyze grammar]

mānuṣasya tu deho'yaṃ durlabho durlabhā gatiḥ |
mokṣasyā'nena dehena prāpyate sādhanaiḥ śubhaiḥ || 53 ||
[Analyze grammar]

haresvāmin harekṛṣṇa bālakṛṣṇa janārdana |
dharmaputra hare brahmapara śrīparameśvara || 54 ||
[Analyze grammar]

rādhāramāsatīsvāmin prabhāpāravatīpate |
lakṣmīśrīmaṃgalākānta śrījayālalitāpate || 55 ||
[Analyze grammar]

bhagavan sarvalokeśa sarvanārāyaṇeśvara |
avatāreśa dhāmeśa tattveśvara prabho hare || 56 ||
[Analyze grammar]

evaṃ saṃkīrtayantveva bhuktirmuktirbhaveddhi vaḥ |
ityevaṃ saptavāraṃ sa bhaktarāḍ rādhike muhuḥ || 57 ||
[Analyze grammar]

rāśiyāneṣu deśeṣu śrāvayāmāsa kīrtanam |
janāḥ śrutvā vimāna ca dṛṣṭvā divyaṃ sukhapradam || 58 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāptā ābālavṛddhamānavāḥ |
draṣṭuṃ sambhūya ca bahiḥ samāyānti sma cāmbare || 59 ||
[Analyze grammar]

vilokayanti bahudhā kīrtayanti hariṃ tathā |
bālakṛṣṇa harekṛṣṇasvāmin kṛṣṇa hare hare || 60 ||
[Analyze grammar]

praśaṃsanti guruṃ bhaktaṃ devāyatanamīśavat |
aho mātā pitā bandhurbhagavannāmadāyakaḥ || 61 ||
[Analyze grammar]

patiḥ patnī priyo mitraṃ harernāmnāṃ pradāyakaḥ |
sutaḥ putrī sakhā saṃśrāvako nāmnāṃ harerhi saḥ || 62 ||
[Analyze grammar]

sutādayastu ye bhaktiṃ naivā'tra bodhayanti vai |
te tu svārthaparā loke nāmamātrasya dhārakāḥ || 63 ||
[Analyze grammar]

durlabho mānuṣo deho dehināṃ kṣīṇadharmakaḥ |
akṣīṇaṃ tvakṣaraṃ dhāma prāptavyaṃ tena dhīmatā || 64 ||
[Analyze grammar]

parameśvarabhaktau ye nirodhayanti mānavāḥ |
na te sambandhino mānyāḥ sambandhino hi bhaktidāḥ || 65 ||
[Analyze grammar]

vimāne yaḥ sthito devaḥ kṛṣṇabhaktipradarśakaḥ |
so'tra deśe gṛhe no'tra samāyātu pratāpavān || 56 ||
[Analyze grammar]

vayaṃ bhaktiṃ kariṣyāmo bālakṛṣṇasya devate |
āruhyā'smadgṛhān deva pāvayā'smadgṛhāṇi ca || 67 ||
[Analyze grammar]

ityevaṃ te janāḥ sarve rāśiyānapradeśakāḥ |
śrutvā śrutvā harernāma prārthayāmāsurādarāt || 68 ||
[Analyze grammar]

atha tatrā'bhavanmukhyāḥ ṛṣayo dvādaśottamāḥ |
bhinnasthāneṣu tiṣṭhantastrikālajñā virāgiṇaḥ || 69 ||
[Analyze grammar]

rādhike te harerbhaktaṃ vimānaṃ bhaktiśobhitam |
vijñāya vyomamārgeṇa vimānaṃ prati cāyayuḥ || 70 ||
[Analyze grammar]

meṣāyano maharṣiśca vṛṣabhāyana yogirāṭ |
mithunāyananāmarṣiḥ karkāyanaśca tāpasaḥ || 71 ||
[Analyze grammar]

siṃhāyanastathā kanyāyanastulāyanastathā |
vṛścikāyananāmarṣirdhanāyanaśca vai ṛṣiḥ || 72 ||
[Analyze grammar]

makarāyanasaṃjñarṣiḥ kuṃbhāyanastathāṛṣiḥ |
mīnāyanaṛṣiścāpi sarve yogaparāyaṇāḥ || 73 ||
[Analyze grammar]

rāśiyānapradeśeṣu labdhasthānā maharṣayaḥ |
brahmadhyānaparāścāsan sarve bhinnanivāsinaḥ || 74 ||
[Analyze grammar]

brahmajñānaparāścāpi samādhisthitivartinaḥ |
jñātvā yogena ca devāyatanaṃ harideśitam || 75 ||
[Analyze grammar]

bodhayantaṃ janān loke kīrtanaṃ śrīhareḥ śubham |
draṣṭuṃ vyomni vimāne te tvāyayurharṣavihvalāḥ || 76 ||
[Analyze grammar]

prathamaṃ te tu ṛṣayaḥ prajārūpeṇa bhaktakam |
nemulauṃkikarītyaiva satkṛtā bhaktakena ca || 77 ||
[Analyze grammar]

vanditāḥ pūjitāḥ praśaṃsitā dhanyavacāyitāḥ |
niṣāditāśca bhaktena jijñāsitāḥ pratīṣṭakam || 78 ||
[Analyze grammar]

pṛṣṭāḥ paricayārthaṃ ca jagaduste nijodbhavam |
vayaṃ sarve bhrātaraḥ sma rudraputrā hi rudrajāḥ || 79 ||
[Analyze grammar]

brahmaṇā prathamaṃ sṛṣṭirlalāṭād yā kṛtā tadā |
rudro jātaḥ krūraputro vṛddhaye viniyojitaḥ || 80 ||
[Analyze grammar]

tenā'saṃkhyāḥ samā svena rudrā vai prakaṭīkṛtāḥ |
krūrāste brahmaṇā dṛṣṭāḥ saṃhāriṇo'vamāninaḥ || 81 ||
[Analyze grammar]

teṣāṃ saṃharaṇārthaṃ vai brahmā rudraṃ jagād ha |
rudrasteṣāṃ ca sarveṣāṃ yadā saṃhāramācarat || 82 ||
[Analyze grammar]

tadā vayaṃ bhayaṃ prāptā dvādaśa rudraputrakāḥ |
rudrā eva svakaṃ rūpaṃ pravivṛttya jalāntare || 83 ||
[Analyze grammar]

gahvare ca guhāyāṃ ca khanyāṃ droṇyāṃ yathāyatham |
guptā jīvanavāñcchāḍhyā līnabhāvamupāgatāḥ || 84 ||
[Analyze grammar]

bahuvarṣasahasrānte brahmā tapastato'karot |
rudrasṛṣṭervināśānte dundubhyādīn sasarja saḥ || 85 ||
[Analyze grammar]

mandirasthān pārṣadān vai tataśca sanakādikān |
tato yogeśvarāṃścāpi tato maharṣimaṇḍalam || 86 ||
[Analyze grammar]

rājarṣīṃśca tato brahmā sasarja pitṛdevatāḥ |
kaśyapācca tataḥ sūryacandrādyā subhavestadā || 87 ||
[Analyze grammar]

asmābhiḥ svaprakāśatvaṃ kṛtaṃ devasabhāsu tu |
brahmaṇā ca tathā devaiḥ sammāntitā maharṣayaḥ || 88 ||
[Analyze grammar]

yogino mānave loke sṛṣṭyarthamupakāriṇaḥ |
niyuktā brahmaṇā devaiḥ saha kṛtvā vinirṇayam || 89 ||
[Analyze grammar]

rāṃ lakṣmīṃ sampadaṃ śobhām aśnumo vayamādarāt |
dadmaścāpi prasannāśca rāśayastena vai vayam || 90 ||
[Analyze grammar]

niyuktāḥ phaladānārtha karmiṇāṃ kṛtakarmaṇām |
tato vayaṃ sthitā yatra tatra te naḥ pradeśakāḥ || 91 ||
[Analyze grammar]

rāśiyānā ime santi vayaṃ vai rāśisaṃjñakāḥ |
ājñāṃ saṃpālayantaśca brahmaṇaḥ parameṣṭhinaḥ || 92 ||
[Analyze grammar]

dhruvadeśaṃ vicaranto vasāmastvatra sarvadā |
sūryacandrādibhiḥ sarvairnavagrahaiḥ sahāyatām || 92 ||
[Analyze grammar]

asmākaṃ tu samagṛhya pacyate sṛṣṭimaṇḍalam |
te vayam ṛṣayastvatra vasāmo rudraputrakāḥ || 94 ||
[Analyze grammar]

rudrasṛṣṭyavaśeṣā vai yathākarmaphalapradāḥ |
tato brahmā dadau varṇān nastu sārasvatān pṛthaka || 95 ||
[Analyze grammar]

meṣāyanāya pradadau alaivarṇakān ajaḥ |
vṛṣabhāya dadau brahmā vavauvarṇakān tadā || 96 ||
[Analyze grammar]

mithunāya dadau brahmā kachaghavarṇakāṃstadā |
karkāyanāya pradadau ḍahākṣarau pitāmahaḥ || 97 ||
[Analyze grammar]

siṃhāyanāya pradadau maṭavarṇau pitāmahaḥ |
kanyāyanāya pradadau paṭhaṇavarṇakān ajaḥ || 98 ||
[Analyze grammar]

tulāyanāya pradadau ratavarṇau pitāmahaḥ |
vṛścikāya dadau brahmā nayavarṇau tadā tataḥ || 99 ||
[Analyze grammar]

dhanāyanāya bhamaphaḍhavarṇān pradadāvajaḥ |
makarāya dadau brahmā khajavarṇau tadā tataḥ || 100 ||
[Analyze grammar]

kuṃbhāyanāya pradadau gaśavarṇau pitāmahaḥ |
mīnāyanāya dacajhayavarṇān pradadāvajaḥ || 101 ||
[Analyze grammar]

tattadvarṇān jīvakarmabodhakān vidadhe hyajaḥ |
asmadyoge tu candrādau yasya janma tu dehinaḥ || 102 ||
[Analyze grammar]

tattadvarṇakṛtanāmnā tatkarmāyurbhavediti |
lokatantrapravāhārthaṃ brahmaṇā parameṣṭhinā || 103 ||
[Analyze grammar]

niyuktāḥ smo vaya raudrāḥ sṛṣṭyupakṛtaye sadā |
adya vai kṛtakṛtyāḥ smo nārāyaṇaparāyaṇaḥ || 104 ||
[Analyze grammar]

bhavānatra samāyāto lokakalyāṇahetave |
vayaṃ guptasvarūpeṇa meṣādinā purā tadā || 105 ||
[Analyze grammar]

jīvanārthaṃ tvabhavaṃśca tāni nāmāni santi naḥ |
vastuto vai vayaṃ divyā raudrāḥ smo brahmapautrakāḥ || 106 ||
[Analyze grammar]

āyāhyasmadgṛhān bhakta viśrāntiṃ labha sarvathā |
kīrtanaṃ saṃkariṣyāmaḥ sūbhūya śrīharermuhuḥ || 107 ||
[Analyze grammar]

ityukto bhaktarāṭ devāyatanarṣirjaharṣa ha |
omityāha tadā rādhe vimānaṃ cāvatārayat || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kiṃpuruṣakhaṇḍe rāśiyānapradeśeṣu harināmakīrtanabodhārthaṃ preṣitena devāyatanarṣiṇā dvādaśameṣāyanādimaharṣisamāgamanāmaikaviṃśatyadhikaśatatamo'dhyāyaḥ || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 121

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: